समाचारं

इजरायले यदा बृहत्प्रमाणेन प्रदर्शनं प्रारब्धम् तदा अस्थायी युद्धविरामः कथं प्रचलति?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा इत्यनेन सितम्बर्-मासस्य द्वितीये दिने इजरायल्-देशे स्थानीयसमये १ सितम्बर्-दिनाङ्के बृहत्-प्रमाणेन प्रदर्शनं जातम् इति, इजरायल-सर्वकारं, प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनं (हमास) च युद्धविराम-सम्झौतेः आह्वानार्थं बहवः जनाः मार्गेषु निर्गताः अपरपक्षे गाजा-पट्टिकायां पोलियो-टीकाकरणं आरब्धम् अस्ति, ७०,००० तः अधिकाः बालकाः सफलतया टीकाकरणं कृतवन्तः । तदतिरिक्तं पश्चिमतटे इजरायलस्य सैन्यकार्यक्रमाः निरन्तरं प्रचलन्ति ।

आँकडा-नक्शा : २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २ दिनाङ्के स्थानीयसमये दक्षिण-गाजा-पट्टिकायाः ​​खान-यूनिस्-इत्यस्य हमाद-आवासीयक्षेत्रे जनाः मार्गस्य पार्श्वे उपविष्टाः आसन् ।

'इजरायलजनाः क्रुद्धाः सन्ति'।

स्थानीयसमये सितम्बर्-मासस्य प्रथमे दिने इजरायल-रक्षा-सेनायाः कथनमस्ति यत् दक्षिण-गाजा-नगरस्य राफा-नगरे षट्-निरोधितानां अवशेषाः प्राप्ताः ततः परं इजरायल्-देशे बृहत्-प्रमाणेन प्रदर्शनं प्रारब्धम्

इजरायल्-जनाः संकटस्य निवारणं सर्वकारेण कृत्वा क्रुद्धाः भूत्वा वीथिं गतवन्तः इति सीएनएन-पत्रिकायाः ​​लिखितम् । रायटर्-पत्रिकायाः ​​अपि उक्तं यत् देशस्य नेतारः युद्धविरामसम्झौतां न कृत्वा इजरायल-निरोधितानां मुक्तिं न कृतवन्तः इति कारणेन इजरायल-जनाः निराशाः अभवन्

इजरायलस्य जनाः तेल अवीव् इत्यादिषु नगरेषु बृहत् सभाः कृतवन्तः, इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन यथाशीघ्रं निरुद्धानां व्यक्तिनां आदानप्रदानविषये हमास इत्यनेन सह सम्झौतां कर्तुं अधिकानि उपायानि कर्तुं आग्रहः कृतः।

तस्मिन् एव काले इजरायलस्य बृहत्तमः श्रमिकसङ्गठनः श्रमसङ्घः द्वितीयस्थानीयसमये राष्ट्रव्यापी सामान्यहड़तालस्य आह्वानं कृत्वा एकं वक्तव्यं प्रकाशितवान् यत् सर्वकारेण आग्रहः कृतः यत् सः निरुद्धानां विषयं गम्भीरतापूर्वकं गृह्णीयात्। अस्माभिः सम्झौता कर्तव्या, अन्यस्मात् अपि सम्झौता महत्त्वपूर्णा अस्ति इति श्रमिकसङ्घस्य अध्यक्षः आर्नोन् बार्-डेविड् अवदत् ।