समाचारं

ubtech इत्यस्य हानिः तस्य राजस्वात् अधिका अस्ति! एकदा व्यापारं आरभ्य गृहं विक्रीतवान् झोउ जियान् अद्यापि आव्हानानां सामनां करोति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रडार वित्त hongtu द्वारा निर्मित लेख |

“no. अस्मिन् समये प्रकाशितस्य अन्तरिमप्रतिवेदने youbixuan इत्यस्य राजस्वं ४८७ मिलियन युआन् यावत् अभवत्, यत् पूर्ववर्षस्य अपेक्षया ८६.६% अधिकम् अस्ति ।

यद्यपि ubtech इत्यनेन मानवरूपी रोबोट् क्षेत्रे बहु निवेशः कृतः तथापि तस्य मानवरूपी रोबोट् व्यवसायस्य अनुकूलिताः बुद्धिमान् रोबोट् तथा अन्येषां उद्योगानां कृते बुद्धिमान् रोबोट् समाधानम् अद्यापि कम्पनीयाः राजस्वस्य मुख्याधारः न अभवत् वर्षस्य प्रथमार्धे तस्य राजस्वस्य भागः न्यूनः आसीत् तस्य कुलराजस्वस्य २% भवति ।

तस्मिन् एव काले ubtech इत्यस्य रसदस्य बुद्धिमान् रोबोट्-इत्यस्य बुद्धिमान् रोबोट्-समाधानस्य च राजस्वं अपि आव्हानानां सम्मुखीभवति । वर्षस्य प्रथमार्धे अस्य खण्डस्य राजस्वं वर्षे वर्षे २२.४% न्यूनीकृतम्, कुलराजस्वस्य तस्य अनुपातः च १२.२% यावत् महत्त्वपूर्णतया न्यूनीकृतः, यत् कम्पनीयाः समग्रराजस्वस्य उपरि निश्चितं कर्षणं कृतवान्

दीर्घकालं यावत् लाभं प्राप्तुं असमर्थतायाः समस्या अपि यूबीं निरन्तरं पीडयति। पूर्वचतुर्वर्षेषु प्रायः ४ अरब युआन् हानिः कृत्वा यूबीटेक इत्यनेन पुनः अस्मिन् वर्षे प्रथमार्धे ५४ कोटि युआन् हानिः कृता, यत् तस्मिन् एव काले ४८७ मिलियन युआन् इत्यस्य राजस्वात् अपि अधिकम् अस्ति

परन्तु youbixuan इत्यस्मै किञ्चित् आरामं यत् ददाति तत् अस्ति यत् कम्पनीयाः हानिः संकुचिता अस्ति। अस्मिन् कालखण्डे राजस्वस्य अनुपातरूपेण कम्पनीयाः हानिः गतवर्षस्य समानकालस्य २०९.९६% तः अस्मिन् वर्षे प्रथमार्धे ११०.८८% यावत् न्यूनीभूता

२९ अगस्तदिनाङ्के सायंकाले ubtech इत्यस्य निदेशकमण्डलस्य अध्यक्षः मुख्यकार्यकारी च झोउ जियान् सम्मेलन-कौले प्रकटितवान् यत् आगामिवर्षे १,०००-२,००० मानवरूपेषु रोबोट्-आदेशाः भविष्यन्ति इति अपेक्षा अस्ति, अपि च अधिकानि वाहनकारखानानि च... 3c इलेक्ट्रॉनिक्स कम्पनयः भविष्ये अपडेट् आदेशयिष्यन्ति।

youbixuan इत्यस्य विकासस्य इतिहासं पश्यन् कम्पनीयाः संस्थापकः zhou jian इत्यस्य महत्त्वपूर्णा भूमिका आसीत् । सः एकदा जर्मनीदेशे एकस्मिन् सूचीकृतकम्पनीयां कार्यं कृतवान्, प्रारम्भे एव उद्यमशीलतायाः माध्यमेन बहुमूल्यं धनं सञ्चितवान् । परन्तु मानवरूपेषु रोबोट्-इत्येतत् प्रति तस्य प्रेम्णा झोउ जियान् कठिन-उद्यम-यात्रायां डुबकी मारितवान् ।

