समाचारं

चतुर्णां प्रमुखेषु बङ्केषु राष्ट्रियदलेन स्वस्य धारणानां वृद्धिः न कृता इति अर्धवार्षिकप्रतिवेदने ज्ञातं यत् भागधारकानुपातः अपरिवर्तितः अस्ति, ततः परं त्रयः दिवसाः यावत् तीव्रक्षयम् अभवत्, ततः परं सेप्टेम्बरमासे बङ्कानां स्टॉक्स् कथं प्रदर्शनं करिष्यन्ति।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा तिमिङ्गलः पतति तदा सर्वाणि वस्तूनि अस्तित्वं प्राप्नुवन्ति । बैंक-समूहेषु क्रमशः तीक्ष्ण-सुधारस्य अनन्तरं अगस्त-मासस्य अन्तिमे व्यापारदिने ए-शेयराः सर्वे रक्ताः आसन् । शैलीपरिवर्तनस्य विषये पुनः द्वन्द्वः उत्पन्नः अस्ति, किं बङ्काः yyds?

अगस्तमासस्य गतत्रयेषु व्यापारदिनेषु, ये बङ्काः अद्यतने अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवन्तः, तेषां कृते महत्त्वपूर्णं समायोजनं कृतम् अस्ति, यत्र 42 सूचीकृतानां बङ्कानां मध्यमः क्षयः -4.72% आसीत्, यत्र प्रमुखाः बङ्काः न्यूनतायाः अग्रणीः आसन्, चीननिर्माणबैङ्कः , चीनस्य कृषिबैङ्कः, चीनस्य औद्योगिकव्यापारिकबैङ्कः इत्यादयः चीनस्य बैंकः, चीनस्य बैंकः च द्वयोः अपि अस्मिन् एव काले ७% अधिकं न्यूनता अभवत् । समायोजनस्य अनन्तरम् अपि वर्षस्य कालखण्डे घरेलु-स्टॉक-ईटीएफ-मध्ये बैंक-ईटीएफ-संस्थाः प्रथमस्थाने एव आसन् ।

तस्मिन् एव काले अगस्तमासस्य अन्तिमे व्यापारदिने चत्वारः प्रमुखाः बङ्काः सर्वेऽपि प्रकटितवन्तः यत् २०२३ तमस्य वर्षस्य अन्ते राष्ट्रियदलेन स्वस्य धारणावर्धनानन्तरं अग्रे कार्याणि भविष्यन्ति वा इति विपण्यस्य केन्द्रबिन्दुः अस्ति अन्तरिमप्रतिवेदने ज्ञातं यत् राष्ट्रियदलेन चतुर्णां प्रमुखबैङ्कानां प्रथमार्धे एव स्थातुं चयनं कृतम्, हुइजिन् इत्यस्य भागधारकानुपातः अपरिवर्तितः एव अभवत् परन्तु चीनप्रतिभूतिवित्तनिगमेन वर्षस्य प्रथमार्धे चीनव्यापारिबैङ्के स्वस्य धारणा वर्धिता ।

स्टॉकमूल्यप्रदर्शनस्य दृष्ट्या वर्षस्य प्रथमार्धे चीनस्य कृषिबैङ्कः, चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य बैंकः, चीननिर्माणबैङ्कः च क्रमशः २६.३४%, १९.२४%, १५.७९%, १३.६७% च वर्धिताः "गृहकार्यस्य प्रतिलिपिं कर्तुं" बैंके राष्ट्रियदलस्य अनुसरणं विश्वसनीयनिवेशः इति गणयितुं शक्यते ।

एकं दिवसं यावत् बैंकस्य स्टॉक्स् पतितः, निवेशकाः च "जनानाम् आदाय कृते ट्रकस्य पृष्ठपोषणं कुर्वन्तु" इति उद्घोषयन्ति स्म, तथा च "मया श्रुतं यत् सम्पूर्णे मार्केट्-मध्ये बैंक-संशोधकाः सर्वे उत्साहिताः आसन्, त्रयः दिवसाः यावत्" इति तथा च विपणेन कारणानि ज्ञातव्यानि इति उक्तम्।

राष्ट्रियदलेन वर्षस्य प्रथमार्धे चतुर्णां प्रमुखबैङ्केषु स्वस्य धारणा न वर्धिता, चीनव्यापारिबैङ्के च स्वस्य स्थितिः वर्धिता