समाचारं

युआन् लोङ्गपिङ्गस्य पौत्री चीनकृषिविश्वविद्यालये प्रवेशिता अस्ति! परिवारः प्रतिवदति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के चीनकृषिविश्वविद्यालये २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां उद्घाटनसमारोहः अभवत् । संवाददाता अवलोकितवान् यत् चीनीय अभियांत्रिकी अकादमीयाः शिक्षाविदः चीनकृषिविश्वविद्यालयस्य अध्यक्षः च सन किक्सिन् तस्मिन् दिने स्वभाषणे प्रकाशितवान् यत्,युआन् लोङ्गपिङ्गमहोदयस्य पौत्री अपि अस्मिन् वर्षे चीनकृषिविश्वविद्यालये नामाङ्कनं कृतवती, सा विद्यालयस्य २०२४ तमे वर्षे नवीनशिक्षकाणां मध्ये एकः अस्ति ।

सेप्टेम्बर्-मासस्य प्रथमे दिने युआन्-लोङ्गपिङ्गस्य पुत्रात् युआन् डिङ्गयाङ्ग्-इत्यस्मात् मीडिया-माध्यमेन पुष्टिः प्राप्ता यत् प्राचार्यस्य भाषणे उल्लिखितः नूतनः छात्रः तस्य पुत्री युआन् यूमिङ्ग् इति एकदा युआन् यूमिङ्ग् एकस्मिन् साक्षात्कारे अवदत् यत् सः वृद्धः सन् स्वपितामहः इव भवितुम् इच्छति।

अस्मिन् वर्षे चीनकृषिविश्वविद्यालये सर्वप्रकारस्य ९,५४३ नवीनशिक्षकाणां प्रवेशः कृतः इति कथ्यते । सन किक्सिन् अवदत् यत्, “चाइना कृषिविश्वविद्यालयस्य स्थापनायाः अनन्तरं ११९ वर्षपूर्वं अस्मिन् वर्षे सर्वाधिकं नामाङ्कनं भवति ।

चीनकृषिविश्वविद्यालयस्य उद्घाटनसमारोहस्य विन्यासे अस्मिन् वर्षे चत्वारि शब्दानि विशेषतया प्रतिबिम्बितानि——"तृणाधः शीतलतां भोजस्व"।, एतत् "गणराज्यस्य पदकस्य" प्राप्तकर्ता विश्वे संकरतण्डुलानां पिता च युआन् लॉङ्गपिङ्गस्य स्वप्नद्वयेषु अन्यतमम् अस्ति । युआन् लोङ्गपिङ्गमहोदयस्य स्वप्नद्वयं वर्तते : प्रथमः स्वप्नः तृणाधः शीतलतायाः आनन्दं लब्धुं उच्चतरं च तण्डुलानां उपजं अनुसृत्य द्वितीयं स्वप्नं संकरतण्डुलैः जगत् आच्छादयितुं;

२०२४ तमस्य वर्षस्य नवीनशिक्षकवर्गस्य उद्घाटनसमारोहः। चित्र स्रोतः चीन कृषि विश्वविद्यालय

सन किक्सिन् इत्यनेन उक्तं यत् सम्प्रति विश्वं आच्छादयितुं संकरतण्डुलस्य स्वप्नः साकारः अभवत्।विश्वस्य ७० तः अधिकेषु देशेषु क्षेत्रेषु च संकरतण्डुलानां प्रयोगात्मकरूपेण रोपणं प्रचारं च कृतम् अस्ति, तथा च अनेकेषु आफ्रिका-दक्षिणपूर्व-एशिया-देशेषु खाद्यसमस्यानां समाधानार्थं प्रमुखा वैज्ञानिक-प्रौद्योगिकी-उपार्जना अभवत्

सन किक्सिन् उल्लेखितवान् यत् यदा अस्मिन् वर्षे प्रवेशसूचना स्थले एव निर्गतवती तदा सः छात्रान् पृष्टवान् "तेषां चीनकृषिविश्वविद्यालये आवेदनं किमर्थं चितम्?" मध्यविद्यालये च जगत्।अतः अहं पितामहः युआन् लोङ्गपिङ्ग इत्यनेन गतं मार्गं अनुसृत्य चीनीयराष्ट्रस्य महती कायाकल्पस्य साक्षात्कारे युवावस्थायाः महतीं शक्तिं योगदानं दातुम् इच्छामि।एतत् उत्तरं तं बहु प्रेरितवान् ।

"अहम् आशासे यत् छात्राः भावनायुक्ता अभिनवपीढी, महत्त्वाकांक्षायुक्ता नवीनपीढी, उत्तरदायी समर्पिता नवीनपीढी, आत्मविश्वासयुक्ता नवीनपीढी, आशाजनकं नवीनपीढी च भविष्यन्ति। सशक्तदेशस्य निर्माणे मूर्तं नवीनं योगदानं कुर्वन्तु तथा च चीनीराष्ट्रस्य महान् कायाकल्पे अधिकं योगदानं ददतु।" सन किक्सिन् सर्वेभ्यः नूतनछात्रेभ्यः सन्देशं प्रेषितवान्।

अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ७ दिनाङ्कः युआन्-लोङ्गपिङ्गस्य जन्मनः ९४ वर्षाणि इति संवाददाता ज्ञातवान् । अनेके नेटिजनाः सन्देशान् त्यक्तवन्तः यत्,भोजनस्य पोषनं, उत्तमं भोजनं, स्वस्थजीवनं च पितामहस्य युआनस्य सर्वोत्तमाः स्मृतयः सन्ति!