यदा कम्पनी अत्यन्तं कठिनपरिस्थितौ आसीत् तदा झोउ जियान् इत्यनेन कम्पनीयाः कार्याणि निर्वाहयितुम् धनेन क्रीतानि सर्वाणि गृहाणि, काराः च विक्रेतव्यानि आसन् परिश्रमः फलं ददाति, तथा च झोउ जियान् इत्यस्य प्रयत्नेन निवेशकस्य ज़िया ज़ुओकुआन् इत्यस्य साहाय्येन च ubtech इत्यस्य उद्यमशीलतायाः यात्रा निरन्तरं कर्तुं शक्नोति, एतेन अनेके रोबोट् मुक्ताः कृताः, वसन्तमहोत्सवस्य गाला इत्यादिषु मञ्चेषु प्रेषिताः च।

गतवर्षस्य अन्ते ubtech इत्यनेन अपि हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे सूचीकृतस्य स्वप्नं सफलतया साकारं कृतम् ।परन्तु पूर्वस्य उच्चतमस्य hk$328/शेयरस्य तुलने ubtech इत्यस्य वर्तमानं hk$92.25/शेयरस्य स्टॉकमूल्यं पूर्वस्य 30% तः न्यूनम् अस्ति । एतस्याः गणनायाः आधारेण कम्पनीयाः विपण्यमूल्यं उच्चतमस्थाने ९८.९१२ अरब युआन् यावत् वाष्पितम् अभवत् ।

संस्थापकस्य झोउ जियानस्य "२०२४ हुरुन् वैश्विकसमृद्धसूचौ" ९.५ अरब युआन् धनं अपि २०२१ तमस्य वर्षस्य तुलने ३ अरब युआन् इत्येव संकुचितम् अस्ति ।

ubtech मध्यावधिपरिणामान् प्रकाशयति, मानवरूपी रोबोट् क्षेत्रं राजस्वस्य २०% तः न्यूनं भवति

गतवर्षस्य डिसेम्बर्-मासस्य २९ दिनाङ्के २०२३ तमस्य वर्षस्य पुच्छ-अन्ते ubtech इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सूचीकरणस्य घण्टां ध्वनितम्, यत् "प्रथमः मानवरूपः रोबोट्-स्टॉक्" इति प्रतिष्ठायाः सम्मानं कृतवान्

तस्मिन् दिने आयोजिते सूचीकरणसमारोहे ubtech इत्यस्य पाण्डा रोबोट् "youyou" इति स्थिरतया मञ्चे गत्वा संस्थापकं zhou jian इत्यस्मै गोङ्गं मुद्गरं च समर्पितवान् मानवरूपस्य रोबोट् वाकर एस इत्यस्य औद्योगिकसंस्करणं, यस्य तदनन्तरं अनावरणं कृतम्, तत् झोउ जियान् इत्यनेन सह मिलित्वा प्रक्षेपणार्थं गोङ्गस्य ध्वनिं कृतवान्, अतः प्रथमवारं मानवइतिहासस्य ऐतिहासिकः क्षणः निर्मितः यदा मानवरूपी रोबोट् विपण्यां प्रक्षेपितः अभवत्

नेत्रनिमिषेण अर्धवर्षाधिकं व्यतीतम्, अधुना एव ubtech इत्यनेन सूचीकरणात् परं प्रथमं अन्तरिमं कार्यप्रदर्शनप्रतिवेदनं समर्पितं। वित्तीयप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे कम्पनी ४८७ मिलियन युआन् राजस्वं प्राप्तवती, यत् गतवर्षस्य समानकालस्य २६१ मिलियन युआन् राजस्वस्य तुलने ८६.६% वृद्धिः अभवत् एषा महत्त्वपूर्णा वृद्धिः मुख्यतया कम्पनीयाः व्यावसायिकविस्तारस्य सुदृढीकरणं, नूतनानां उत्पादानाम् आरम्भः तथा च अनुबन्धितपरियोजनानां वितरणम्।

उत्पादविन्यासस्य दृष्ट्या ubtech इत्यस्य राजस्वं मुख्यतया निम्नलिखितप्रमुखक्षेत्रेभ्यः आगच्छति: शैक्षिकबुद्धिमान् रोबोट् तथा बुद्धिमान् रोबोट् समाधानं, रसदबुद्धिमान् रोबोट् तथा बुद्धिमान् रोबोट् समाधानं, अन्ये उद्योगे अनुकूलिताः बुद्धिमान् रोबोट् तथा बुद्धिमान् रोबोट् समाधानं, उपभोक्तृश्रेणीयाः रोबोट् इत्यादीनि हार्डवेयर उपकरणानि च .

