समाचारं

ओलम्पिक-भावनायाः पक्षत्वेन एते प्राथमिकविद्यालयस्य छात्राः स्वस्य विजेतारः भवितुम् इच्छन्ति!

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता तु किन
सितम्बर्-मासस्य प्रथमे दिने कुझौ-नगरस्य चाङ्गशान्-मण्डले हुडोङ्ग-प्राथमिकविद्यालये एकः अद्वितीयः अभिमुखीकरण-कार्यक्रमः आयोजितः, यस्य उद्देश्यं छात्रान् नूतन-सत्रे परिश्रमं कर्तुं प्रेरयितुं, ओलम्पिक-भावनायाः सह अध्ययनस्य नूतन-उच्चतां प्राप्तुं च प्रेरितवान्
रेलिंगं पारं कुर्वन्तु
छात्राः उच्चापेक्षया परिसरं प्रविष्टवन्तः, वृद्धेः, आव्हानानां च प्रतीकाः एतानि रेलिंग्-पट्टिकाः उत्साहेन लङ्घितवन्तः, यस्य तात्पर्यं यत् ते नूतन-सत्रे अपि स्वयमेव अतिक्रम्य नूतन-उच्चतां प्राप्नुयुः इति |.
ओलम्पिकक्रीडां पश्चात् पश्यन्
शिक्षकाः छात्रान् ओलम्पिकक्रीडकानां अद्भुतक्षणानां समीक्षां कर्तुं, तेषां धैर्यात्, युद्धभावनायाश्च बलं प्राप्तुं च नेतवन्तः।
लक्ष्याणि लिखन्तु
स्वप्नानां इच्छां, अनुसरणं च नेत्रेषु प्रकाशमानाः बालकाः क्रमेण लेखनीम् उद्धृत्य नूतनसत्रस्य लक्ष्याणि, व्यक्तिगतस्वप्नाश्च गम्भीरतापूर्वकं पत्तकेषु लिखन्ति स्म केचन वैज्ञानिकत्वस्य स्वप्नं पश्यन्ति, केचन वैद्यः भूत्वा प्राणान् रक्षितुं आशां कुर्वन्ति, केचन क्रीडाक्षेत्रे देशस्य कृते गौरवं प्राप्तुं निश्चिताः सन्ति। एते स्वप्नाः उज्ज्वलाः तारा इव सन्ति, छात्राणां अग्रे गन्तुं मार्गं प्रकाशयन्ति।
प्रेरक भित्ति
अन्ते छात्राः प्रेरणादायकस्य भित्तिस्य पुरतः एकत्रिताः भूत्वा भित्तिस्थाने स्वनामानि गम्भीरतापूर्वकं हस्ताक्षरं कृत्वा भविष्यस्य प्रतिज्ञाः अपेक्षाः च कृतवन्तः। एषा प्रेरणादायका भित्तिः न केवलं छात्राणां वृद्धिं अभिलेखयति, अपितु तेषां स्वप्नानां साधने महत्त्वपूर्णं माइलस्टोन् अपि भवति ।
एतत् आयोजनं न केवलं छात्राणां कृते ओलम्पिक-भावनायाः आकर्षणं, शक्तिं च अनुभवितुं शक्नोति स्म, अपितु तेषां व्यक्तिगत-स्वप्नानां साकारीकरणाय परिश्रमं कर्तुं साहसं च प्रेरितवान् |. मम विश्वासः अस्ति यत् आगामिषु दिनेषु हुडोङ्ग-प्राथमिकविद्यालयस्य छात्राः प्रत्येकं आव्हानं अवसरं च पूर्णतया उत्साहेन दृढविश्वासेन च सम्मुखीकृत्य स्वजीवनस्य विजेतारः भवितुम् अर्हन्ति |.
फोटो हुडोङ्ग प्राथमिक विद्यालयस्य सौजन्येन
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया