समाचारं

ताङ्ग शाङ्गजुन् विश्वविद्यालये पञ्जीकरणं कृतवान् अस्ति : तस्य बचतस्य निश्चिता राशिः अस्ति, तस्य मूलभूतजीवनव्ययस्य गारण्टी दातुं शक्यते, सः छात्रऋणार्थम् आवेदनं कृतवान् च

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य प्रथमे दिने प्रायः १२ वादने ताङ्ग-शाङ्गजुन् दक्षिण-चीन-सामान्य-विश्वविद्यालये आगत्य प्रकाश-इलेक्ट्रॉनिक-विज्ञान-इञ्जिनीयरिङ्ग-विद्यालये सूचना-इञ्जिनीयरिङ्ग-कृते स्नातक-पञ्जीकरण-बिन्दौ प्रतिवेदनं दत्तवान् आसीत्, तथा च, ये छात्राः आतिथ्यं कुर्वन्ति स्म, तेषां छात्रावासस्य अन्तः नीतः आसीत् नवीनाः छात्राः।

▲ताङ्ग शाङ्गजुन् नवीनविद्यार्थिनः हस्ताक्षरभित्तिषु स्वस्य हस्ताक्षरं त्यक्तवान्

नवीनशिक्षकपञ्जीकरणकार्यालयस्य समीपे विद्यालयस्य रोबोट्-दलस्य प्रदर्शनक्षेत्रम् अस्ति । ताङ्ग शाङ्गजुन् रोबोट्-इत्यस्य विषये रुचिं लभते इव आसीत्, रोबोट्-दलस्य कप्तानः अपि ताङ्ग-शाङ्ग्जुन्-इत्यस्मै अस्य कार्यस्य प्रदर्शनं कृतवान् ।

महाविद्यालयजीवननिधिविषये ताङ्ग शाङ्गजुन् छात्रऋणार्थम् आवेदनं कृतवान् । सः उल्लेखितवान् यत् अद्यापि तस्य किञ्चित् बचतम् अस्ति, विश्वविद्यालयस्य मूलभूतजीवनव्ययस्य गारण्टीं दातुं शक्नोति च । महाविद्यालयं गमनात् पूर्वं सः स्वस्य जेबतः ८,००० युआन्-अधिकं धनं दत्त्वा गृहे रोपनीम् अयच्छत् ।

ताङ्ग शाङ्गजुन् मूलतः स्वमित्रैः सह विद्यालयं प्रति प्रतिवेदनं दातुं योजनां कृतवान्, परन्तु एतादृशं व्यापकं ध्यानं आकर्षयिष्यति इति सः न अपेक्षितवान् । महाविद्यालये गन्तुं तस्य निर्णयः बहु ध्यानं आकर्षितवान्, तस्य पञ्जीकरणेन च बहुसंख्याकाः मीडिया-समाचाराः आकर्षिताः । संवाददाता पृष्टवान् यत् एतेन तस्य उपरि किञ्चित् दबावः भविष्यति वा, सः च विनोदं कृतवान् यत् "आम्, मां पश्यतु, अहम् अधुना प्रचुरं स्वेदं करोमि" इति।