अस्मिन् वर्षे प्रथमार्धे उपर्युक्तेभ्यः प्रमुखक्षेत्रेभ्यः ubtech इत्यस्य राजस्वं क्रमशः १६१ मिलियन युआन्, ६० मिलियन युआन्, ९१ मिलियन युआन्, १७५ मिलियन युआन् च आसीत्, यत् ३३.१%, १२.२%, १८.७%, १८.७% च अभवत् । कुलराजस्वस्य क्रमशः ३५.८% ।

तेषु शैक्षिकबुद्धिमान् रोबोट् तथा बुद्धिमान् रोबोट् समाधानं, उपभोक्तृरोबोट् इत्यादयः हार्डवेयर-उपकरणाः च ३०% अधिकं राजस्वं प्राप्नुवन्ति, यत् यूबीटेकस्य राजस्वस्य द्विज-इञ्जिनं इति गणयितुं शक्यते येषु मानवरूपेषु रोबोट्-इत्येतत् यूबीटेक-क्लबस्य गर्वः अस्ति, तेषु अन्य-उद्योगानाम् कृते अनुकूलित-बुद्धिमान् रोबोट्-इत्येतत् बुद्धिमान् रोबोट्-समाधानं च सन्ति राजस्वस्तम्भः अद्यापि किञ्चित् दूरम् अस्ति।

गतवर्षस्य समानकालस्य तुलने, ubtech इत्यस्य शैक्षिकबुद्धिमान् रोबोट्-इत्यस्य बुद्धिमान् रोबोट्-समाधानस्य च राजस्वं, अन्य-उद्योगानाम्, उपभोक्तृ-रोबोट्-इत्यादीनां हार्डवेयर-उपकरण-खण्डानां कृते अनुकूलित-बुद्धिमान् रोबोट्-समाधानं च सर्वेषां लीपफ्रॉग्-वृद्धिः प्राप्ता अस्ति -वर्षस्य ११२.९%, ३०९.५%, १०५.५% च वृद्धिः सर्वाणि १००% तः उपरि आसन् ।

विशेषतः शैक्षिकबुद्धिमान् रोबोट्-इत्यस्य बुद्धिमान् रोबोट्-समाधानस्य च राजस्ववृद्धिः मुख्यतया गतवर्षे प्रतिवेदनकालस्य मध्ये हस्ताक्षरितानां परियोजनानां वितरणस्य समाप्तेः कारणम् आसीत् उद्योगविस्तारस्य सुदृढीकरणेन अन्येषु उद्योगेषु राजस्ववृद्धिः भवति, उपभोक्तृरोबोट्-आदि-हार्डवेयर-उपकरणानाम् राजस्ववृद्धिः कम्पनीयाः नूतनानां उत्पादानाम् निरन्तरप्रक्षेपणस्य कारणेन भवति ये राजस्ववृद्धिं चालयन्ति

परन्तु ubtech इत्यस्य रसदबुद्धिमान् रोबोट् तथा बुद्धिमान् रोबोट् समाधानव्यापारः अपवादः अभवत् अयं खण्डः वर्षस्य प्रथमार्धे कम्पनीयाः समग्रराजस्वप्रदर्शनं न्यूनीकृतवान्। प्रतिवेदनकालस्य कालखण्डे अस्य खण्डस्य राजस्वं वर्षे वर्षे २२.४% न्यूनीकृतम्, तथा च उपरि उल्लिखितेषु चतुर्षु प्रमुखेषु खण्डेषु एषः एकमात्रः खण्डः आसीत् यत्र प्रथमे २९.४% तः तस्य राजस्वभागस्य न्यूनता अभवत् गतवर्षस्य अर्धभागः अस्मिन् वर्षे यावत् १२.२% । अस्मिन् विषये यूबीटेक इत्यनेन दत्तं व्याख्यानं यत् २०२४ तमस्य वर्षस्य उत्तरार्धे काश्चन परियोजनाः वितरिताः स्वीकृताः च भविष्यन्ति।

यद्यपि मानवरूपी रोबोट्-खण्डः अद्यापि कम्पनीयाः मुख्यराजस्वचालकः न अभवत् तथापि प्रदर्शनविनिमयसमागमे ubtech इत्यस्य निदेशकमण्डलस्य अध्यक्षः मुख्यकार्यकारी च झोउ जियान् अवदत् यत् एतावता मानवरूपिणः रोबोट् अतीव बहुमुखी न सन्ति तथा च... तत्क्षणं क्षिप्तुं न शक्यते केवलं कार्यं कुर्वन्तु। कालान्तरे मानवरूपिणः रोबोट्-इत्येतत् मनुष्याणां इव दीर्घकालं यावत् विकासं विना शिक्षणस्य क्षमतां विकसितुं शक्नुवन्ति । तस्मिन् एव काले बुद्धि-आदि-पक्षेषु औद्योगिक-रोबोट् अथवा औद्योगिक-यन्त्र-प्रणाली मानवरूप-रोबोट्-स्तरं न प्राप्नुयात्

