समाचारं

दातोङ्ग-नगरे "यिन्-याङ्ग-मूल्यानां" निरीक्षणं कृतं नूडल-दुकानं पुनः उद्घाटितम् अस्ति, अन्यस्थानात् पर्यटकाः तस्य क्रयणार्थं विशेषयात्राम् अकुर्वन्

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता तांग जियायन

शान्क्सी-नगरस्य दातोङ्ग-नगरस्य एकः नूडल-दुकानः यः "यिन्-याङ्ग-मूल्यानां" सूचनानां कारणेन सुधारणाय बन्दः आसीत्, सः अगस्त-मासस्य ३१ दिनाङ्के नाम परिवर्त्य पुनः उद्घाटितः सितम्बर्-मासस्य प्रथमे दिने जिमु-न्यूज्-पत्रिकायाः ​​संवाददातृभिः अवलोकितं यत् अनेके विदेशीयाः पर्यटकाः, स्थानीयनागरिकाः च भण्डारस्य समर्थनार्थं विशेषयात्राम् अकरोत् । केचन ग्राहकाः अवदन् यत् तेषां ज्ञातं यत् नूडल-दुकाने वास्तविकं मूल्यं स्पष्टतया उक्तम्, यत् लघुकटोरे ७ युआन् आसीत् ।

जिमु न्यूज-सञ्चारकर्तृणां पूर्वसमाचारानुसारं एकः ब्लोगरः अगस्तमासस्य २५ दिनाङ्के एकं भिडियो स्थापितवान् यत् सः स्वमित्रैः सह दातोङ्ग-नूडल-भोजनागारस्य अण्डैः सह त्रीणि लघुकटोराः मुण्डनानि आज्ञापितवन्तः इति भण्डारः तस्मात् ३३ युआन्, प्रतिकटोरा ११ युआन् इति शुल्कं गृहीतवान् परन्तु भोजनकाले तेषां ज्ञातं यत् अन्ये ग्राहकाः न्यूनानि मूल्यानि ददति स्म ।

ब्लोगरस्य शिकायतया अनन्तरं २७ अगस्तदिनाङ्के दातोङ्ग-नगरस्य युङ्गाङ्ग-जिल्ला-बाजार-परिवेक्षण-प्रशासन-ब्यूरो-इत्यनेन सूचना जारीकृता यत्, तत्र सम्मिलितः नूडल-भोजनागारः जिन्हुआ-पैलेस-स्टाफ-अपार्टमेण्टस्य खण्ड-ए-पार्किङ्ग-स्थलस्य पार्श्वे ९ क्रमाङ्कस्य दुकाने स्थितः होङ्ग्वे-नूडल-दुकानः अस्ति . अन्वेषणानन्तरं पर्यटकाः अवदन् यत् " “यिन् तथा याङ्ग मूल्यस्य” व्यवहारः सत्यः अस्ति । ब्यूरो तत्क्षणमेव नूडल-दुकानं सुधारणार्थं बन्दं कर्तुं आदेशं दत्त्वा कानूनानुसारं तस्य अन्वेषणं प्रारब्धवान् ।

एषा घटना महतीं प्रतिक्रियां जनयति स्म, अनेके नेटिजनाः नूडल-दुकानं आह्वयन्ति स्म, यत् अण्डैः सह मुण्डित-नूडल्स्-प्रति-कटोरे ११ युआन्-रूप्यकाणि महत् न भवति इति मन्यन्ते दातोङ्गस्य केचन स्थानीयनागरिकाः अपि अवदन् यत् एषः भण्डारः मुख्यतया जिन्हुआगोङ्ग-खानस्य कर्मचारिणां टैक्सी-चालकानाम् च सेवां करोति

अगस्तमासस्य ३१ दिनाङ्के होङ्ग्वेई नूडल हाउस् इत्यस्य स्वामिना एकं भिडियो प्रकाशितम् यत् "मूल होङ्ग्वेई नूडल हाउस् इत्यस्य नाम परिवर्तनं कारपार्क रेस्टोरन्ट् इति कृत्वा देशस्य सर्वेभ्यः मित्रेभ्यः स्वागतं करोति" इति

१ सितम्बर् दिनाङ्के पर्यटकः सुश्री गुओ जिमु न्यूज इत्यस्मै अवदत् यत् सा, तस्याः पतिना सह चतुर्णां जनानां समूहः च शुओझौ, शान्क्सीतः दातोङ्गस्य युङ्गाङ्ग ग्रोटोस् यावत् गतवन्तः यदा ते प्रथमे दिनाङ्के प्रायः १२ वादने नूडल-दुकानं प्रति गतवन्तः ज्ञातवान् यत् भोजनार्थम् आगच्छन्तः ग्राहकानाम् एकः स्थिरः प्रवाहः आसीत् सर्वथा, तेषु बहवः अन्यस्थानात् सन्ति, केचन च स्थानीयनागरिकाः सन्ति। भण्डारः बृहत् नास्ति, नूडल-दुकानं च दम्पत्योः चालितं भवति "ते द्वौ अपि अतीव प्रामाणिकौ जनाः सन्ति।"

