समाचारं

अगस्तमासे घोषितस्य नूतनकारनिर्माणबलानाम् विक्रयमात्रा, होङ्गमेङ्ग् ज़िक्सिङ्ग् ली ऑटो इत्यस्मात् बृहत् मार्जिनेन पृष्ठतः अस्ति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बरमासस्य प्रथमदिनम् अस्ति चेङ्गडु-वाहनप्रदर्शनं प्रचलति तथापि अधिकांशस्य नूतनकारनिर्मातृणां कृते अगस्तमासस्य विक्रयदत्तांशस्य घोषणा अद्यापि समये एव अस्ति।

समग्रतया विक्रय-क्रमाङ्कनस्य दृष्ट्या आदर्शः, होङ्गमेङ्ग-झिक्सिङ्ग् च अद्यापि शीर्षद्वयेषु स्थानं प्राप्नोति । परन्तु विक्रयदत्तांशतः न्याय्यं चेत् होङ्गमेङ्ग झिक्सिङ्ग् तथा ली ऑटो इत्येतयोः विक्रयान्तरं अधिकं विस्तारितम् अस्ति । अगस्तमासे लीपमोटरस्य विक्रयः दृष्टिगोचरः आसीत्, पुनः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।

तदनन्तरं अगस्तमासे नूतनकारनिर्माणबलानाम् विशिष्टविक्रयप्रदर्शनं पश्यामः ।

नम्बर १ आदर्शकारः

ली ऑटो इत्यनेन अगस्तमासे ४८,१२२ यूनिट् विक्रीतम्, वर्षे वर्षे ३७.८% वृद्धिः, मासे मासे ५.६४% न्यूनता च । यद्यपि अगस्तमासे ली ऑटो ५०,००० यूनिट् मासिकविक्रयं स्थापयितुं असफलः अभवत् तथापि उद्योगस्य दबावस्य सम्मुखे ली ऑटो ४८,००० तः अधिकं यूनिट् विक्रयं स्थापयितुं समर्थः अभवत्, यत् दुष्टं नास्ति इति वक्तव्यम्

अवश्यं, li auto इत्यस्य एतावत् उत्तमं प्रदर्शनं कर्तुं शक्यते इति कारणं मुख्यतया li li l6 इत्यस्य कारणम् अस्ति । यदि एतत् कारं न प्रक्षेपितं स्यात् तर्हि सर्वाधिकविक्रयितस्य नूतनकारनिर्माणबलस्य रूपेण ली ऑटो इत्यस्य सिंहासनं नष्टं स्यात्।

ली ऑटो इत्यस्य वर्तमानविक्रयप्रगतेः आधारेण तृतीयत्रिमासे १४५,००० तः १५५,००० युआन् यावत् विक्रयलक्ष्यं प्राप्तुं समस्या न भवितुमर्हति।

क्रमाङ्कः २ होङ्गमेङ्ग ज़िक्सिङ्गः

होङ्गमेङ्ग् झिक्सिङ्ग् इत्यनेन अगस्तमासे ३३,६९९ वाहनानि वितरितानि, मासे मासे २३.६% न्यूनता अभवत् । यद्यपि द्वितीयस्थानं प्राप्नोति तथापि तस्य ली ऑटो च मध्ये अन्तरं विस्तृतं विस्तृतं भवति ।

परन्तु उल्लेखनीयं यत् अगस्तमासे वेन्जी एम ९ इत्यस्य विक्रयमात्रा अद्यापि १५,३८६ यूनिट् यावत् अभवत्, यत् ५,००,००० तः अधिकानि यूनिट् युक्तानां विलासिनीकारानाम् विक्रयमात्रायां निरन्तरं वर्चस्वं धारयति

सम्प्रति घरेलुकारकम्पनीषु ५,००,००० युआन् मूल्यस्य कारः मासे १०,००० तः अधिकानि यूनिट् विक्रेतुं शक्नोति इति वक्तुं अतिशयोक्तिः नास्ति

अगस्तमासे वेन्जी एम७ विक्रयः निरन्तरं न्यूनः अभवत्, केवलं १०,२६१ वाहनानि विक्रीताः ।

क्रमाङ्कः ३ लीपकारः

अगस्तमासे लीपमोटरविक्रयः ३०,३०५ यूनिट्, वर्षे वर्षे ११३% वृद्धिः, मासे मासे ३७% वृद्धिः च अभवत् ।

शून्यवेगयुक्तानां कारानाम् विपण्यप्रदर्शनं अन्तिमेषु मासेषु अतीव प्रबलम् इति वक्तव्यम् । अगस्तमासे न केवलं नूतनकारनिर्माणबलानाम् विक्रयस्य दृष्ट्या "शीर्षत्रयेषु" अन्यतमत्वेन स्वस्थानं निर्वाहितवान्, अपितु विक्रये अपि अभिलेखं उच्चं प्राप्तवान्

लीपमोटरस्य विक्रयस्य निरन्तरं वृद्धिः मुख्यतया लीपमोटरस्य अनेकानाम् एसयूवी-माडलानाम् उष्णविक्रयणस्य कारणेन अस्ति, यत् लीपमोटरस्य कुलविक्रयस्य ७०% अधिकं भागं भवति

leapmo c16 इति नूतनं मॉडलं अगस्तमासे ८,००० तः अधिकाः यूनिट् विक्रीताः ।

तदनन्तरं वेइलाई ऑटोमोबाइल, जिक्रिप्टन ऑटोमोबाइल, एक्सपेङ्ग ऑटोमोबाइल, नेझा ऑटोमोबाइल, लान्टु ऑटोमोबाइल, झीजी ऑटोमोबाइल च सन्ति ।

तेषु वेइलै ऑटोमोबाइल इत्यनेन अगस्तमासे २०,१७६ वाहनानि विक्रीताः, वर्षे वर्षे ४.३८% वृद्धिः, मासमासे १.५७% न्यूनता च, जिक्रिप्टन् मोटर्स् इत्यनेन अगस्तमासे १८,०१५ वाहनानि विक्रीताः, यत् वर्षे वर्षे ४६%, मासे मासे १५% वृद्धिः, एक्सपेङ्ग मोटर्स् इत्यनेन अगस्तमासे १४,०३६ वाहनानि विक्रीताः, वर्षे वर्षे ३% वृद्धिः, २६% मासे वृद्धिः च अभवत्; यूनिट्, वर्षे मासे मामूली न्यूनता; वर्षे वर्षे २३९% वृद्धिः, मासे मासे १.६६% वृद्धिः च ।

शाओमी मोटर्स् इत्यनेन विशिष्टविक्रयमात्रायाः घोषणा न कृता, परन्तु १०,००० तः अधिकाः काराः वितरिताः इति दावान् अकरोत् ।