झोउ जियान् इत्यस्य मतं यत् भविष्ये मानवरूपिणां रोबोट्-सङ्ख्या मनुष्याणां संख्यां दूरं अधिका भविष्यति, तथा च नूतनानां ऊर्जा-वाहनानां, मोबाईल-फोनानां च अतिक्रमणं करिष्यति, प्रत्येकस्य व्यक्तिस्य परितः एकादशाधिकं मानवरूपी रोबोट् भवितुम् अर्हति, उद्योगस्य पटलः च अतीव विशालः अस्ति . व्ययस्य पतनेन, सामूहिक-उत्पादनेन च भविष्ये द्विपद-रोबोट्-इत्येतत् अधिकं बहुमुखी भविष्यति ।

उल्लेखनीयं यत् ubtech इत्यनेन अपि स्वस्य वित्तीयप्रतिवेदने प्रकाशितं यत् अस्मिन् वर्षे प्रथमार्धे कम्पनी वाहननिर्माण-उद्योगे केन्द्रीभूतवती तथा च मानवरूपी रोबोट्-प्रशिक्षणं कर्तुं सुप्रसिद्धेषु वाहनकारखानेषु प्रवेशे अग्रणी अभवत्, संयुक्तरूपेण च निर्मितवती विशिष्टेषु उद्योगेषु मानवरूपी रोबोट् प्रदर्शनकारखानम् परिदृश्यानि गहनप्रयोगं सक्षमं कुर्वन्ति। तस्मिन् एव काले ubtech इत्यनेन मानवरूपी रोबोट् अनुप्रयोगपारिस्थितिकीतन्त्रस्य निर्माणार्थं 3c कम्पनीभिः सह अपि सहकार्यं कृतम्, तथा च प्रथमवारं wrc इत्यत्र सम्पूर्णं मानवरूपं रोबोट् औद्योगिकपरिदृश्यसमाधानं प्रदर्शितम्

दीर्घकालं यावत् हानि-दुःखात् बहिः न अभवत्, वर्षस्य प्रथमार्धे हानि-परिमाणं राजस्वं अतिक्रान्तवान् ।

यद्यपि वर्षस्य प्रथमार्धे राजस्वसूचकेषु प्रायः ८०% महत्त्वपूर्णवृद्धिः प्राप्ता तथापि यूबीटेक् अद्यापि हानिषु मग्नः अस्ति ।

ओरिएंटल फॉर्च्यून-दत्तांशैः ज्ञायते यत् २०२० तः २०२३ पर्यन्तं यूबिक्सुआन्-संस्थायाः अवधिहानिः क्रमशः ७०७ मिलियन युआन्, ९१८ मिलियन युआन्, ९८७ मिलियन युआन्, १.२६५ अरब युआन् च अभवत्, यत्र सञ्चितहानिः ३.९ अरब युआन् इत्यस्य समीपं गतः अस्मिन् वर्षे प्रथमार्धे यूबीटेक इत्यनेन पुनः ५४ कोटि युआन्-रूप्यकाणां हानिः अभवत्, यत् तस्मिन् एव काले कम्पनीयाः कुलराजस्वं ४८७ मिलियन युआन् अपि अतिक्रान्तम्

अग्रे विच्छेदनेन ज्ञायते यत् राजस्वस्य वृद्ध्या सह वर्षस्य प्रथमार्धे यूबिसेलेक्ट् इत्यस्य व्ययः अपि वर्धितः । अस्मिन् वर्षे प्रथमार्धे ubtech इत्यस्य परिचालनव्ययः ३०२ मिलियन युआन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य २०२ मिलियन युआन् परिचालनव्ययस्य अपेक्षया प्रायः ५०% अधिकम् अस्ति

परन्तु यतः परिचालनव्ययस्य वृद्धिः राजस्ववृद्धेः इव अधिका नासीत्, अतः अस्मिन् वर्षे प्रथमार्धे यूबिसेलेक्ट् इत्यस्य सकललाभः २१३.९% वर्धितः, १८५ मिलियन युआन् यावत् अभवत् तस्मिन् एव काले यूबीटेकस्य समग्रं सकललाभमार्जिनं अपि २०२३ तमस्य वर्षस्य प्रथमार्धे २२.६% तः अस्मिन् वर्षे प्रथमार्धे ३८% यावत् वर्धितम् अस्ति, यत् वर्षे वर्षे १५.४ प्रतिशताङ्कस्य वृद्धिः अभवत्

