समाचारं

घोषणा त्वरितसमीक्षा

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शल्य चिकित्सा रोबोट नलन्यूनतम आक्रामक रोबोट (02252.hk) स्वस्य नवीनतमं वित्तीयप्रतिवेदनं प्रकाशयति। मूल-उत्पाद-कम्पनी "तुमाई लैप्रोस्कोपिक सर्जिकल रोबोट्" इत्यस्य विक्रयस्य वृद्धेः धन्यवादेन, २०२४ तमस्य वर्षस्य प्रथमार्धे राजस्वं ९९ मिलियन युआन् यावत् अभवत्, यत् पर्याप्त-लाभ-कमीकरणस्य माध्यमेन वर्षे वर्षे १०८.५% वृद्धिः अभवत्, कम्पनीयाः शुद्धहानिः वर्षस्य प्रथमार्धे २०२३ तमे वर्षे समानकालात् ५४५ मिलियन आरएमबी २८ कोटि आरएमबी यावत् न्यूनीकृतम् अस्ति ।

व्ययस्य न्यूनीकरणस्य परिणामेषु प्रशासनिकव्ययस्य वर्षे वर्षे ६१.२% न्यूनता, अनुसंधानविकासव्ययस्य ४७.३% न्यूनता च अन्तर्भवति । तदतिरिक्तं इक्विटीपद्धत्या निवेशितकम्पनीनां हानिः अपि न्यूनीभूता, अस्मिन् वर्षे प्रथमार्धे ९८ लक्षं युआन् हानिः अभवत्, यत् ४१.६% न्यूनता अभवत् परन्तु माइक्रोपोर्ट् रोबोटिक्स इत्यनेन स्वस्य निवेशकम्पनी रोबोकाथस्य इक्विटी निवेशस्य हानिपरीक्षा कृता, तथा च रोबोकैथस्य व्यावसायिकीकरणप्रक्रियायां विलम्बस्य कारणेन तथा च हालस्य दुर्बलवित्तीयप्रदर्शनस्य कारणेन प्रायः १५.७ मिलियन आरएमबी इत्यस्य हानिप्रावधानं कृतम्

मुख्यं चालकशक्तिं तुमै इत्यस्य अन्तःदर्शन-शल्यचिकित्सा-रोबोट् अस्ति, यत् न्यूनतम-आक्रामक-रोबोट्-इत्यस्य मूल-उत्पादः अस्ति । प्रकटीकरणानुसारं तौमाई सम्प्रति घरेलुबाजारे २० चिकित्सालयेषु व्यावसायिकस्थापनं प्राप्तवान्, घरेलुएण्डोस्कोपिकशल्यचिकित्सारोबोट्-विपण्यभागे प्रथमस्थानं प्राप्तवान् tumai एनएमपीए द्वारा अनुमोदितः अस्ति तथा च बहुविभागीय-अनुप्रयोगाः समाविष्टाः सन्ति, रिपोर्टिंग् अवधिपर्यन्तं तुमाई चीनदेशे 1,300 तः अधिकानि नैदानिक-सञ्चालनानि सम्पन्नानि सन्ति ।

विदेशेषु २०२४ तमस्य वर्षस्य मेमासे तौमाइ इत्यनेन यूरोपीयसङ्घस्य सीई प्रमाणपत्रं सफलतया प्राप्तम्, एतत् प्रमाणपत्रं प्राप्तुं प्रथमः एकमात्रः च घरेलुरूपेण निर्मितः अन्तःदर्शनशल्यचिकित्सारोबोट् अभवत् तदनन्तरं तौमै विदेशेषु विपण्येषु अपि सफलतां प्राप्तवान्, प्रथमद्वयस्य यूनिट्-व्यापारिकस्थापनं सफलतया सम्पन्नवान्, विदेशेषु विपण्येषु सञ्चित-आदेशाः दश-एककान् अतिक्रान्तवन्तः कम्पनी विश्वे प्रायः ४० तुमाई नैदानिक-अनुप्रयोग-प्रशिक्षणकेन्द्राणि स्थापितवती, तथा च प्रतिवेदनकालस्य मध्ये १०० तः अधिकानां शल्यचिकित्सकानाम् प्रमाणीकरणप्रशिक्षणं सम्पन्नवती अस्ति

तदतिरिक्तं नवप्रचारितः r-one संवहनीहस्तक्षेपात्मकः रोबोट् वर्षस्य प्रथमार्धे चीनीयविपण्ये प्रथमद्वयं वाणिज्यिकस्थापनं प्राप्तवान्, येन संवहनीक्षेत्रे कम्पनीयाः तकनीकीविन्यासः प्रदर्शितः

