समाचारं

किं के वेन्झे, यः गारण्टीं विना प्रत्यागन्तुं प्रार्थितः आसीत्, सः वास्तवमेव अक्षतरूपेण पलायितवान्? ताइवानस्य मीडियाव्यक्तिः : डीपीपीद्वारा विलम्बितरणनीतिः भवितुम् अर्हति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-जिल्ला-अभियोजक-कार्यालयेन जिंगहुआ-नगरस्य प्रकरणस्य अन्वेषणं कृतम्, ताइपे-नगरस्य पूर्व-उप-मेयर-पेङ्ग्-झेन्शेङ्ग्-इत्येतयोः कर्तव्यस्य उल्लङ्घनेन घूस-ग्रहणं, लाभं याचयितुम् इत्यादीनां अपराधानां शङ्का आसीत्, तेषां निरोधस्य अनुरोधः च कृतः ताइपे-जिल्लान्यायालयेन द्वितीयदिनाङ्के प्रातः ३ वादने निर्णयः कृतः यत् के वेन्झें जमानतं विना प्रत्यागन्तुं, पेङ्ग झेन्शेङ्गं च अनुमतिं विना निरुद्धं कर्तव्यम् इति। ताइवानस्य मीडिया-व्यक्तिः वु डोङ्गशेङ्ग् इत्यस्य मतं यत् द्वितीयस्य प्रातःकाले न्यायाधीशस्य निर्णयः सरलः नासीत् । एषा ताइवान-अधिकारिणां "विलम्ब-रणनीतिः" भवितुम् अर्हति तथापि "पञ्च प्रमुखाः दुरुपयोगाः" तत्रैव सन्ति ।

हेराल्ड्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे वु डोङ्गशेङ्ग् इत्यनेन उक्तं यत् एतादृशः निर्णयः सर्वेषां वर्गानां कृते गहनं आश्चर्यं जातम्, विशेषतः यतः न्यायाधीशः के वेन्झे इत्यस्य वचनं स्वीकृतवान् यत् तस्य विषये किमपि ज्ञानं नास्ति तथापि तलक्षेत्रम् ratio of taipei city's jinghua city surged to 840% during ke wenzhe's tenure as meyer तत् सर्वथा? सः मन्यते स्म यत् द्वितीयस्य प्रातःकाले न्यायाधीशस्य निर्णयः सरलः नास्ति ।

अद्य प्रातःकाले के वेन्झे इत्यस्य जमानत विना मुक्तस्य अनन्तरं सः सामाजिकमञ्चेषु दावान् कृतवान् यत् "अद्य उपस्थितानां सर्वेषां समर्थकानां धन्यवादः, तथा च न्यायाधीशस्य धन्यवादः यत् सः सर्वान् दबावान् स्कन्धेन स्वीकृतवान् यत् यदि सः गृहीतः भवति custody एकस्मिन् दिने के वेन्झे पुनः स्ववचनं परिवर्तयिष्यति यदि न्यायः अन्यायपूर्णः अस्ति तर्हि किं तत् मुखस्य थप्पड़ः न भविष्यति? यदा वास्तविकनिरोधस्य क्षणः आगच्छति तदा न्यायः अन्यायः इति आह्वयितुं सर्वथा अयुक्तं भविष्यति ।

अद्य प्रातः यत्र के वेन्झे इत्यनेन सुरक्षासन्देशः स्थापितः तस्मिन् सामाजिके खाते अनेके जिओकाओ उत्साहेन प्रतिक्रियाम् अददुः, "अन्तपर्यन्तं दृढतां धारयतु, अबेई, वयं भवतः सदैव विश्वासं करिष्यामः", "भवतः बहिः आगमनस्य प्रतीक्षां कठिनं जातम्", "अबेई, congratulations on your return, as expected सत्यं सुवर्णं अग्निना न बिभेति, तस्य प्रतिदानं त्रिवारं भविष्यति!" केवलं कतिपयेषु घण्टेषु ६,००० तः अधिकाः टिप्पण्याः सञ्चिताः।

अस्मिन् विषये वु डोङ्गशेङ्गः विश्लेषणं कृतवान् यत् ताइवानदेशः एकः समाजः अस्ति यः बहुकालात् लोकवादेन हेरफेरः कृतः अस्ति, राजनीतिः च प्रायः "कानूनस्य" उपरि अस्ति अतः ताइवानस्य राजनैतिकक्षेत्रे एकः सामान्यः विनोदः अस्ति यत् "यदि भवान् निर्वाचितः भवति" इति , भवन्तः उत्तीर्णाः भविष्यन्ति, परन्तु यदि भवन्तः निर्वाचिताः न भवन्ति तर्हि भवन्तः न्यायिताः भविष्यन्ति।" अपरपक्षे भावुकः, अनपढ़ः, दुर्बलानाम् सहानुभूतिप्रवणः च ताइवानस्य समाजः प्रायः "सहानुभूतिमतैः" सहजतया वञ्चितः भवति अतः न्यायिक-अनुसन्धानस्य अधीनाः जनाः उच्चमतैः निर्वाचिताः भवन्ति । को वेन्झे इत्यस्य प्रश्नोत्तरस्य गतदिनानि पश्यन् सः निरुद्धः भविष्यति वा इति निर्णयस्य पूर्वं कुओमिन्टाङ्ग-पक्षः जनसमूहं सङ्गृह्य न्यायः अन्यायपूर्णः इति उद्घोषितवान् यत् मीडिया-युद्धे कुशलः को वेन्झे इत्यस्य निवारणार्थं राजनैतिकशक्तिसञ्चयार्थं तस्य निरोधस्य उपयोगेन, एतत् ताइवान-अधिकारिभिः "विलम्ब-रणनीतिः" भवितुम् अर्हति तथापि, "पञ्च प्रमुखाः दुष्टाः" तत्रैव सन्ति ।

वू डोङ्गशेङ्गः शोचति स्म यत् यदि ताइवानस्य प्रासंगिकाः न्यायिकसंस्थाः के वेन्झे इत्यस्य धोखाधड़ीप्रकरणस्य अन्वेषणे एतावत् सावधानीपूर्वकं कार्यं कुर्वन्ति तर्हि सः केवलं द्वौ शब्दौ वक्तुं शक्नोति यत् "अहं भवतः प्रशंसा करोमि!

स्ट्रेट्स् हेराल्ड् इति पत्रिकायाः ​​संवाददाता चेङ्ग टिंग्टिङ्ग्