समाचारं

जर्मनीदेशस्य प्रथमस्य विदेशसैन्यकेन्द्रस्य निर्माणं आरभ्यते

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः चीन राष्ट्रीय रक्षा समाचार·china bugle

जर्मनीदेशस्य प्रथमस्य विदेशसैन्यकेन्द्रस्य निर्माणं आरभ्यते

■लिउ चेंग

अगस्तमासस्य अन्ते लिथुआनियादेशे जर्मनसैन्यकेन्द्रस्य भूमिपूजनं कृतम् ।

अगस्तमासस्य अन्ते लिथुआनियादेशे बेलारूसीसीमायाः समीपे रुड्निङ्काई-प्रशिक्षणक्षेत्रे जर्मनसैन्यकेन्द्रस्य भूमिपूजनं कृतम् । नाटो-सैन्यपरिषदः, जर्मनी-देशस्य रक्षामन्त्रालयः, लिथुआनिया-देशस्य रक्षामन्त्रालयः च सर्वे समर्थनं प्रकटितवन्तः । विदेशीयमाध्यमेन उक्तं यत्, अस्य आधारस्य निर्माणेन, उद्घाटनेन च दूरगामी प्रभावः भविष्यति यत् जर्मनीदेशः एतस्य उपयोगं विदेशेषु स्थायिसैन्यदलं प्राप्तुं, द्वितीयविश्वयुद्धस्य तथाकथितस्य ऐतिहासिकभारात् मुक्तिं प्राप्तुं, तस्य विकासं च त्वरितुं शक्नोति निर्यात-प्रधानं सैन्यम् ।

“प्रकाशस्तम्भपरियोजना” इत्यस्य प्रमुखप्रक्रियाः १.

"प्रकाशगृहपरियोजना" इति नाम्ना प्रसिद्धा एषा सैन्यदलयोजना २०२३ तमे वर्षे जर्मनी-लिथुआनिया-देशयोः रक्षामन्त्रिभिः अन्तिमरूपेण निर्धारिता । तदनन्तरं पक्षद्वयेन सैन्यदलस्य आकारः, शिबिरस्थलस्य चयनं, परिनियोजनप्रक्रिया च इति विषये परामर्शः आरब्धः । अस्मिन् वर्षे प्रथमार्धे लिथुआनियादेशस्य प्रमुखनगरद्वयस्य विल्नियस्-कौनास्-नगरयोः समीपे रुड्निङ्काई-लुक्ला-नगरयोः शिबिरद्वयं स्थापयितुं द्वयोः देशयोः सहमतिः अभवत् एतौ नगरौ पूर्वीय-मध्य-लिथुआनिया-देशयोः स्थितौ स्तः, तत्र कौनास्-नगरं बाल्टिक-देशत्रयेषु भूमिगत-व्यापक-यानस्य भावि-केन्द्रनगरम् अपि भविष्यति विदेशीयमाध्यमेन उक्तं यत् वार्तायां परियोजनायाः आधिकारिकप्रारम्भपर्यन्तं केवलं अर्धवर्षाधिकं समयः अभवत्, येन द्वयोः देशयोः रक्षासहकार्ये उपर्युक्ताधारानाम् महत्त्वपूर्णा स्थितिः प्रतिबिम्बिता अस्ति।

जर्मन-सैन्यदलस्य प्रथमसमूहस्य नाम "लिथुआनिया-ब्रिगेड्" इति अभवत्, यत्र कुलम् ५,००० जनाः आसन्, येषु ४,८०० युद्धकर्मचारिणः, २०० नागरिककर्मचारिणः च आसन् अस्य ब्रिगेडस्य अधिकारक्षेत्रे त्रीणि युद्धदलानि सन्ति, यथा १२२ बख्तरितपदातिदलः, बहुराष्ट्रीयमिश्रितबटालियनः च २०२७ तमस्य वर्षस्य अन्ते अस्य पूर्णयुद्धक्षमता अपेक्षिता अस्ति तेषु बहुराष्ट्रीयमिश्रितदलस्य निर्माणं जर्मनीदेशस्य नेतृत्वे पूर्वस्य नाटो-द्रुतप्रतिक्रियायुद्धसमूहस्य आधारेण भविष्यति, यत्र प्रायः १७०० जनाः सन्ति, येषु १,००० जर्मनसैनिकाः सन्ति, शेषाः चेक्, डच्, नॉर्वे, बेल्जियम-सेनाभ्यः सन्ति