वर्तमान समये न्यूनतम-आक्रामक-रोबोट्-इत्यस्य अन्ये मूल-विविधाः सन्ति : तुमाई-एक-बाहु-अन्तर्दर्शन-शल्यक्रिया-रोबोट् (रोबोट्-बाहुः डिजाइन-रूपेण लचीला अस्ति, लघु-अन्तरिक्ष-सञ्चालनेषु अनुकूलः भवति, सप्त-अङ्काः स्वतन्त्रतां प्राप्नोति, बहु-बाहु-अपेक्षया अधिक-सटीक-सञ्चालन-क्षमताम् अपि प्रदाति robots आर्थोपेडिक सर्जरी रोबोट् (व्यक्तिगतशल्यक्रियानियोजनं सटीकं शल्यक्रियानिष्पादनं च एकीकृत्य आर्थोपेडिकसर्जिकलरोबोटप्रणाल्याः बहुराष्ट्रीयप्रमाणपत्राणि प्राप्तानि सन्ति यत्र fda इत्यस्य 510(k) प्रमाणीकरणं, eu ce प्रमाणीकरणं, इत्यादयः सन्ति

यद्यपि न्यूनतम-आक्रामक-रोबोट्-प्रक्षेपणं कृतम् अस्ति तथा च प्रचलिताः शोध-परियोजनाः सम्यक् प्रगतिशीलाः सन्ति तथापि विपणन-अनुसन्धान-विकास-क्रियाकलापाः, बृहत्-स्तरीय-उत्पादनं च सर्वे निरन्तर-निवेशस्य उपरि अवलम्बन्ते, अद्यापि च कम्पनी अधिकवित्तीयदबावस्य सामनां कुर्वती अस्ति यथा, माइक्रोपोर्ट् रोबोट्स् इत्यस्य नकदं नकदसमतुल्यञ्च २०२३ तमस्य वर्षस्य अन्ते ५०८ मिलियन युआन् इत्यस्मात् २०२४ तमस्य वर्षस्य मध्यभागे २२१ मिलियन युआन् यावत् न्यूनीकृतम् । अल्पकालीनरूपेण कम्पनीनां तात्कालिकवित्तपोषणस्य आवश्यकताः सन्ति । तदतिरिक्तं २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं न्यूनतम-आक्रामक-रोबोट्-इत्यस्य कुल-सूची २४३ मिलियन-युआन् आसीत्, यत् सूचयति यत् कम्पनीयाः उत्पादविक्रयः अपेक्षितवत् उत्तमः न भवितुम् अर्हति

चीनदेशे अद्यापि शल्यचिकित्सारोबोट्-उद्योगः प्रारम्भिकविकासपदे एव अस्ति, नीतिलाभांशं च प्राप्नोति, वृद्ध्यर्थं च विशालं स्थानं वर्तते । "१४ तमे पञ्चवर्षीययोजनायाः" राष्ट्रियस्वास्थ्ययोजनायाः अनुसारं चीनसर्वकारः चिकित्साक्षेत्रे अत्याधुनिकप्रौद्योगिकीनां सफलतां च प्रोत्साहयति तथा च उच्चस्तरीयचिकित्सासाधनानाम् स्वतन्त्रनवाचारस्य व्यावसायिकीकरणस्य च समर्थनं करोति २०२३ तमे वर्षे सर्वकारेण जारीकृतस्य बृहत् चिकित्सासाधनविन्यासस्य अनुज्ञापत्रप्रबन्धनसूची तथा "१४ तमे पञ्चवर्षीययोजनायाः" बृहत्चिकित्सासाधनविन्यासयोजनायाः सूचनायाः कारणात् लेप्रोस्कोपिकशल्यक्रियाप्रणालीनां विन्यासानां संख्यायां स्पष्टतया वृद्धिः अभवत्

5g संचारः, कृत्रिमबुद्धिः इत्यादीनां नूतनानां प्रौद्योगिकीनां संयोजनेन चीनस्य घरेलुशल्यचिकित्सारोबोट्-इत्यनेन मूलप्रौद्योगिकीषु प्रमुखाः सफलताः प्राप्ताः, तेषां विपण्यप्रतिस्पर्धा च वर्धिता अन्तर्राष्ट्रीयकरणरणनीतयः प्रवर्धनेन कम्पनीः "वैश्विकं गन्तुं" वैश्विकविपण्यप्रतियोगितायां भागं ग्रहीतुं च प्रोत्साहिताः भवन्ति, येन अन्तर्राष्ट्रीयविपण्ये घरेलुशल्यचिकित्सारोबोट्-विस्तारः त्वरितः भविष्यति इति अपेक्षा अस्ति विदेशेषु विपण्येषु कम्पनीयाः उत्पादानाम् प्रदर्शनं ध्यानं दातुं अर्हति ।

प्रतिवेदन/प्रतिक्रिया