समाचारं

weifang kuiwen dexin आधुनिकप्राथमिकविद्यालयः "नवछात्राणां" स्वागतं करोति, परिवारः विद्यालयश्च एकत्र उत्सवं कुर्वन्ति विकासे सहायतां कर्तुं

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com इति वृत्तपत्रस्य संवाददाता ली सु, संवाददाता वाङ्ग लिजुन् च वेइफाङ्गतः वृत्तान्तं दत्तवन्तौ
३१ अगस्तदिनाङ्के कुइवेन्-मण्डले, वेइफाङ्ग-नगरस्य डेक्सिन्-आधुनिक-प्राथमिक-विद्यालये "प्याराणां" प्रियजनानाम् एकस्य समूहस्य स्वागतं कृतम् - २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां । तेषां तरुणमुखं स्मितपूर्णं, स्मार्टनेत्रं जिज्ञासापूर्णं, परितः कूर्दनं च तेषां निर्दोषतां दर्शयति! सौहार्दपूर्णः प्राचार्यः जिया विद्यालयद्वारे बालकान् पूर्वमेव अभिवादितवान्, बालकाः च प्रधानाध्यापकं जियाम् उत्साहेन अभिवादनं कृतवन्तः।
सूर्यप्रकाशे स्वागतद्वारं विद्यालयद्वारे स्थितम् अस्ति तथा च बालकाः स्वमातापितृणां हस्तौ गृहीत्वा आनन्देन, जिज्ञासेन, उत्साहेन, उत्साहेन च परिसरे पदानि स्थापयन्ति, स्वागतद्वारस्य पुरतः उज्ज्वलाः स्मितं त्यक्त्वा। , एकत्र वृद्धियात्रायां गच्छन्तु।
कक्षायां प्रविश्य, सौहार्दपूर्णस्य आदरणीयस्य च मुख्याध्यापकस्य मार्गदर्शनेन बालकाः सीधाः उपविश्य शिक्षकस्य वचनं ध्यानपूर्वकं शृण्वन्ति स्म गम्भीराः बालकाः सर्वाधिकं प्रियाः सन्ति!
शारीरिकशिक्षाशिक्षकस्य नेतृत्वे बालकाः समागमानाम् अभ्यासं कृतवन्तः, दलस्य निर्माणं च अन्ये च आयोजनं कृतवन्तः अल्पकाले एव ते, ये अतीव स्मार्टाः सन्ति, ते आज्ञां श्रोतुं, स्वगतिभिः सह शीघ्रं प्रतिक्रियां कर्तुं च शिक्षन्ति स्म बालकाः!
बालकाः स्वशिक्षकैः सह शिक्षमाणाः आसन् तदा मातापितरः अपि विद्यालयस्य षष्ठस्य मातापितृदिवसस्य उद्घाटनसमारोहे उपस्थिताः आसन् । सर्वप्रथमं विद्यालयस्य उपप्रधानाध्यापकः सनः विद्यालयस्य पक्षतः सर्वेषां अभिभावकानां स्वागतं कृतवान् ततः सः विद्यालयस्य समग्रस्थितेः परिचयं दत्तवान् तथा च नूतनानां प्रथमवर्षस्य छात्राणां आदतसंवर्धनम्, गृहस्य विद्यालयस्य च मध्ये संचारः इत्यादीनां विषयेषु विस्तरेण उक्तवान् . तदनन्तरं विद्यालये विभिन्नविभागप्रमुखाः तादृशी सामग्रीं परिचययन्ति स्म, येषां विषये अभिभावकाः ज्ञातव्याः, यथा छात्रस्थितिप्रबन्धनं, "द्विगुणनिवृत्ति"नीतिः, पञ्चबिन्दुप्रबन्धनं, छात्रवित्तीयसहायतां इत्यादयः।
उद्घाटनसमारोहस्य अनन्तरं मातापितरः स्वबालानां कक्षासु प्रविश्य मुख्याध्यापकैः शिक्षकैः च सह संवादं कृतवन्तः।
अस्मिन् पञ्जीकरणकार्यक्रमे प्रथमश्रेणीयाः “नव” छात्राः तेषां मातापितरौ च डेक्सिन् इत्यस्य जीवन्तं विद्यालयं हृदयेन अनुभवितवन्तः तथा च दयालुशिक्षकान् मित्रवतः भागिनान् च परिचितवन्तः भविष्ये बालकाः रोचकवर्गाणां, रोमाञ्चकारीणां क्रियाकलापानाम् अपि अनुभवं करिष्यन्ति विद्यालये अधिकं ज्ञानं सुखं च प्राप्तुं!
प्रतिवेदन/प्रतिक्रिया