समाचारं

चीन-महिला-हॉकी-व्यावसायिक-लीगस्य किकिहार-स्थानकस्य आरम्भः भवति

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हार्बिन्, सितम्बर् १ (रिपोर्टरः वाङ्ग नीना) १ सितम्बरदिनाङ्के चीनीयमहिलाहॉकीव्यावसायिकलीगस्य प्रथमचरणं "आइसहॉकीनगरस्य" किकिहारनगरे आरब्धम् अस्य घटनायाः पादः ।

चीनीयमहिलाहॉकीव्यावसायिकलीगस्य प्रथमः क्रीडा किकिहारनगरे आरभ्यते । फोटो हेइलोङ्गजियाङ्ग प्रान्तीयक्रीडाब्यूरो इत्यस्य सौजन्येन

चीनीय-आइस-हॉकी-क्रीडायाः जन्मस्थानेषु अन्यतमत्वेन किकिहार-नगरस्य आइस-हॉकी-क्रीडायाः दीर्घपरम्परा, गहना सांस्कृतिकविरासतां च अस्ति ।

अस्मिन् सत्रे हेचेङ्ग-नगरे ७ महिला-आइस-हॉकी-दलानां, बीजिंग-हेबे-प्रान्तस्य, शङ्घाई-नगरस्य, सिचुआन्-प्रान्तस्य, हार्बिन्-नगरस्य, तथैव शेन्झेन्-कुन्लुन्-रेड-स्टार-आइस-हॉकी-क्लबस्य, किकिहार-लाण्डी-महिला-आइस-हॉकी-क्लबस्य च २१२ एथलीट्-क्रीडकाः च एकत्रिताः आसन् ८ दिवसीयकार्यक्रमे २१ रोमाञ्चकारीणां क्रीडाणां आरम्भार्थं एकस्य गोल-रोबिन्-स्वरूपस्य उपयोगः भविष्यति ।

चीनीयमहिलानां हिमहॉकी-क्रीडायाः वार्षिक-कार्यक्रमत्वेन एषा स्पर्धा न केवलं आगामि-एशिया-चैम्पियनशिप-क्रीडायाः, मिलान-शीतकालीन-ओलम्पिक-क्वालिफायर-क्रीडायाः, एशिया-शीतकालीन-क्रीडायाः इत्यादीनां महत्त्वपूर्णानां आयोजनानां सज्जतां करोति, अपितु चीनीय-आइस-हॉकी-क्रीडायाः आशाः स्वप्नानि च वहति

क्रीडायाः समये हॉकीक्रीडकाः । फोटो हेइलोङ्गजियाङ्ग प्रान्तीयक्रीडाब्यूरो इत्यस्य सौजन्येन

चीनीमहिलाहॉकीव्यावसायिकलीगस्य आयोजनेन चीनीयमहिलाहिमहॉकीदलस्य बहुपङ्क्तिसज्जतायाः ठोसः आधारः प्रदत्तः अस्ति। अस्मिन् लीगे विदेशीयसहायतातन्त्रं निरन्तरं प्रवर्तते।

अस्मिन् सत्रे यू बैवेई, झाङ्ग मेङ्गिंग्, कोङ्ग मिंगहुई, फाङ्ग ज़िन् इत्यादयः खिलाडयः ये चीनीयमहिलायाः आइसहॉकीदलेन सह शीतकालीनओलम्पिकेषु विश्वचैम्पियनशिपेषु च भागं गृहीतवन्तः, तथैव २००५ तमे वर्षे २००९ तमे वर्षे च जन्म प्राप्य याङ्ग जिंगलेई इत्यादयः नूतनाः पीढीः अपि , qu le and wu sijia सर्वे युवानः क्रीडकाः लीगे दृश्यन्ते।

अस्य लीगस्य नियमितसीजनस्य कुलम् ४ स्टेशनाः सन्ति, पूर्वस्मात् स्टेशनात् १ अधिकं स्टेशनम् । प्रथमद्वयं विरामं सितम्बरमासे किकिहार-हारबिन्-नगरयोः, अग्रिमद्वयं विरामं नवम्बरमासात् दिसम्बरमासस्य आरम्भपर्यन्तं चेङ्गडे-क्षियान्-नगरयोः भविष्यति, अन्तिमपक्षयोः आयोजनं शेन्झेन्-नगरे भविष्यति (उपरि)

[सम्पादकः काओ जिजियान्]
प्रतिवेदन/प्रतिक्रिया