समाचारं

झेजियांग शिक्षा अवलोकनम् : "पर्दां भङ्गः" समारोहे पारम्परिकसंस्कृतेः उत्तराधिकारः कथं भवति?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गझौ, सितम्बर् १ (लिन्बो) विद्यालये शिष्टाचारशिक्षायाः पाठ्यक्रमरूपेण सिचेङ्गनगरस्य कन्फ्यूशियसमन्दिरे पारम्परिकः उद्घाटनसमारोहः आयोजितः, यत् विद्यालयस्य बालकानां "शास्त्रीयपरिवारनिर्देशाः" इति पाठः " echoed the sound of books... अद्यतने झेजियांग-नगरस्य अनेकस्थानेषु प्राथमिकविद्यालयाः "विद्यालयस्य उद्घाटनविधाने" प्रविष्टाः सन्ति

"बोली-समारोहः" पारम्परिक-चीनी-संस्कृतौ साक्षरता-शिक्षणं आरभमाणानां बालकानां कृते एकः अनुष्ठान-उपाधिः अस्ति, यत् सामान्यतया "ब्रेकिंग मेङ्ग्" इति नाम्ना प्रसिद्धम् अस्ति ।

अयं समारोहः कन्फ्यूशियसस्य वसन्तशरदकालयोः उत्पन्नः, प्रत्येकस्य विद्वान् कृते महत् महत्त्वं वर्तते । "उद्घाटनसमारोहः" न केवलं सरलः समारोहः, अपितु छात्राणां कृते शिक्षकानां शुभकामनाः, प्रखराः अपेक्षाः च वहति।

"मङ्गोलिया-भङ्गः" इति समारोहे पारम्परिकसंस्कृतेः उत्तराधिकारः कथं भवति ?

निङ्गबो-नगरे स्थितस्य "सहस्रवर्षीयस्य काउण्टी-सीटस्य" सिचेङ्ग्-इत्यस्य ७,००० वर्षाणां सभ्यतायाः, २५०० वर्षाणां नगरस्य स्थापनायाः, २,२०० वर्षाणां काउण्टी-स्थापनस्य, १२०० वर्षाणां काउण्टी-इतिहासस्य च इतिहासः अस्ति . स्थानीयशिक्षकाणां नेतृत्वे सिचेङ्ग झोङ्गचेङ्ग प्राथमिकविद्यालयस्य १६० तः अधिकाः प्रथमवर्षस्य नवीनाः छात्राः सिचेङ्ग कन्फ्यूशियसमन्दिरं गतवन्तः, "त्रिचरित्रशास्त्रीयं" पठितवन्तः, स्वजीवने प्रथमं पात्रं "人" इति लेखनस्य अभ्यासं कृतवन्तः, "उद्घाटनसमारोहे" च डुबन्ति स्म " पारम्परिकसंस्कृतेः आकर्षणं अनुभवतु।"

आचार्यः दालचीनीप्रयोगेन बालस्य ललाटस्य मध्ये रक्तं तिलं स्थापयति स्म । जू फेङ्ग द्वारा चित्रितम्

तस्मिन् एव दिने बालकाः परिसरात् आरभ्य सिचेङ्ग-कन्फ्यूशियस-मन्दिरस्य डाचेङ्ग-हॉल-मध्ये गत्वा कन्फ्यूशियस-प्रतिमायाः समक्षं गम्भीरतापूर्वकं प्रणामं कृतवन्तः तदनन्तरं आचार्यः दालचीनीप्रयोगेन बालस्य ललाटस्य मध्ये रक्तं तिलं स्थापयति स्म, यस्य अर्थः आसीत् प्रज्ञां उद्घाटयितुं तथा च बालस्य उज्ज्वलं मनः, उज्ज्वलं मनः च भविष्यति, पठने च कुशलः भविष्यति इति अर्थः

"उद्घाटनसमारोहः अस्माकं कृते बालकानां नामाङ्कनस्य साक्षी भवितुं महत्त्वपूर्णः क्षणः अस्ति, तथा च एतत् दशवर्षेभ्यः अधिकं यावत् चलति।" importance to etiquette education. सम्पूर्णे षड्वर्षीयशिक्षाव्यवस्थायां पुरातनवृद्धिसमारोहः स्नातकसमारोहः च।