रडार् फाइनेन्स इत्यनेन अवलोकितं यत् अस्य वर्षस्य प्रथमार्धे परिचालनव्ययस्य अतिरिक्तं यूबी इत्यस्य बहवः व्ययः अपि वर्धिताः । यथा यथा कम्पनी स्वस्य विपण्यविस्तारं वर्धयति स्म, तथैव ubtech इत्यस्य विक्रयव्ययः वर्षे वर्षे २५.९% वर्धमानः २३४ मिलियन युआन् यावत् अभवत्, यतः कम्पनीयाः हेडकाउण्टे वृद्धिः अभवत् तथा च उत्पादानाम् उन्नयनेन पुरातनपदार्थानाम् निपटनेन च व्ययस्य वृद्धिः अभवत्, ubtech इत्यस्य प्रशासनिकः व्ययः वर्षस्य प्रथमार्धे १७.५% वर्धितः % २१५ मिलियन युआन् यावत् ।

तस्य विपरीतम् यूबिसेलेक्ट् इत्यस्य अनुसंधानविकासव्ययः न्यूनतया वर्धितः अस्ति । वर्षस्य प्रथमार्धे कम्पनीयाः अनुसंधानविकासकर्मचारिणां संख्यायाः वृद्ध्या ubtech इत्यस्य अनुसंधानविकासव्ययः २२८ मिलियन युआन् यावत् अभवत्, यत् वर्षे वर्षे १.४% वृद्धिः अभवत्

तस्मिन् एव काले कतिपयेभ्यः सर्वकारसम्बद्धग्राहकेभ्यः प्राप्यलेखानां स्थगितभुगतानस्य कारणात् यूबीटेकेन विवेकपूर्णविचारानाम् आधारेण प्रतिवेदनकालस्य कालखण्डे तदनुरूपं हानिप्रावधानं कृतम्, यस्य परिणामेण प्रथमार्धे ७४ मिलियन आरएमबी ऋणहानिः अभवत् वर्ष।

उपर्युक्तपरिस्थितेः आधारेण वर्षस्य प्रथमार्धे यूबिक्सुआन्-संस्थायाः ५४ कोटि-युआन्-रूप्यकाणां हानिः अभवत् । यद्यपि गतवर्षस्य तस्मिन् एव काले ५४८ मिलियन युआन् हानिः अभवत्, तस्य तुलने यूबीटेकस्य हानिः परिमाणं तस्मिन् एव काले तस्य राजस्वं अतिक्रान्तवान् तथापि यूबीटेकस्य हानिः परिमाणं वस्तुतः संकुचितं जातम्

राजस्वस्य हानिः अनुपातस्य दृष्ट्या यूबिसेलेक्ट् इत्यस्य हानिः परिमाणं अपि किञ्चित्पर्यन्तं नियन्त्रितम् अस्ति । २०२३ तमस्य वर्षस्य प्रथमार्धे अस्मिन् वर्षे यूबीटेकस्य हानिः राजस्वस्य २०९.९६% अभवत् ।

यद्यपि अद्यापि हानि-दलदलात् न निर्गतम्, तथापि वर्षस्य प्रथमार्धस्य अन्ते यावत् यूबीटेकस्य नकद-नगद-समतुल्य-रूप्यकाणि ७५५ मिलियन-युआन्-पर्यन्तं प्राप्तवन्तः, येन गतवर्षस्य अन्ते ५२१ मिलियन-युआन्-आधारेण अधिका वृद्धिः अभवत् एतत् मुख्यतया ubtech इत्यस्य due to the funds raised from the listing इत्यस्य संग्रहणस्य कारणेन आसीत् ।

परन्तु flush ifind इत्यस्य आँकडानुसारं वर्षस्य प्रथमार्धे ubtech इत्यस्य सम्पत्ति-देयता-अनुपातः ५९.९६% यावत् अभवत्, यत् गतवर्षस्य अन्ते ५६.१७% इत्येव आसीत् प्रथमार्धस्य अन्ते ubtech इत्यस्य लीवरेज-अनुपातः ९७.८% आसीत् । ubtech इत्यनेन अस्मिन् विषये उक्तं यत् धारितस्य नकदस्य तथा बैंकस्य शेषस्य तथा च 2024 तमस्य वर्षस्य आरम्भे वैश्विकप्रस्तावस्य कुलशुद्धार्जनस्य सह प्रायः 931 मिलियन हॉगकॉग डॉलरस्य समूहस्य तरलतायाः स्थितिः स्थिरः अस्ति तथा च तस्य कार्यपुञ्जस्य आवश्यकतानां पूर्तये पर्याप्तः अस्ति।

