समाचारं

bocce ball इत्यस्य “भूतकालस्य वर्तमानस्य च जीवने” प्रवेशः |

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/यांग्चेङ्ग इवनिंग न्यूज सर्वमीडिया रिपोर्टर लियू ज़ुओनन्
चित्र/पैरालिम्पिक खेल आधिकारिक वेबसाइट
अनेकेषु ओलम्पिकक्रीडासु पैरालिम्पिकसमकक्षं भवति, परन्तु केवलं द्वयोः पैरालिम्पिकक्रीडायोः अन्धगोलबल्, बोच्चे च ओलम्पिकसमकक्षं नास्ति ।
बोचिया इति स्पर्धा विशेषतया मस्तिष्कपक्षाघात, तीव्रस्पन्दनशीलता अथवा गम्भीरशारीरिकविकारयुक्तानां क्रीडकानां कृते विनिर्मितः अस्ति अयं क्रीडा विश्वस्य ७५ देशेषु विकसिता अस्ति स्पर्धायाः समये क्रीडकाः चक्रचालिकायां उपविश्य कन्दुकं क्षिप्तुं अर्हन्ति ।
बोचिया-नगरस्य उत्पत्तिः प्राचीनग्रीसदेशे अभवत्, चिरकालात् १९८४ तमे वर्षे पैरालिम्पिकक्रीडायां प्रथमवारं दृश्यते स्म, अन्ततः गम्भीरविकलाङ्गक्रीडकानां कृते ओलम्पिकक्रीडायां स्वदेशस्य प्रतिनिधित्वस्य अवसरः प्राप्तः
बोचिया-क्रीडाः प्रायः "१२.५m x ६m" इति आन्तरिक-अङ्कणे क्रीड्यन्ते । प्रत्येकस्य क्रीडकस्य प्रत्येकस्य गोलस्य आरम्भात् पूर्वं षट् कन्दुकाः अथवा षट् सेवाधिकाराः भवन्ति । . व्यक्तिगत-युग्म-स्पर्धासु चत्वारः सेवा-अधिकाराः सन्ति, यदा तु त्रयः क्रीडकाः सन्ति इति दल-स्पर्धासु षट् सेवा-अधिकाराः सन्ति ।
क्रीडकाः तेषां विकलाङ्गतानुसारं चतुर्षु स्तरेषु विभक्ताः भवन्ति, यत्र बीसी१, बीसी२ च मस्तिष्कपक्षाघातः (सीपी१ अथवा सीपी२), बीसी३, बीसी४ च गम्भीरशारीरिकविकारः अथवा अङ्गविच्छेदः भवति बीसी३ स्तरस्य क्रीडकाः कन्दुकस्य सेवायै रेल, शिरः यष्टयः, बेडः इत्यादीनां सहायकयन्त्राणां उपयोगं कर्तुं शक्नुवन्ति, तथा च क्रीडासहायकस्य उपयोगं कर्तुं शक्नुवन्ति क्रीडासहायकाः क्रीडकस्य आदेशान् निर्वहणार्थं सहायकसाधनानाम् समायोजनाय च सर्वस्य समये न्यायालयं प्रति पृष्ठं कुर्वन्ति, परन्तु क्रीडकं सल्लाहं दातुं वा क्रीडां द्रष्टुं परिवर्तयितुं वा अनुमतिः नास्ति
बोक्सिया एकः क्रीडा अस्ति यः क्रीडकानां मांसपेशीनियन्त्रणस्य, उपरितन-अङ्गस्य समन्वयस्य, शरीरस्य लचीलापनस्य, रणनीतिस्य च अत्यन्तं परीक्षणं करोति ।
बोचिया ग्वाङ्गडोङ्ग-नगरस्य प्रमुखः क्रीडा अस्ति । अस्मिन् पेरिस-पैरालिम्पिक-क्रीडायां चीनीय-पैरालिम्पिक-बोचिया-दलेन कुल-६ व्यक्तिगत-युग्म-दल-प्रतियोगितासु भागं ग्रहीतुं कुलम् ५ क्रीडकान् प्रेषितम् दलस्य सदस्येषु त्रयः गुआङ्गडोङ्ग-नगरस्य सन्ति, यथा झेङ्ग् युआन्सेन्, लान् ज़िजियान्, लिन् ज़िमेइ च ।
अस्मिन् वर्षे झेङ्ग युआन्सेन् ३५ वर्षीयः अस्ति । पूर्वं सः तस्य पुरातनसहभागिना लिन् क्षिमेइ इत्यनेन सह हाङ्गझौ एशिया-पैरा-क्रीडायां चॅम्पियनशिपं प्राप्तवान् । अस्मिन् पेरिस्-पैरालिम्पिकक्रीडायां द्वयोः पुनः मिलित्वा bocce mixed doubles-bc4 स्पर्धायां भागं गृहीतवन्तौ ।
लिन् ज़िमेई २९ वर्षीयः अस्ति, सा २०१२ तमस्य वर्षस्य अगस्तमासे गुआङ्गडोङ्ग-प्रान्तीय-बोचिया-दलस्य प्रशिक्षणशिबिरे प्रवेशं कृतवती, २०१३ तमे वर्षे च राष्ट्रिय-बोचिया-दलस्य प्रवेशं कृतवती । एकदा सा हाङ्गझौ-नगरे चतुर्थे एशिया-पैरा-क्रीडायां एकं स्वर्णं, एकं रजतपदकं च प्राप्तवती ।
लान् ज़िजियान् ३३ वर्षीयः अस्ति, सः युन्फु, गुआङ्गडोङ्गतः आगतः सः २०११ तमे वर्षे प्रान्तीय-बोच्चे-दलस्य प्रशिक्षणशिबिरे प्रवेशं कृतवान् ।२०१३ तमे वर्षे प्रथमवारं राष्ट्रिय-चैम्पियनशिप-क्रीडायां भागं गृहीतवान्, बीसी१/२-स्तरस्य प्रथमस्थानं च प्राप्तवान् team इति २०१३ तमे वर्षे सः राष्ट्रिय-बोच्चे-दले प्रवेशं कर्तुं आरब्धवान् । अन्तिमे टोक्यो पैरालिम्पिकक्रीडायां लान् ज़िजियान् बीसी१/२ दलस्पर्धायां रजतपदकं प्राप्तवान् ।
प्रतिवेदन/प्रतिक्रिया