त्रयः अपि युद्धदलाः निर्माणाधीने रुड्निङ्गकाई-अड्डे स्थिताः भविष्यन्ति, यत्र सामान्यबलं ४,००० जनानां भवति । लुउक्ला ब्रिगेड्-स्तरीय-कमाण्ड-संरचनायाः आसनरूपेण कार्यं करिष्यति तथा च नाटो-सामान्यमानकान् पूरयति इति प्रशिक्षणकेन्द्रं भविष्यति, जर्मन-सैन्यदलस्य प्रशिक्षण-मूल्यांकन-आवश्यकतानां पूर्तये अतिरिक्तं लिथुआनिया-देशस्य अन्येषां च नाटो-सैनिकानाम् अपि कृते उद्घाटितम् अस्ति .

उल्लेखनीयं यत् जर्मनी-देशस्य २०३ तमे टङ्क-दलः सम्प्रति निष्क्रियः अस्ति, तस्य पुरातन-प्रकारस्य "तेन्दुआ-२" मुख्ययुद्ध-टङ्काः मूलतः स्थापिताः पूर्वीय-यूरोपीय-युद्धक्षेत्रे वितरिताः सन्ति इदं बटालियनं २०२५ तमे वर्षात् आरभ्य "तेन्दू-२ए७वी" मुख्ययुद्धटङ्कैः सुसज्जितं भविष्यति, २०२६ तमे वर्षात् पूर्वं पूर्णशक्तिं प्राप्त्वा लिथुआनियादेशस्य रुड्निङ्काई-आधारे स्थितं भविष्यति १२२ तमः बख्तरयुक्तः पदातिदलः मूलतः पूर्णबलेन अस्ति, तस्य प्रमुखसैनिकाः कमाण्डसंरचनायाः २० अधिकैः जनाभिः सह मिलित्वा प्रथमः कार्मिकसमूहः अभवत् यः तैनातवान् बहुराष्ट्रीयमिश्रितशिबिरं द्विरेखाप्रबन्धनप्रतिरूपं स्वीकुर्वति : जर्मनीदेशः दैनिकप्रबन्धनस्य सैन्यप्रशिक्षणस्य च उत्तरदायी भवति, युद्धकाले वा आपत्काले वा नाटोसैन्यआयोगः कमानं स्वीकुर्वति

रुडेनिङ्काई सैन्यसुविधानां निर्माणव्ययः १ अरब यूरो (प्रायः १.१ अर्ब अमेरिकीडॉलर्) अधिकः भविष्यति इति अपेक्षा अस्ति, यत् मुख्यतया लिथुआनिया-सर्वकारेण वह्यते, यदा तु जर्मनीदेशः आधारस्य परितः सुविधासु निवेशस्य उत्तरदायी भविष्यति २०२५ तः आरभ्य अयं आधारः "एकस्मिन् समये निर्माणस्य उपयोगस्य च" अवस्थायां प्रविशति, जर्मन-वेर्माक्ट् क्रमेण स्वसैनिकानाम् समायोजनं परिनियोजनं च सम्पन्नं करिष्यति २०२७ तमे वर्षे जर्मनीदेशस्य प्रथमः स्थायी विदेशसैन्यकेन्द्रः पूर्णतया कार्यं करिष्यति ।

