समाचारं

कियत् पिबसि ? जापानी प्रशिक्षकः - चीनीयदलस्य विषयवस्तु अतीव रहस्यमयः अस्ति, अतः गम्भीरतापूर्वकं ग्रहीतव्यम्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियपदकक्रीडादलस्य जापानीदलस्य च मध्ये विश्वकपस्य प्रारम्भिकक्रीडाः समीपं गच्छन्ति बहिः एकपक्षीयक्रीडा इव दृश्यते जापानीदलः एशियायां प्रथमस्थाने अस्ति तथा च एशियायाः दलस्य अग्रणी अस्ति। राष्ट्रियपदकक्रीडादलः स्वप्राणान् रक्षितुं सिङ्गापुरदेशस्य सद्भ्रातृणां उपरि अवलम्ब्य अन्ततः विश्वकपप्रारम्भिकक्रीडायाः तृतीयचरणं प्राप्तवान् । कागदपत्रे यत् सामर्थ्यं दृश्यते तस्मात् न्याय्यं चेत् राष्ट्रियपदकक्रीडादलस्य वर्तमानजापानदेशेन सह स्पर्धां कर्तुं कोऽपि उपायः नास्ति, अनेकेषां माध्यमैः पूर्वानुमानं कृतं ५-० इति वस्तुतः द्वयोः दलयोः बलस्य विषमताम् दर्शयति

अद्यैव जापानी-दलेन जापानी-माध्यमेन सह साक्षात्कारे उक्तं यत् - "चीनी-दलः एकः प्रतिद्वन्द्वी अस्ति यस्य विषये अस्माभिः अतीव सजगता भवितुमर्हति । यदा प्रशिक्षकः इवान्कोविच् नियुक्तः तदा आरभ्य ते नूतनं दलं निर्मान्ति । एतत् अतीव सशक्तं दलम् अस्ति

राष्ट्रियपदकक्रीडादलस्य वर्तमानप्रशिक्षकः इवान् गतविश्वकप-क्वालिफायर-क्रीडायां ओमान-देशस्य प्रशिक्षकः आसीत् । अतः द्रष्टुं शक्यते यत् मोरी यासुइची विश्वप्रीलिमिनरी-क्रीडायाः प्रथमक्रीडायाः महत्त्वं ददाति, तेषां बहवः यूरोपीय-क्रीडकाः विश्वप्रीलिमिनरी-क्रीडायाः शीर्ष-१८ मध्ये उत्तमं आरम्भं कर्तुं प्रतिज्ञां कृतवन्तः मोरी यासुइची अपि स्पष्टतया अवदत् यत् चीनीयदलः विशेषः प्रतिद्वन्द्वी अस्ति तेषां क्रीडायाः विषयवस्तु अतीव रहस्यमयी अस्ति वयम् अपि अवलोकितवन्तः अधुनापि वयं विश्लेषणं कुर्मः। संक्षेपेण वयं तत् हल्केन ग्रहीतुं न शक्नुमः तथा च प्रत्येकस्मिन् क्रीडायां सर्वं गन्तुं आवश्यकम्।