समाचारं

वृत्तान्तः! लिन्यी मिंगगु उच्चविद्यालयस्य २०२४ तमस्य वर्षस्य नवीनाः छात्राः एकत्रिताः सन्ति, कृपया समीक्षां कुर्वन्तु!

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य सूर्यः तप्तः उष्णः अस्ति, युवानः छात्राः युद्धक्षेत्रे स्वसैनिकानाम् सज्जीकरणं कुर्वन्ति । सप्ताहस्य कठिनप्रशिक्षणस्य अनन्तरं सर्वे प्रशिक्षुणः स्वस्य परीक्षाक्षणस्य आरम्भं कृतवन्तः! अद्यैव लिन्यी मिंगगु उच्चविद्यालयेन २०२४ उच्चविद्यालयस्य नवीनशिक्षकाणां विकासस्य परिवर्तनस्य च साक्षिणः भवितुं २०२४ तमस्य वर्षस्य शरदऋतुसैन्यप्रशिक्षणव्यायामप्रदर्शनं सारांशं प्रशंसा च सम्मेलनं भव्यतया आयोजितम्।
समीक्षां प्रतीक्षमाणः क्रीडाङ्गणे समागमः
सम्मेलनस्य आरम्भः गम्भीरराष्ट्रगीतेन अभवत् । "ध्यानपूर्वकं तिष्ठतु - वामभागे पश्यन्तु" "अग्रे गच्छन्तु - धावन्तु, गच्छन्तु च!" , तथा तेषां नारा उच्चैः, उच्च-भावनायुक्तं युद्ध-भावना, प्रबल-जीवन्ततां, जीवनशक्तिं च दर्शयन्ति।
परेडप्रदर्शनं प्रचलति
सैन्यप्रशिक्षणकाले प्रबलसैन्यकौशलयुक्तानां, दृढसमूहजागरूकतायाः च उन्नतव्यक्तिसमूहानां समूहः उद्भूतः ते स्वेदेन परिश्रमेण च दृढतायाः उत्कृष्टतायाः च व्याख्यां कृतवन्तः, प्रशिक्षकैः, शिक्षकैः, छात्रैः च सर्वसम्मत्या मान्यतां प्राप्तवन्तः परेडप्रदर्शनस्य अनन्तरं प्रथमश्रेणीनिर्देशकः लियू शीन् २०२४ तमे वर्षे उत्कृष्टसैन्यप्रशिक्षणकम्पनीनां, प्रशिक्षणवेगनिर्धारणकम्पनीनां, उत्कृष्टसेनापतयः च पुरस्कारसूचीं पठितवान् विजयीकम्पनीनां छात्रप्रतिनिधिः प्राप्तुं मञ्चे आगतवान् पुरस्काराः क्रमेण।
विजेता छात्राः स्वपुरस्कारं प्राप्तुं मञ्चे आगतवन्तः (भागः)
२०२४ तमस्य वर्षस्य तृतीयवर्गस्य छात्रः क्यू हैयाङ्गः नवीनविद्यार्थीप्रतिनिधिरूपेण वदति स्म । "अस्मिन् सप्ताहे, समयः, वर्षाणि च अस्माकं उपरि पूर्वस्मात् अपि गभीरं छापं त्यक्तवन्तः। अस्माभिः रात्रौ विलम्बेन स्वेदितदिनानि, पृष्ठवेदनाः च अनुभविताः, परन्तु अद्यापि वयं कृतज्ञाः स्मः यत् अस्माकं कृते एतादृशः अवसरः अस्ति। द्रुतगत्या वृद्धिः..." इति क्यू हैय्याङ्ग् समीक्षां कृतवान् सैन्यप्रशिक्षणप्रक्रियायां प्रत्येकं क्षणं, प्रशिक्षकाणां शिक्षकाणां च निस्वार्थसमर्पणस्य सावधानीपूर्वकं शिक्षणस्य च हार्दिकी धन्यवादं दत्तवान्, सैन्यप्रशिक्षणे स्वभावयुक्तं दृढतां च धारयितुं, तस्य उपयोगं स्वस्य भविष्ये अध्ययने जीवने च साहसेन अग्रे गच्छतु इति छात्रान् आह्वयत्।
"वर्गशिक्षकत्वेन सप्तदिनानां सैन्यप्रशिक्षणानन्तरं मम सहपाठिनां परिवर्तनं वर्धनं च दृष्टवान्, चिन्तातः मनःशान्तिपर्यन्तं, एकान्तात् सजीवतापर्यन्तं, भीरुतः शौर्यं यावत्। यद्यपि त्वचा कृष्णतरं भवति तथापि हृदयं दृढं भवति।" ..." उच्चविद्यालयस्य प्रथमवर्षस्य शिक्षकः प्रतिनिधिः जिन् लन्क्सियाङ्गः स्वभाषणे अवदत् यत् यस्य प्रत्येकस्य छात्रस्य सैन्यप्रशिक्षणस्य सामना कर्तुं स्वीकारं च कर्तुं साहसं वर्तते, सः पूर्वमेव सैन्यप्रशिक्षणेन दत्तानि उपहाराः प्राप्तवान्। सः आशास्ति यत् सर्वेषां लाभः भविष्यति मिंगगु उच्चविद्यालये एकः रङ्गिणः, समृद्धः, अविस्मरणीयः, सुन्दरः च युवा .
अन्ते उपराष्ट्रपतिः लियू वेन् समापनभाषणं कृतवान् । सः २०२४ तमे वर्षे सैन्यप्रशिक्षणे नवीनशिक्षकाणां वृद्धिं प्रगतिं च पुष्टिं कृतवान्, सर्वेषां प्रशिक्षकाणां शिक्षकाणां च परिश्रमस्य कृते कृतज्ञतां प्रकटितवान्, सर्वेभ्यः नवीनशिक्षकेभ्यः च सन्देशं प्रेषितवान् यत् "प्रशिक्षणक्षेत्रे कठोरमानकाः, सावधानी, दृढता, तथा च परिश्रमं कठिनप्रशिक्षणं स्वेदनं च इत्यादीनि प्रशिक्षणयुक्तयः अपि अस्माकं कृते ज्ञानं प्राप्तुं परिणामं प्राप्तुं च आशासे यत् सर्वे छात्राः सैन्यप्रशिक्षणे विकसितां सैन्यशैलीं निर्वाहयितुं शक्नुवन्ति तथा च स्वस्य भविष्यस्य अध्ययनस्य जीवनस्य च उच्चस्तरं आनेतुं शक्नुवन्ति। कठोर आवश्यकताः, यौवनस्य सुसमयं पोषयन्तु, परिश्रमं कुर्वन्तु, अग्रे गच्छन्तु, नूतनयुगे आदर्शैः उत्तरदायित्वं च धारयन् युवा भवन्तु” इति ।
सप्ताहव्यापिनस्य सैन्यप्रशिक्षणजीवनस्य सफलसमाप्तिः अभवत् । स्वेदं परिश्रमं च मूर्तरूपं गृह्णाति एतत् सैन्यप्रशिक्षणव्यायामप्रदर्शनं अन्तम् आरम्भं च अस्ति यस्य अर्थः अस्ति यत् २०२४ तमस्य वर्षस्य मिंगगु-छात्राणां उच्चविद्यालयस्य विकासयात्रा आधिकारिकतया अस्मात् क्षणात् आरब्धा अस्ति।
(लोकप्रिय समाचार qilu एक बिन्दु संवाददाता जी युन)
प्रतिवेदन/प्रतिक्रिया