समाचारं

गुओ चुआङ्ग लिआन् बैंकः - व्यस्तः भवतु, सम्बद्धः च भवतु, निजी इक्विटी निवेशः जीवन्ततायाः पूर्णः अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुओ चुआङ्ग लिआन् बैंकः - व्यस्तः भवतु, सम्बद्धः च भवतु, निजी इक्विटी निवेशः जीवन्ततायाः पूर्णः अस्ति

■अधिकाधिकाः बृहत् बीमासंस्थाः उद्यमपुञ्जसंस्थानां अन्वेषणं कुर्वन्ति तथा च निजीइक्विटीनिवेशेषु निवेशं कर्तुं अतीव इच्छुकाः सन्ति।

■नवीन उत्पादकशक्तयः विकासं त्वरितरूपेण कर्तुं रोगीपुञ्जस्य विकासः सुदृढीकरणं च महत्त्वपूर्णां भूमिकां निर्वहति। विभिन्नाः निवेशसंस्थाः सक्रियरूपेण आह्वानस्य प्रतिक्रियां दत्तवन्तः, निवेशरणनीतयः समायोजितवन्तः, प्रारम्भिकचरणस्य परियोजनासु निवेशं च केन्द्रीकृतवन्तः ।

■सरकारीनिवेशेन राज्यस्वामित्वयुक्तेन पूंजीनिवेशेन च निजीइक्विटीनिवेशोद्योगे बहु "जीवितजलं" प्रविष्टम् अस्ति

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे “एन्जेल् निवेशस्य, उद्यमपुञ्जस्य, निजीइक्विटीनिवेशस्य च विकासं प्रोत्साहयितुं नियमितुं च, सर्वकारीयनिवेशकोषस्य भूमिकायाः ​​उत्तमः उपयोगं कर्तुं, रोगीपुञ्जस्य विकासं च कर्तुं” निर्णयः कृतः

अन्तिमेषु वर्षेषु निजी-इक्विटी-निवेश-उद्योगः द्रुतगत्या निरन्तरं च विकसितः अस्ति, यत्र व्यापकाः सम्भावनाः सन्ति । तथ्याङ्कानि दर्शयन्ति यत् अस्य वर्षस्य प्रथमार्धे कुलम् १,३३६ निवेशसंस्थाभिः २,१११ निधिः पञ्जीकृतः, पञ्जीकृतनिधिपरिमाणः १ खरब युआन् अतिक्रम्य १.०८४१ अरब युआन् यावत् अभवत्

"कार्यालये मूलतः कोऽपि नास्ति। सर्वे व्यावसायिकयात्रासु सन्ति, परियोजनायाः यथायोग्यं परिश्रमं कुर्वन्ति, निवेशं च आकर्षयन्ति।" ."