समाचारं

"मेड इन जियांगसु" आला उत्पादाः "वैश्विकं गच्छन्ति" गतिं प्राप्नुवन्ति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न केवलं काराः, अपितु जियांग्सु-नगरे क्रिसमस-कार्ड्, मिष्टान्नं, खिलौनाः, पालतू-उत्पादाः इत्यादयः केचन आलाप-उत्पादाः अपि सीमाशुल्कस्य साहाय्येन विदेशेषु सम्यक् विक्रीयन्ते, तेषां विकासः च त्वरितम् अस्ति

[सुझौ: घरेलु क्रिसमस-आपूर्तिः निर्यातस्य उल्लासस्य आरम्भं करोति] ।

विदेशेषु प्रायः नवम्बरमासे क्रिसमस-सामग्रीणां विक्रयणार्थं भवति । विपण्यस्य अवसरान् ग्रहीतुं स्वदेशीयरूपेण उत्पादिताः क्रिसमस-आपूर्तिः अधुना प्रेषणस्य निर्यातस्य च चरमकालस्य मध्ये प्रविशति । स्टारलाइट् मुद्रण (सुझौ) कम्पनी लिमिटेड् इत्यस्य उत्पादनकार्यशालायां औसतेन प्रत्येकं ५ तः ६ सेकेण्ड् यावत् एकं शुभकामनापत्रं पैकेज् कृत्वा उत्पादनपङ्क्तौ लुण्ठितं भवति मुख्यमूलउत्पादरूपेण कम्पनीयाः केवलं प्रायः १८० प्रकाराः क्रिसमसपत्राणि सन्ति । अस्मिन् वर्षे विदेशेषु ग्राहकाः पूर्वमेव आदेशं दत्तवन्तः, येन मालवाहनस्य प्रारम्भिकं शिखरं प्रारब्धम् । अभिनव-उत्पादैः चालितः कम्पनीनां क्रिसमस-आपूर्ति-निर्याने अस्मिन् वर्षे स्पष्ट-वृद्धि-प्रवृत्तिः दर्शिता अस्ति ।

xingguang printing (suzhou) co., ltd. इत्यस्य उपमहाप्रबन्धकः xu guoying उक्तवान् यत् "अस्मिन् वर्षे उत्पादनं ३० लक्षं पत्रकम् अस्ति, यत् गतवर्षस्य आधारेण २५% वृद्धिः अस्ति। आदेशः मार्चमासस्य अन्ते प्रायः स्थापितः। यतः मालः समुद्रमार्गेण निर्यातितः भवति, शिपिङ्गप्रक्रिया २-३ मासाः यावत् समयः स्यात्” इति ।

ग्रीटिंग् कार्ड् उत्पादानाम् अतिरिक्तं मिष्टान्नं, क्रीडासामग्री इत्यादीनां उत्पादानाम् श्रृङ्खलानां अपि बहूनां आदेशाः प्राप्ताः सन्ति । क्रिसमस-उत्पादानाम् ऋतु-प्रकृतेः सम्मुखे सुझोउ सीमाशुल्क-संस्थायाः सक्रियरूपेण विविधाः नीतयः उपायाः च कार्यान्विताः येन उद्यमाः शीघ्रमेव सीमाशुल्कं स्वच्छं कर्तुं साहाय्यं कुर्वन्ति

वुझोङ्गनगरस्य सुझोउ सीमाशुल्ककार्यालयस्य सीमापार-ई-वाणिज्य-निरीक्षण-विभागस्य प्रथमस्तरीयनिदेशकः काओ वेइजुः अवदत् यत् - "अस्माभिः 'एकः उद्यमः, एकः नीतिः', 'कस्टम्-उद्यम-एक्सप्रेस्-रेलगाडी' इत्यादीनि सुविधानि उद्घाटितानि तथा उद्यम-अनुकूल-त्वरित-प्रतिक्रिया-चैनेल्, तथा च '5+2' आरक्षणं प्रदत्तम्" निरीक्षणं, प्राथमिकता-निरीक्षणं, ‘मेघ-निर्गमनम्’ इत्यादीनि मोडानि क्रिसमस-आपूर्तिनां सीमाशुल्क-निष्कासनं त्वरयिष्यन्ति।”.

[xuzhou: नवीनं प्रवृत्तिं जब्धं कृत्वा विदेशेषु पालतूपजीविनां उत्पादानाम् विक्रयं कुर्वन्तु]।

यथा यथा पालतूपजीविनां अर्थव्यवस्था निरन्तरं तापयति तथा तथा पालतूपजीविनां आपूर्तिविपणेन अपि "उपभोगस्य उल्लासः" आरब्धः । suining इत्यत्र स्थितस्य xuzhou youpaite pet food co., ltd इत्यस्य उत्पादनकार्यशालायां श्रमिकाः पालतूपजीविनां जर्की स्नैक्सस्य निरीक्षणं कृत्वा व्यवस्थितरूपेण पैकेजिंग् कुर्वन्ति। प्रायः ६ टन पालतूपजीविनां भोजनस्य एषः समूहः सीमाशुल्क-अधिकारिणां पर्यवेक्षणं पारयित्वा विदेशेषु विपण्येषु प्रेषितः भविष्यति ।

xuzhou youpaite pet food co., ltd. इत्यस्य महाप्रबन्धकः lin xuancun इत्यनेन उक्तं यत्, "अस्मिन् वर्षे अस्माकं निर्यातदत्तांशः एककोटियुआन् इत्यस्मात् अधिकः भवितुम् अर्हति, यत् गतवर्षस्य तुलने प्रायः १५% वृद्धिः अस्ति।

स्वस्य अधिकारक्षेत्रे उद्यमानाम् निर्यातस्य सहायतार्थं xuzhou customs इत्यनेन उद्यमानाम् कठिनताः आवश्यकताः च समये अवगन्तुं, उद्यमानाम् गुणवत्ताप्रबन्धनव्यवस्थां स्थापयितुं सहायतां कर्तुं, सुरक्षां गुणवत्तां च प्रभावीरूपेण नियन्त्रयितुं "उद्यमसंपर्क" तन्त्रं स्थापितं तस्मिन् एव काले "रिपोर्टिंग्-समये तत्कालं निरीक्षणं" प्राप्तुं स्थानीयनिरीक्षणप्रक्रिया अधिकं अनुकूलितं भविष्यति ।

स्रोतः:जियांगसु रेडियो तथा दूरदर्शन स्टेशन·एकीकृत मीडिया समाचार केन्द्र

सम्पादक: तांग कै

समीक्षकः : गाओ रेंक्वान्


प्रतिवेदन/प्रतिक्रिया