समाचारं

हवाईदेशे गोलीकाण्डे ४ जनाः मृताः २ जनाः घातिताः च ।२०२४ तमे वर्षात् अमेरिकादेशे ३७६ सामूहिकगोलीकाण्डाः अभवन्!

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २ सितम्बर् (सिन्हुआ) अमेरिकीमाध्यमानां समाचारानुसारं ३१ अगस्तदिनाङ्के स्थानीयसमये सायं अमेरिकादेशस्य हवाईराजधानी होनोलुलुनगरे सामूहिकगोलीकाण्डः अभवत्, यत्र बन्दुकधारी सहितः चत्वारः जनाः मृताः,... अन्यद्वयं क्षतिं कृत्वा ।

स्थानीयमाध्यमानां समाचारानुसारं होनोलुलुपुलिसः स्थानीयसमये सितम्बर्-मासस्य प्रथमदिनाङ्के पत्रकारसम्मेलने अवदत् यत् एषा घटना यादृच्छिकघटना न, अपितु लक्षितक्रिया एव।

पुलिसेन उक्तं यत् तस्याः रात्रौ तेषां समीपस्थानां निवासिनः बहुविधाः आह्वानाः प्राप्ताः ये अवदन् यत् तेषां प्रतिवेशिनः फोर्कलिफ्टं चालयति स्म, तेषां गृहेषु बहुविधकाराः दुर्घटनाम् अकुर्वन्।

फोर्कलिफ्टं चालयन् ५८ वर्षीयः पुरुषः शङ्कितः बहुविधं पीडितं गोलिकाभिः मारितवान्। तदनन्तरं अन्यः ४२ वर्षीयः पुरुषः शङ्कितं गोलिकाभिः मारितवान् । सम्प्रति ४२ वर्षीयः द्वितीयपदवीयाः हत्यायाः अपराधे गृहीतः अस्ति ।

पुलिसस्य अनुसारं संदिग्धेन संचालितस्य फोर्कलिफ्ट् मध्ये अज्ञातं इन्धनं युक्तानि चत्वारि ५५ गैलन भारस्य ड्रम्स् वहन्ति स्म। साक्षिणः अवदन् यत् शङ्कितः पिपासायां गोलीं कृतवान्।

u.s.gun violence archive इति जालपुटे सामूहिकगोलीकाण्डस्य परिभाषा अस्ति यत् न्यूनातिन्यूनं चत्वारः जनाः (शूटरं न समाविष्टं) घातिताः वा मृताः वा भवन्ति जालपुटस्य आँकडानुसारं २०२४ तमे वर्षात् अमेरिकादेशे ३७६ सामूहिकगोलीकाण्डानि अभवन्, यत्र बन्दुकहिंसायाः कारणात् कुलम् ११,४४६ जनाः मृताः, २१,००० तः अधिकाः जनाः घातिताः च