समाचारं

फेङ्गझोउ जियालिंग् इत्यनेन सह स्पर्धां करोति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:24
ड्रैगन-नौकाः सामान्याः सन्ति, परन्तु भवन्तः फीनिक्स-नौकाः श्रुतवन्तः वा? सिचुआन्-नगरस्य गुआङ्गयुआन्-नगरे वु-जेटियन-पुत्रीदिवसस्य स्मरणार्थं पारम्परिकः उत्सवः स्थापितः अस्ति । तेषु फीनिक्स-नौका-दौडः स्थानीय-बालिका-दिवसस्य समये पारम्परिकः लोकसांस्कृतिकः क्रीडा-क्रियाकलापः च अस्ति
फीनिक्स नौका? अजगर नौका ? किं भेदः ? फेङ्गझौ प्रतियोगितायां प्रतियोगिनः "पुत्र्याः" (महिलाप्रतियोगिनः निर्दिश्य) भवितुमर्हन्ति इति अपेक्षा अस्ति । "कण्टककण्टकान् च जित्वा" पुरुषसेनापतयः सन्ति, "वायुतरङ्गयोः आरुह्य" महिलासेनापतयः अपि सन्ति । १ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य गुआंगयुआन् महिलादिवसस्य अन्तर्राष्ट्रीयफीनिक्सनौकादौडाः जिआलिंग्-नद्याः उपरि उत्साहेन आरब्धाः than 400 athletes, tens of thousands प्रेक्षकाः अस्मिन् क्रीडाभोजने भागं ग्रहीतुं समूहैः आगतवन्तः ।
परिश्रमस्य अनन्तरं परिणामाः उष्णतया बहिः आगताः। प्रथमः! प्रथमः! प्रथमं पुनः ! मुक्तसमूहस्य २०० मीटर्, ५०० मीटर्, कुलसमयः च पूर्वोत्तरविद्युत्विश्वविद्यालयस्य महिलानां फीनिक्सनौकादलेन विजयः प्राप्तः सार्वजनिकसमूहस्य २०० मीटर्, ५०० मीटर्, कुलसमयः च वाङ्गकाङ्ग् इत्यनेन विजयः प्राप्तः काउण्टी फीनिक्स नौकादलः द्वौ त्रिगुणितमुकुटौ जातः!
फीनिक्स-नौका जिआलिंग्-इत्यनेन सह स्पर्धां करोति, मम पुत्री च अग्रणी अस्ति! प्रतियोगितायाः दृश्यं मुख्यविषयैः परिपूर्णम् अस्ति यत् जियालिंग् नदीयां "पुत्र्याः" "गतिः अनुरागः च" अनुभवितुं विडियो क्लिक् कुर्वन्तु
प्रतिवेदन/प्रतिक्रिया