जर्मन सेना सुधार "नोड घटना"।

जर्मनीदेशस्य रक्षामन्त्री पिस्टोरियस् इत्यनेन उक्तं यत् लिथुआनियादेशे सैन्यकेन्द्रस्य निर्माणं उद्घाटनं च जर्मनीदेशस्य "टर्न आफ् द टाइम्स्" इति राजनैतिकघोषणायाः अन्तर्गतं महत्त्वपूर्णं रक्षाकार्यक्रमम् अस्ति। १९५५ तमे वर्षे नाटो-संस्थायां सम्मिलितस्य जर्मनीदेशेन विदेशेषु निर्मितः एषः प्रथमः स्थायीसैन्यकेन्द्रः भविष्यति ।जर्मनीदेशस्य बृहत्तमे सैन्यसुधारस्य अपि एषः महत्त्वपूर्णः उपायः अस्ति, यत् जर्मनीदेशस्य निर्यात-उन्मुखस्य सैन्यविकासनीतेः त्वरितं कार्यान्वयनम् अस्ति

जर्मनीदेशस्य रक्षामन्त्रालयेन अपि घोषितं यत् यूरोपीयसङ्घस्य "रणनीतिककम्पास"-कार्ययोजनायाः अनुसारं २५०० जनानां यूरोपीय-द्रुत-प्रतिक्रिया-बलस्य निर्माणं करिष्यति प्रथमं स्टेशनं पोलैण्ड्-देशे नियोजितं भविष्यति, पूर्वं च बलस्य आकारस्य विस्तारं निरन्तरं करिष्यति २०२५. तावत्पर्यन्तं जर्मनीदेशस्य सैन्यस्पर्शकाः पोलैण्ड्-देशात् बाल्टिकसागरपर्यन्तं प्रत्यक्षतया यूरोपस्य पूर्वपार्श्वभागं यावत् प्रसृताः भविष्यन्ति । समयस्य दृष्ट्या एषा विदेशीय-सैन्य-योजना जर्मनी-देशस्य बृहत्-प्रमाणेन सैन्य-सुधारेन सह सङ्गता अस्ति, विशेषतः भर्ती-प्रक्रियायाः, उपकरण-स्थापनस्य वेगस्य च दृष्ट्या

"लिथुआनिया-ब्रिगेड्" इत्यस्य संरचना जर्मन-वेर्माक्ट्-इत्यस्य परिवर्तन-आवश्यकताम् अपि पूरयति, अर्थात् भारी-अग्नि-शक्तिं, सामरिक-परिचालन-क्षमतां च गृहीत्वा समाचारानुसारं जर्मनीदेशः चीनदेशे ४१ तमे बख्तरयुक्तस्य ब्रिगेड् इत्यस्य निर्माणस्य प्रायोगिकरूपेण कार्यं कुर्वन् अस्ति, तस्य मुख्यसंरचना मूलतः "लिथुआनिया-ब्रिगेड्" इत्यस्य समाना अस्ति विदेशीयमाध्यमेन उक्तं यत् विदेशेषु सैन्यकेन्द्रनिर्माणस्य समन्वयेन जर्मनीदेशः राष्ट्रियरक्षाबलानाम् समायोजनानि सुधाराणि च करिष्यति, यत्र कमाण्डसंरचनायाः पुनः आकारः, सैनिकानाम् संख्यायाः विस्तारः, उपकरणानां अनुसन्धानं विकासं च क्रयणं च त्वरितुं इत्यादीनि सन्ति।

ब्रिगेड्-स्तरीयसैनिकानाम् उपयोगाय जर्मनी-लिथुआनिया-देशयोः द्रुत-समर्थन-प्रतिरूपं स्वीकुर्वितुं योजना अस्ति, अर्थात् जर्मन-घरेलु-सैन्यदलः युद्धक्षेत्रस्य आवश्यकतायाः आधारेण मध्य-लिथुआनिया-देशस्य रुक्ला-प्रशिक्षण-स्थले शीघ्रमेव नियोक्तुं शक्नोति, प्रवेश-प्रक्रियाः सरलीकरोति, ततः च troop परिनियोजनं रक्षात्मकं च कार्याणि परिनियोजयितुं रुडेनिङ्काई इत्यस्य अग्रे पादस्य रूपेण उपयोगं कुर्वन्तु । प्रतिवेदनानुसारं यथा जर्मनीदेशः अमेरिकादेशस्य पदचिह्नानि अनुसृत्य गच्छति तथा तस्य विदेशेषु आधारनिर्माणं सैनिकनियोजनं च अमेरिकीसैन्यप्रतिरूपस्य अनुसरणं करोति, निर्यातोन्मुखशस्त्रनिर्माणद्वारा यूरोपे नाटो-सङ्घस्य "नेता" भवितुम् प्रयतते