संस्थापकः व्यापारं आरभ्य काराः गृहाणि च विक्रीतवान्, तस्य धनं २०२१ तमस्य वर्षस्य तुलने ३ अर्बं संकुचितं जातम् ।

यूबिक्सुआन् इत्यस्य पृष्ठतः पुरुषः इति नाम्ना झोउ जियान् बाल्यकालात् एव असाधारणं बुद्धिः परिश्रमं च दर्शितवान् । सः बाल्यकालात् एव शीर्षस्थः छात्रः अस्ति, १९९५ तमे वर्षे नानजिंग् वनविश्वविद्यालये प्रवेशं प्राप्तवान् । विश्वविद्यालये अध्ययनं कुर्वन् उत्तमं शैक्षणिकं प्रदर्शनं कृतवान् झोउ जियान् अन्तर्राष्ट्रीय-ओलम्पिक-समितेः अध्यक्षेन थोमस-बाच् इत्यनेन प्रदत्तं प्रथमं जर्मन-माइकल-शक्ति-छात्रवृत्तिम् अवाप्तवान्, ततः अध्ययनं निरन्तरं कर्तुं जर्मनी-देशं गतः

स्थानीयमाइकल वेइली-कारखानस्य दर्शनकाले कारखानस्य उच्चस्तरीयः स्वचालनस्य, सटीकनिर्माणस्य च झोउ जियानस्य हृदयं गभीरं स्पर्शं कृतवान् । स्नातकपदवीं प्राप्त्वा सः तत्क्षणमेव सूचीकृते कम्पनीयां सम्मिलितः । कार्ये उत्कृष्टप्रदर्शनस्य उपरि अवलम्ब्य झोउ जियान् शीघ्रमेव कम्पनीयाः चीनक्षेत्रीयप्रबन्धकस्य उच्चपदे पदोन्नतः अभवत् । तदनन्तरं चीनदेशे विक्रयं १७ गुणाधिकं वर्धयितुं झोउ जियान् अपि स्वस्य उत्तमविक्रयक्षमतायाः, विपण्यदृष्टिकोणस्य च उपरि अवलम्बितवान् । उत्कृष्टकार्यप्रदर्शनस्य पृष्ठतः झोउ जियान् निगमप्रबन्धनस्य समृद्धः अनुभवः अपि सञ्चितः अस्ति ।

परन्तु कार्ये सुचारुरूपेण कार्यं कुर्वतः झोउ जियान् इत्यस्य महत्त्वाकांक्षा तस्मात् दूरम् अस्ति । विकासाय चीनदेशं प्रति प्रत्यागन्तुं चितवान् झोउ जियान् दृढनिश्चयेन उद्यमशीलतायाः तरङ्गे कूर्दितवान्, शाङ्घाईनगरे मुख्यतया लघुस्वचालितउत्पादनरेखासाधनानाम् निर्माणं कृत्वा कारखानम् उद्घाटितवान् एषः उद्यमशीलतायाः अनुभवः झोउ जियान् इत्यस्मै धनं प्राप्तुं प्रारम्भिकं स्वादं दत्तवान्, अपि च व्यक्तिगतधनस्य प्रारम्भिकसञ्चयं प्राप्तुं साहाय्यं कृतवान् ।

२००८ तमे वर्षे संयोगवशं जापानदेशे रोबोट्-प्रदर्शने प्रथमवारं लघु-चपल-मानवरूपस्य रोबोट्-इत्यस्य सम्पर्कं झोउ जियान्-इत्यस्य सम्पर्कः अभवत् । तस्मिन् क्षणे अयं लघुः मानवरूपः रोबोट् झोउ जियान् इत्यस्य हृदये गभीरं बीजं रोपितवान् ।

परन्तु अस्य रोबोट् इत्यस्य मूल्यं सस्तो नास्ति, यस्य मूल्यं आरएमबी-रूप्यकेन २०,००० युआन्-अधिकं भवति । अस्मिन् परिस्थितौ झोउ जियान् इत्यस्य विचारः अभवत् यत् यदि सामान्यपरिवाराः स्वीकुर्वन्ति, उपयोक्तुं च शक्नुवन्ति इति मानवरूपं बुद्धिमान् रोबोट् विकसितुं शक्यते तर्हि जनानां जीवने महत् परिवर्तनं भविष्यति

