समाचारं

ग्रीष्मकालस्य भाग्यं समाप्तम् अस्ति! समाजे जनानां क्षेत्रान्तरगतिः १०.९ अर्बं अतिक्रान्तवती

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेख स्रोतः सीसीटीवी न्यूज

संवाददाता परिवहनमन्त्रालयात् ज्ञातवान् यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य प्रथमदिनात् अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं समाजे पारक्षेत्रीयकर्मचारिणां आन्दोलनानां कुलसंख्या प्रायः १०.९१७ अर्बं आसीत्, यत्र औसतेन प्रतिदिनं १७६ मिलियनं भवति, यत् 1990 तमे वर्षे समानकालात् अधिका आसीत् २०२३ (कुलं प्रायः १०.५१७ अर्बं, प्रतिदिनं (समासे १७ कोटि यात्रिकाः), ३.८०% वृद्धिः ।

इत्यस्मिन्‌:

रेलमार्गयात्रीयानयानस्य सञ्चयः ८८७ मिलियनं यात्रिकाणां कृते अभवत्, यत्र प्रतिदिनं औसतेन १४.३१ मिलियन यात्रिकाः आसन्, यत् २०२३ तमे वर्षे समानकालस्य तुलने ६.७% वृद्धिः (कुलं ८३१ मिलियन यात्रिकाः, प्रतिदिनं औसतेन १३.४१ मिलियन यात्रिकाः)

राजमार्गयात्रीप्रवाहः (द्रुतमार्गेषु तथा साधारणेषु राष्ट्रियप्रान्तीयराजमार्गेषु गैरव्यावसायिकयात्रीकारयात्राः, राजमार्गव्यापारिकयात्रीयानयानं च सहितम्) ९.८१९ अरबं भवति, यस्य औसतं प्रतिदिनं १५८ मिलियनं भवति, यत् २०२३ तमे वर्षे समानकालात् (कुलम्) अधिकम् अस्ति ९.४६३ अब्जस्य, दैनिकसमासे १५३ मिलियनयात्रिकाः, ३.७७% वृद्धिः ।

जलमार्गयात्रिकाणां परिमाणं ६३.८४२ मिलियनं आसीत्, यत्र प्रतिदिनं औसतेन १.०३० मिलियनं यात्रिकाः आसन्, यत् २०२३ तमे वर्षे समानकालस्य तुलने २.०४% वृद्धिः (कुलं ६२.५६७ मिलियन यात्रिकाः, प्रतिदिनं औसतेन १.००९ मिलियन यात्रिकाः)

नागरिकविमानयानयात्रिकाणां परिमाणं १४१.८९ मिलियनं आसीत्, यत्र दैनिकसरासरी २.२८९ मिलियनं भवति, यत् २०२३ तमे वर्षे समानकालस्य तुलने १२.२१% वृद्धिः (कुलं १२६.४४८ मिलियनं यात्रिकाः, दैनिकसरासरी २०.३९ मिलियनं)