योजनायाः अनुसारं "लिथुआनिया-ब्रिगेड्" इत्यस्य त्रयः युद्ध-दलानि युद्धकाले अथवा संकट-स्थितौ नाटो-पक्षतः यूरोपस्य पूर्वभागस्य रक्षणं करिष्यन्ति द्रष्टुं शक्यते यत् जर्मनीदेशः नाटो-सङ्घस्य परिधिमध्ये स्वयमेव सशस्त्रः अस्ति बाह्यजगत् मन्यते यत् जर्मनीदेशस्य एषा व्यावहारिकक्रिया अस्ति यत् स्वस्य यूरोपीय-अमेरिकन-सहयोगिभ्यः राष्ट्रियरक्षासेनासुधारस्य दिशां दर्शयितुं शक्नोति

नाटो-सङ्घस्य पूर्वदिशि गमनम् अधिकं वर्धयन्

विश्वयुद्धद्वये प्रमुखः सहभागी पराजितः च देशः इति नाम्ना जर्मनीदेशः प्रथमं विदेशसैन्यस्थानकं, स्वस्य सैन्यदलस्य योजनां च प्रारब्धवान्, येन केषुचित् यूरोपीयदेशेषु चिन्ता उत्पन्ना केचन फ्रांसीसीमाध्यमाः श्कोल्ज्-सर्वकारे "शान्तिवादं परित्यजति" इति आरोपं कृतवन्तः । केचन लिथुआनिया-देशस्य जनाः अपि विरोधान् कृतवन्तः, तेषां सर्वकारः द्वितीयविश्वयुद्धकाले पूर्वीय-यूरोपस्य युद्धक्षेत्रेषु घटितानि दुःखदघटनानि विस्मृतवान् इति आरोपं कृतवन्तः । तेषां दृष्ट्या जर्मनसैनिकानाम् प्रवेशः करणं वृकं गृहे आमन्त्रयितुं सदृशम् आसीत् ।

नाटो निःसंदेहं जर्मनीदेशस्य विदेशेषु सैनिकानाम् प्रेषणस्य प्रशंसकः, प्रोत्साहकः च अस्ति । समाचारानुसारं रुडेनिङ्काई-रुक्ला-नगरयोः आधिकारिक-उद्घाटनसमयः रोमानिया-फिन्लैण्ड्-देशयोः नाटो-संस्थायाः निर्माणस्य योजनाकृतानां सैन्य-अड्डानां सदृशः एव अस्ति, भौगोलिकदृष्ट्या च ध्रुवीय-प्रदेशान्, बाल्टिक-सागरं, पूर्वीयं च संयोजयति यूरोपस्य पार्श्वभागः दक्षिणीयः अन्तःभूमिः च । लिथुआनियादेशे जर्मनीदेशस्य सैन्यकेन्द्रं पश्चिमयुरोपं पूर्वीययूरोपं च सम्बद्धं करिष्यति सारतः पूर्वीययूरोपस्य गभीरतातः सीमापर्यन्तं नाटो-सङ्घस्य सैनिकपरिवहनार्थं "रेलयानस्य माध्यमेन" निर्माणं कुर्वन् अस्ति एतेन नाटो-सङ्घस्य पूर्वदिशि विस्तारः, क्षेत्रीय-जोखिमः च अधिकः भवितुम् अर्हति विग्रहाः ।

(china national defense news·china bugle द्वारा निर्मितम्)