एतादृशी महत्त्वाकांक्षां मनसि कृत्वा झोउ जियान् प्रथमं सर्वो (मानवरूपस्य रोबोट्-निर्माणे महत्त्वपूर्णेषु घटकेषु अन्यतमं, यत् रोबोट्-इत्यस्य "सन्धिः" इति अवगन्तुं शक्यते) इत्यस्य विकासाय स्वस्य सर्वाम् ऊर्जां समर्पितवान् २०१२ तमे वर्षे झोउ जियान् अन्ततः "संयुक्तं" कृतवान् । आशां दृष्ट्वा झोउ जियान् दशविंशतिभ्यः अधिकान् कर्मचारिणः नियुक्त्य आधिकारिकतया यूबी इत्यस्य स्थापनां कृतवान् ।

तथापि व्यापारस्य आरम्भः यथा कल्पितं तथा सुलभं न भवति। कम्पनीयाः स्थापनायाः बहुकालं न व्यतीतः, झोउ जियान् प्रायः सर्वाणि "गोलाबारूदं" उपयुज्यते स्म, "यतो हि भवतः युवावस्थायां धनं प्राप्तुं अतीव कठिनं न भवति, अतः अनिवार्यं यत् एतादृशाः समयाः भविष्यन्ति यदा भवतः युवा तुच्छः च भवति, तथा च you will spend money (research and development) lavishly अहं कोटि-कोटि-निवेशं कृतवान् तथा च इदं प्रायः बहिः आगच्छति इव अनुभूतवान्, अतः अहं निवेशं कुर्वन् आसीत्, अहं च प्रत्येकं समये, अहं किमपि बहिः आगमिष्यति इव अनुभूतवान् न बहिः आगतं, अहं च निमीलितं पाशं सम्पूर्णं कर्तुं न शक्तवान्” इति ।

स्वस्य उद्यमशीलतायाः आदर्शस्य निरन्तरतायै झोउ जियान् न केवलं स्वपितुः ९,००,००० तः अधिकं ऋणं गृहीतवान्, अपितु स्वस्य स्थावरजङ्गमं, वाहनानि, वर्षाणां बचतम् अपि विक्रीतवान् झोउ जियान् इत्यनेन कम्पनीयाः रोबोट्-अनुसन्धान-विकास-परियोजनासु एकत्रितं सर्वं धनं निवेशितम् ।

एतेन प्रभावितः झोउ जियान् इत्यस्य कार्यवातावरणे जीवनस्य गुणवत्तायां च महती न्यूनता अभवत् । किरायानां रक्षणार्थं झोउ जियान् इत्यस्य कार्यालयं हाङ्गकाङ्ग-पॉलिटेक्निक-विश्वविद्यालयस्य समीपतः लोङ्गगाङ्ग-नगरं स्थानान्तरितव्यम् आसीत् । एकदा त्रीणि गृहाणि स्वामित्वं धारयन् झोउ जियान् स्वगृहं विक्रीय भाडे दातव्यम् आसीत् । तथा च झोउ जियान्, यः धनिकः सन् सर्वदा उत्तमं दन्तचिकित्सकं चिनोति स्म, सः धनस्य अभावे दन्तचिकित्सकं द्रष्टुं अपि न शक्नोति स्म ।

यस्मिन् महत्त्वपूर्णे क्षणे झोउ जियान् स्वव्यापारं आरब्धवान् तदा निवेशकः byd सहसंस्थापकः च जिया ज़ुओकुआन् झोउ जियान् जीवनरक्षकं भोजनं तृणं च प्रेषितवान् । तस्य अनुभवस्य स्मरणं कुर्वन् झोउ जियान् स्पष्टतया अवदत् यत्, "प्रत्येकं डॉलरं सङ्गतम् इव दृश्यते। एकदा अहं अधिकं विलासपूर्णः अभवम्, कारं क्रीतवन् अन्येषु स्थानेषु वा व्ययितवान्, तथा च एकलक्षस्य वा ५०,००० युआन् इत्यस्य अभावः, अहं केवलं प्रतीक्षां कर्तुं शक्नोमि। अन्यः कोऽपि न निवेशयिष्यति।एषा दैवयोग्यव्यवस्था इव दृश्यते, मम all in इत्यनेन सह अपि सम्बद्धा भवितुम् अर्हति।"