सुश्री गुओ इत्यनेन गृहीतं विडियो दर्शयति यत् नूडल-दुकानस्य भित्तिषु मूल्यानि चिह्नितानि सन्ति, नूडल्स्-इत्यस्य एकः लघुः कटोरा ७ युआन्, नूडल्स्-इत्यस्य एकः विशालः कटोरा ८ युआन्, अण्डानि/हैम-सॉसेज्/टोफू/टोफू-त्वक्/ च। शुष्कटोफू सर्वे १ युआन् भवन्ति। सुश्री गुओ तस्याः दलेन सह चत्वारि लघुकटोराः नूडल्स् आज्ञापितवन्तः प्रत्येकं कटोरे नूडल्सस्य १ अण्डस्य खण्डः, १ शुष्कटोफूखण्डः, १ खण्डः हैमस्य च खण्डः आसीत् । अन्ते दुकानदारः तेभ्यः ४ युआन् न्यूनं शुल्कं गृहीतवान्, चतुर्णां नूडल्स्-कटोराणां कृते केवलं ३६ युआन् शुल्कं गृहीतवान् । "स्थानीयानां विदेशिनां च सर्वेषां मूल्यं समानम् अस्ति। तस्मिन् समये अस्माकं बहु ग्राहकाः आसन्, अन्ते च अस्माकं नूडल्स् इत्यस्य मूल्यं न आसीत्।" यत् तु अत्यन्तं छूटः अस्ति।

पुनः उद्घाटितस्य स्टेशन नूडल-दुकानस्य मूल्यसूची (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)

अनेके दातोङ्ग-स्थानीयाः अपि नूडल्स् खादितुम् गतवन्तः, बॉसस्य कृते स्पष्टीकरणार्थं च विडियो स्थापितवन्तः । दातोङ्ग-नागरिकः झाङ्गमहोदयः अवदत् यत् अगस्तमासस्य ३१ दिनाङ्के पुनः भण्डारः उद्घाटितः इति श्रुत्वा सः मित्रैः सह नूडल्स् खादितुम् विशेषयात्राम् अकरोत् तथापि तस्मिन् दिने नूडल्स्-दुकानं मध्याह्ने न उद्घाटितम् अतः सः वादने भोजनं कृतवान् समीपस्थः भण्डारः । सः पार्श्वे नूडल-दुकानस्य स्वामिना ज्ञातवान् यत् नूडल-दुकानस्य समीपे स्थितः क्षेत्रः जिन्हुआगोङ्ग-अङ्गारखनकानां आवासीयक्षेत्रम् अस्ति, प्रायः बहवः खनकाः नूडल्स् खादितुम् अत्र आगच्छन्ति स्म मध्याह्ने भोजनं कुर्वन्तः खनकाः अल्पाः सन्ति इति कारणतः परितः अधिकांशः नूडल-भोजनागाराः प्रातः अपराह्णे च उद्घाटिताः सन्ति, मध्याह्ने च बन्दाः भवन्ति ।

१ सेप्टेम्बर् दिनाङ्के सायं ५ वादने पार्किङ्गस्थानस्य पार्श्वे स्थितस्य भोजनालयस्य स्वामी जिमु न्यूज इत्यस्मै अवदत् यत् तेषां नूडल-दुकानम् अपि च पार्किङ्ग-स्थलं च इदानीं सामान्यव्यापारे अस्ति।

होङ्ग्वेई नूडल-दुकानस्य सुधारणार्थं बन्दतायाः चतुर्दिनानां अनन्तरं तस्य नाम परिवर्त्य पार्किङ्ग-स्थानम् इति कृत्वा पुनः उद्घाटितम् इति किम् अस्य अर्थः अस्ति यत् सुधारणं समाप्तम् अस्ति? जिमु न्यूजस्य एकः संवाददाता दातोङ्ग् नगरपालिका मार्केट् पर्यवेक्षण ब्यूरो इत्यस्मै फ़ोनं कृतवान् कर्मचारिणः अवदन् यत् नूडल-दुकानस्य दण्डस्य सूचना युङ्गाङ्ग-जिल्ला-समाचार-केन्द्रे भविष्यति सः विशिष्ट-दण्डं न जानाति। जिमु न्यूजस्य संवाददातारः युङ्गाङ्ग-मण्डलसर्वकारेण बहुवारं सम्पर्कं कृतवन्तः, परन्तु प्रेससमयपर्यन्तं गन्तुं न शक्तवन्तः ।

(स्रोतः जिमु न्यूज)