समाचारं

ओलम्पिकविजेता चेन् झोङ्गः छात्रान् प्रोत्साहयति यत् बहादुरीपूर्वकं स्वस्वप्नानां अनुसरणं कुर्वन्तु, स्वजीवनस्य विजेता च भवन्तु

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य प्रथमदिनाङ्के प्रातःकाले सिंघुआ-उच्चविद्यालयस्य योङ्गफेङ्ग-विद्यालयस्य पूर्वपरिसरस्य २०२४-२०२५ विद्यालयवर्षस्य प्रथमसत्रस्य उद्घाटनसमारोहः "उदाहरणप्रकाशस्य अनुसरणं स्वप्नपक्षस्य प्रकाशः च" आयोजितः बीजिंग-क्रीडाविश्वविद्यालयस्य युवा-लीग-समितेः सचिवः, द्विवारं ओलम्पिक-ताइक्वाण्डो-विजेता, चीनीय-ताइक्वाण्डो-सङ्घस्य उपाध्यक्षः च चेन् झोङ्गः समारोहे उपस्थितः भूत्वा छात्रान् स्वस्य संघर्षस्य विषये अवदत्, छात्रान् उच्छ्रित-आदर्शान् स्थापयितुं, प्रयत्नार्थं च प्रोत्साहयति स्म स्वजीवनस्य चॅम्पियनाः भवन्ति।
चेन् झोङ्गः अतिथिरूपेण भाषणं कृतवान् अस्मिन् लेखे चित्राणि सर्वाणि "सिंघुआ विश्वविद्यालयस्य सम्बद्धस्य उच्चविद्यालयस्य योङ्गफेङ्ग् विद्यालयस्य" wechat आधिकारिकलेखस्य चित्राणि सन्ति।
"स्पर्धायां सफलतायाः प्रत्येकं पदं स्वेदेन अश्रुभिः च सघनम् अस्ति, परन्तु एते एव अनुभवाः मां अद्यत्वे यत् अस्मि तत् कृतवान्।" .तीव्रप्रशिक्षणानन्तरं, असंख्यपतने, असफलतायाः च अनन्तरं सा अपि भ्रान्ता, संकोचम् अनुभवति स्म ।
चेन् झोङ्ग् इत्यस्य मते ओलम्पिकस्य सज्जतायाः दिवसेषु प्रत्येकं दिवसं शारीरिक-मानसिक-सीमानां कृते आव्हानं भवति । न केवलं शारीरिकक्लान्ततां, वेदनां च अतितर्तव्या, अपितु प्रचण्डमनोवैज्ञानिकदबावस्य सामना कर्तव्यम् । परन्तु प्रतिवारं मृतरात्रौ सा सर्वदा चिन्तयति स्म यत् सा किमर्थं प्रस्थिता - देशस्य गौरवार्थं, स्वस्य मूल्यं सिद्धयितुं, ताइक्वाण्डो-प्रति स्वस्य शुद्धप्रेमस्य च कृते। स्वप्नानां निरन्तरं अनुसरणं एव तस्याः कष्टानां सम्मुखे धैर्यं कर्तुं प्रवृत्ता । एषा प्रत्ययः एकः दीपकः इव आसीत्, तस्याः अग्रे गन्तुं मार्गं प्रकाशयति स्म, विपत्तौ तस्याः दिशां अन्वेष्टुं शक्नोति स्म, अन्ते च ओलम्पिकविजेता भवितुं स्वप्नं साकारं कृत्वा जगतः उपरि स्थितवती
चेन् झोङ्गः छात्रैः सह संवादं करोति
"मम कृते ओलम्पिक-भावना कदापि न त्यक्त्वा उत्कृष्टतायाः अनुसरणं कर्तुं दृढः संघर्षः अस्ति। ओलम्पिकक्षेत्रे 'उच्चतरं, द्रुततरं, बलिष्ठतरं - अधिकं संयुक्तम्' इति ओलम्पिक- आदर्शवाक्ये निहितं गहनं अर्थं मया गभीरतया अवगतम्। एतत् न केवलं क्रीडाप्रतियोगितायाः आदर्शवाक्यं, परन्तु जीवनस्य, अध्ययनस्य, कार्यस्य च सम्मुखीभवने अस्माकं मनोवृत्तिः, अनुसरणं च भवितुमर्हति।" चेन् झोङ्गः अवदत् यत् स्वस्य सीमापर्यन्तं प्रत्येकं आव्हानस्य पृष्ठतः "कदापि न त्यजन्तु" इति विश्वासः अस्ति। "आत्मस्य दृढता ;
चेन् झोङ्ग् छात्रान् अवदत् यत् तेषां अध्ययने अपि कष्टानि, आव्हानानि च सम्मुखीभवन्ति, परन्तु कृपया विश्वासं कुर्वन्तु यत् प्रत्येकं विघ्नं वृद्धेः सोपानं भवति। असफलतायाः भयं मा कुरुत, यतः असफलता भयंकरः नास्ति, यत् भयंकरं तत् पुनः प्रयासस्य साहसस्य हानिः। ज्ञानतृष्णां, अज्ञातविषये जिज्ञासां, अन्वेषणस्य साहसं, नवीनतां कर्तुं साहसं च धारयन्तु, तर्हि भवन्तः अवश्यमेव शिक्षणमार्गे अधिकाधिकं गमिष्यन्ति।
चेन् झोङ्गः आशास्ति यत् छात्राः सर्वाङ्गविकासे ध्यानं दत्तुं, स्वरुचिं शौकं च संवर्धयितुं, सशक्तशरीरस्य व्यायामं कर्तुं च शक्नुवन्ति। क्रीडा न केवलं शारीरिकसुष्ठुतां वर्धयितुं शक्नोति, अपितु दलभावनायाः, दृढतायाः च संवर्धनं कर्तुं शक्नोति ।
"स्वप्नानां अनुसरणस्य मार्गे यदि उच्छ्रिताः आदर्शाः जीवनस्य कम्पासः सन्ति, प्रगतेः दिशि मार्गदर्शनं च कुर्वन्ति, तर्हि लक्ष्याणि अस्माकं कृते स्वप्नानां साकारीकरणस्य सीढी भवन्ति, अस्माकं कृते पदे पदे आरोहणस्य आवश्यकता वर्तते। आरम्भे the new semester, i hope that every student will be clear स्वस्वप्नानां लक्ष्याणां च योजनां सावधानीपूर्वकं कुर्वन्तु तथा च तेषां कृते परिश्रमं कुर्वन्तु, भवेत् तत् शैक्षणिकप्रदर्शने सुधारः, शौकस्य संवर्धनं, सामाजिकाभ्यासे वा सामुदायिकसेवायां वा भागं ग्रहणं वा, भवन्तः प्रत्येकं आव्हानं पूर्णतया सम्मुखीकुर्वन्तु उत्साहः दृढः विश्वासः च लघु लक्ष्यं प्राप्तुं स्वप्नानां प्रति महत् सोपानम् अस्ति।
द पेपर रिपोर्टर ली वेन्जी
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया