समाचारं

चीनस्य अत्याधुनिकं प्रदर्शनप्रौद्योगिकी फ्रान्सदेशे प्रकाशते

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ओलम्पिकक्रीडायाः उद्घाटनसमारोहः सेन्-नद्याः उभयतः बृहत्पटलेषु अभवत् । पीपुल् डॉट कॉम रिपोर्टर हे किआन् इत्यस्य चित्रम्
पेरिस्-ओलम्पिक-क्रीडायाः समये चीनस्य अत्याधुनिक-प्रदर्शन-प्रौद्योगिकीभिः बहुधा प्रतियोगिता-स्थलानि "प्रकाशितानि" भवन्ति स्म, चीनीय-पर्दे-कम्पनीनां विदेशं गन्तुं पेरिस्-नगरं "शो-स्थलं" अभवत्
ओलम्पिकक्रीडायाः उद्घाटनसमारोहे, बर्सी एरिना, स्टेड् डी फ्रांस्, प्रशंसकदर्शनक्षेत्रेषु, सिटी हॉल स्क्वेर् इत्यादिषु ओलम्पिकप्रतियोगितास्थलेषु मूलक्षेत्रेषु च चीनीयकम्पनीभिः निर्मितानाम् ५० तः अधिकानां एलईडीप्रदर्शनानां उपयोगः कृतः एब्सेन् ऑप्टोइलेक्ट्रॉनिक्स कम्पनी लिमिटेड् इत्यस्य उपाध्यक्षः झाओ काई इत्यनेन उक्तं यत् पेरिस् ओलम्पिक्स् इत्यस्मिन् एब्सेन् इत्यनेन नियोजिताः बृहत् एलईडी स्क्रीनः मुख्यतया वास्तविकसमयस्य प्रदर्शनकार्यस्य उत्तरदायी भवन्ति। एतेषां बृहत्-पर्दे-उत्पादानाम् उल्लेखनीय-विशेषताः उच्च-स्थिरता, ऊर्जा-बचना च सन्ति । अनुमानं भवति यत् २००० वर्गमीटर् क्षेत्रफलयुक्तः विशालः बहिः एलईडी-पर्दे पारम्परिकपर्देषु ऊर्जायाः उपभोगं प्रायः २०% न्यूनीकर्तुं शक्नोति
पार्क् डेस् प्रिन्सेस् इति पेरिस् सेण्ट्-जर्मेन्-नगरस्य गृहक्रीडाङ्गणं, फ्रान्स्-देशस्य प्रसिद्धेषु फुटबॉल-क्रीडाङ्गणेषु अन्यतमम् अस्ति । अस्मिन् क्रीडाङ्गणे यूनिलुमिन् प्रौद्योगिक्याः उद्योगस्य प्रथमस्य एसएमडी १०,०००-स्तरीयस्य बहिः उच्च-प्रकाशस्य पटलस्य उपयोगः भवति पेरिस-ओलम्पिक-क्रीडायां बहुविध-बास्केटबॉल-क्रीडाङ्गणानां बाड-पर्देषु fiba ​​तथा unilumin technology इत्यनेन संयुक्तरूपेण विकसिताः उत्पादाः सन्ति, ते 7680 hz इत्यस्य अति-उन्नत-ताजगी-दरं प्राप्नुवन्ति तथा च सिलिकॉन-लचील-सुरक्षात्मक-कवरैः अपि सुसज्जिताः सन्ति, येन प्रभावीरूपेण टकरावस्य प्रतिरोधः कर्तुं शक्यते अङ्कणे क्रीडकाः वा प्रॉप्स् वा।
फ्रान्सदेशस्य "विवाटेक्" प्रौद्योगिकी नवीनताप्रदर्शनी (vivatech) पेरिस्नगरे मे २२ तः २५ पर्यन्तं आयोजिता । "लॉन्ग लाइव साइंस एण्ड टेक्नोलॉजी" यूरोपस्य बृहत्तमः उद्यमशीलता-प्रौद्योगिकी-कार्यक्रमः अस्ति आयोजिताः, प्रायः २,००,००० जनाः प्राप्ताः । प्रदर्शन्याः मुख्यप्रदर्शनप्रौद्योगिकीसमर्थनरूपेण boe इत्यनेन स्वस्य रणनीतिकसाझेदारेन output इत्यनेन सह मिलित्वा एकं अभिनवं नग्ननेत्रं 3d उपकरणं निर्मितम्, यस्मिन् चीनीय-फ्रेञ्च-संस्कृतीनां मिश्रणं, सम्मेलन-विषय-चिह्नं, चीनीय-परम्परागत-संस्कृतिः च इत्यादीनां रोमाञ्चकारी-सामग्रीणां प्रदर्शनं कृतम् , तथा प्रेक्षकाणां कृते फोटोग्राफं ग्रहीतुं "अन्तर्जालसेलिब्रिटी चेक-इन-बिन्दुः" अभवत् " । इदं boe mled नग्ननेत्रं 3d विसर्जनात्मकं प्रदर्शनयन्त्रं मौलिकं त्रिपक्षीयं स्क्रीनडिजाइनं स्वीकुर्वति, यत् किमपि सहायकसाधनं विना नग्ननेत्रेण 3d विसर्जनात्मकं अनुभवं प्राप्तुं शक्नोति प्रदर्शनपर्दे वर्णपरिधिः dci-p3 इत्यस्य ९२% अधिकं कवरं करोति, तथा च 7680hz पर्यन्तं ताजगी-दरः स्क्रीनस्य सुचारुतां स्थिरतां च सुनिश्चितं करोति the shooting. ऊर्ध्वाधरपर्दे समग्रं रिजोल्यूशनं 3072 *1536 यावत् भवति, येन प्रत्येकं विवरणं स्पष्टतया दृश्यते ।
boe इत्यस्य नग्ननेत्रेण 3d विसर्जनात्मकं प्रदर्शनयन्त्रं २०२४ तमे वर्षे फ्रांसदेशस्य विज्ञानप्रौद्योगिकीनवाचारप्रदर्शने भागं गृहीतवान् । फोटो boe इत्यस्य सौजन्येन
चीनदेशस्य स्क्रीनप्रदर्शनप्रौद्योगिक्यां उपलब्धयः अपि यूनेस्कोद्वारा स्वीकृताः सन्ति । अस्मिन् वर्षे जुलैमासे स्थायिविकासाय विज्ञानस्य अन्तर्राष्ट्रीयदशकस्य २०२४-२०३३ इति संकल्पस्य आधारेण यूनेस्को-बीओई-योः पेरिस्-मुख्यालये त्रिवर्षीयसाझेदारीसम्झौते हस्ताक्षरं कृतम्
यूनेस्को इत्यस्य प्राकृतिकविज्ञानस्य सहायकमहानिदेशिका लिडिया आर्तुर् ब्रिटो इत्यनेन सम्झौते हस्ताक्षरं कुर्वन् उल्लेखितम् यत् बीओई इत्यस्य विज्ञानशिक्षायां डिजिटलप्रौद्योगिक्यां च अभिनवक्षमता अस्ति, ये यूनेस्को इत्यस्य लक्ष्याणां प्राप्त्यर्थं महत्त्वपूर्णाः सन्ति अस्माकं सहकार्यस्य उद्देश्यं द्वयोः पक्षयोः संयुक्तप्रयत्नेन विज्ञानशिक्षासुविधासु सुधारः भवति, विशेषतः चयनित-आफ्रिकादेशेषु बीओई यूनेस्को-संस्थायाः विज्ञान-शिक्षा-सामग्रीणां पूरकत्वेन बुद्धिमान् शिक्षा-हार्डवेयर-उपकरणं प्रदास्यति |. एषः समन्वयः कक्षायाः अन्तः बहिश्च शिक्षणस्य शिक्षणस्य च प्रभावशीलतायां सुधारं कर्तुं शक्नोति, तस्मात् वैश्विकविज्ञानसाक्षरतायां सुधारं कर्तुं शक्नोति।
स्रोतः - जनानां दैनिक ऑनलाइन अन्तर्राष्ट्रीयचैनल
प्रतिवेदन/प्रतिक्रिया