यदा झोउ जियान् इत्यस्य उद्यमशीलतायाः परियोजनानां विषये च चर्चा कृता तदा ज़िया ज़ुओकुआन् अवदत् यत्, “यदा अहं वाङ्ग चुआन्फु च byd इति संस्थां स्थापितवन्तौ, तदा आरभ्य अहं वैश्विकरूपेण उच्चप्रौद्योगिकी-उद्योगस्य विभिन्नानां नवीनपरियोजनानां च विषये ध्यानं ददामि, यावत् अहं झोउ जियान् इत्यस्य दलस्य सदस्यान् तेषां रोबोट् च न दृष्टवान् products, my eyes lit up चीनदेशे पूर्वमेव सफलतां प्राप्तवती अस्ति।”

तथा च झोउ जियान् इत्यस्य परिश्रमः भविष्ये फलं प्राप्तवान्। २०१४ तमे वर्षे प्रथमः लघुः मानवरूपः रोबोट् आल्फा इति सफलतया विकसितः, निर्मितः च । तदनन्तरवर्षे चीन-अन्तर्राष्ट्रीय-उच्च-प्रौद्योगिकी-उपार्जन-मेलायां ubtech इत्यस्य alpha-रोबोट्-इत्यस्य प्रदर्शनं कृतम् ।

२०१६ तमे वर्षे यूबीटेक् इत्यनेन निर्मितः मानवरूपः रोबोट् सीसीटीवी वसन्तमहोत्सवगाला इत्यस्य गुआङ्गडोङ्ग् शाखायाः मञ्चे अपि प्रादुर्भूतः, येन यूबीटेकः प्रसिद्धः अभवत् । तस्मिन् समये वसन्तमहोत्सवस्य गालामञ्चे ५४० आल्फा १एस रोबोट्-इत्येतत् प्रादुर्भूताः, यूबीटेक्-इत्यनेन गिनीज-विश्व-अभिलेखः अपि प्राप्तः ।

तदनन्तरं वर्षेषु ubtech इत्यनेन क्रमशः बृहत् मानवरूपी रोबोट् इत्यस्य वाकर श्रृङ्खला इत्यादीनि विविधानि उत्पादनानि निर्मिताः । यूबीटेकस्य रोबोट्-उत्पादाः वसन्त-महोत्सव-गाला-इत्यादीनां बृहत्-परिमाणानां आयोजनानां मञ्चे अपि दृश्यन्ते, शीतकालीन-ओलम्पिक-क्रीडायाः उद्घाटन-समारोहे च

यथा यथा ubtech इत्यस्य प्रतिष्ठा वर्धते तथा तथा अधिकाधिकं पूंजी ubtech इत्यस्य विषये ध्यानं ददाति।तियान्यान्चा दर्शयति यत् सूचीकरणात् पूर्वं यूबीटेकेन वित्तपोषणस्य बहुविधाः दौराः प्राप्ताः, तथा च टेनसेण्ट्, हैयर, मिन्शेङ्ग सिक्योरिटीज, टेल्स्ट्रा, ईजीहोम्, थाईलैण्डस्य चिया ताई समूहः च समाविष्टाः सुप्रसिद्धाः निवेशकाः तस्मिन् निवेशं कृतवन्तः।

गतवर्षस्य दिसम्बरमासे ubtech इति संस्था हाङ्गकाङ्ग-शेयर-बजारे सूचीकृतवती । सूचीकरणानन्तरं एकदा ubtech इत्यस्य शेयरमूल्यं प्रतिशेयरं hk$328 इति उच्चतमं स्तरं प्राप्तवान् । परन्तु अगस्तमासस्य ३१ दिनाङ्के व्यापारस्य समापनपर्यन्तं यूबीटेकस्य शेयरमूल्यं प्रतिशेयरं ९२.२५ हाङ्गकाङ्ग डॉलरं यावत् बन्दं जातम् यद्यपि पूर्वव्यापारदिनात् ३.४८% वृद्धिः अभवत् तथापि पूर्वस्य हाइलाइट्-क्षणस्य तुलने अद्यापि महत् अन्तरं वर्तते तथा च तावत् अधिकं नास्ति यथा स्टॉकमूल्यं ३०%।

तदतिरिक्तं अस्मिन् वर्षे हुरुन् रिसर्च इन्स्टिट्यूट् इत्यनेन प्रकाशितस्य "२०२४ हुरुन् ग्लोबल रिच लिस्ट्" इत्यस्मिन् झोउ जियान् ९.५ अरब युआन् धनेन सह सूचीयां २५७३ तमे स्थाने अस्ति परन्तु यदा सः "२०२१ हुरुन् वैश्विकसमृद्धसूचौ" आसीत् तदा तस्य १२.५ अरब युआन् धनस्य तुलने झोउ जियान् इत्यस्य धनम् अद्यापि ३ अरब युआन् इत्येव संकुचितम् अस्ति