विद्यालयस्य छात्राः वाङ्ग याङ्गमिङ्गस्य प्रतिमां त्रिवारं प्रणामं कृत्वा त्रिवारं प्रणामं कृतवन्तः । वू डाकिंग् इत्यस्य चित्रम्

संयोगवशं युयाओ-नगरस्य "वाङ्ग-याङ्गमिङ्गस्य पूर्वनिवासस्थाने" प्राथमिकविद्यालयस्य बालकाः हान्फू-वस्त्रं परिधाय, दण्डस्य मार्गदर्शनेन स्ववस्त्राणि सीधां कृतवन्तः, वाङ्ग-याङ्गमिङ्गस्य प्रतिमायाः कृते निष्कपटतायाः आदरस्य च सह "त्रीणि धनुषः त्रीणि आशीर्वादानि च" कृतवन्तः आदरस्य ऋषिं प्रति तेषां सम्मानं प्रकटयितुं।

पश्चात् प्राथमिकविद्यालयस्य बालकाः अपि भिन्न-भिन्न-उद्घाटन-समारोहानां अनुभवं कृतवन्तः, "सिनाबर-पठन-बुद्धिम् उद्घाटयति", "इच्छा-करणाय ढोलकं वादयति", "प्रबुद्धता-आकर्षणं रक्तं कृत्वा कथं क सत्पुरुषः" इति ।

वाङ्ग याङ्गमिङ्गस्य जन्मस्थानं वृद्धिस्थानं च, तथैव याङ्गमिङ्गस्य मनःदर्शनस्य महत्त्वपूर्णं अंकुरणप्रसारस्थानं च इति नाम्ना युयाओ याङ्गमिङ्गस्य विचाराणां संशोधनं उत्तराधिकारं च महत् महत्त्वं ददाति, याङ्गमिङ्गस्य संस्कृतिस्य समकालीनमूल्यं च क्रीडायां आनेतुं प्रयतते

"वाङ्ग याङ्गमिंगस्य पूर्वनिवासस्थाने 'उद्घाटनसमारोहः' आयोजितः न केवलं ऐतिहासिकस्थलानां प्रचारं कर्तुं शक्नोति, अपितु कृषि-पठन-सभ्यतायाः उत्तराधिकारं प्राप्तुं शक्नोति तथा च युयाओ-नगरपालिका-सांस्कृतिक-संरक्षण-संस्थायाः उपनिदेशकः हुआङ्ग यी इत्यनेन उक्तं यत् सभ्यशिष्टाचारः चीनस्य उत्तमपारम्परिकसंस्कृतेः आधारः अस्ति महत्त्वपूर्णभागरूपेण वयं आशास्महे यत् "उद्घाटनसमारोहस्य" क्रियाकलापानाम् विभिन्नरूपेण बालकाः पारम्परिकचीनीसंस्कृतेः उत्पत्तिं अवगन्तुं शक्नुवन्ति, परोपकारस्य, न्यायस्य, शिष्टाचारस्य, प्रज्ञायाः, तथा च सिद्धान्तान् ज्ञातुं शक्नुवन्ति पञ्चनित्यजीवेषु विश्वासः, यथा कृतज्ञतां ज्ञातुं, आचार्याणां पुत्रधर्मस्य च आदरं कर्तुं, बालकानां सद्गुणानां च आदरार्थं मार्गदर्शनं कर्तुं च।

सत्यमेव यत् उद्घाटनसमारोहः न केवलं गम्भीरैः उष्णसंस्कारैः परिपूर्णः अस्ति, अपितु समृद्धैः सांस्कृतिकवातावरणैः अपि परिपूर्णः अस्ति, येन बालकाः पारम्परिकसंस्कृतेः आकर्षणं गभीरं अनुभवितुं शक्नुवन्ति, तथा च तेषां आनन्दस्य स्वागतं कुर्वन्ति new semester. (उपरि)

[सम्पादकः काओ जिजियान्]
प्रतिवेदन/प्रतिक्रिया