समाचारं

वर्षस्य प्रथमार्धे मम देशस्य आन्तरिक-शेयर-विपण्ये सूचीकृतानां कम्पनीनां परिचालन-आयः ३४.८९ खरब-युआन्-रूप्यकाणां प्राप्तिः अभवत् ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सार्वजनिक-कम्पनी-सङ्घेन १ सितम्बर्-दिनाङ्के, अगस्त-मासस्य ३१ दिनाङ्कपर्यन्तं, प्रकाशितानां सूचनानां अनुसारं, येषां कम्पनीनां प्रकटीकरणे विलम्बः, सूची-विमोचनं च योजना घोषिता, तेषां अतिरिक्तं, मम देशस्य घरेलु-शेयर-बजारेषु (शाङ्घाई) कुलम् ५,३४० सूचीकृताः कम्पनयः सन्ति , शेन्झेन्, तथा उत्तर स्टॉक एक्सचेंज)। वर्षस्य प्रथमार्धे सम्पूर्णे मार्केट्-मध्ये सूचीकृतकम्पनयः ३४.८९ खरब-युआन्-रूप्यकाणां परिचालन-आयः, ३.१३ खरब-युआन्-रूप्यकाणां शुद्धलाभं च प्राप्तवन्तः ।
तेषु ३,०३२ कम्पनीभिः परिचालन-आयस्य सकारात्मकवृद्धिः प्राप्ता, यत्र ७८% लाभः अभवत् । वित्तीय-उद्योगं विहाय सूचीकृत-संस्था-कम्पनयः ३०.३५ खरब-युआन्-रूप्यकाणां राजस्वं, १.७४ खरब-युआन्-रूप्यकाणां शुद्धलाभं च प्राप्तवन्तः ।
छायाचित्रं चाइना एसोसिएशन आफ् पब्लिक कम्पनीज इत्यस्य सौजन्येन।
त्रैमासिकं दृष्ट्वा प्रथमे द्वितीयत्रिमासे क्रमशः १६.९० खरब युआन्, १७.९९ खरब युआन् च राजस्वं प्राप्तम् । प्रथमे द्वितीयत्रिमासे च शुद्धलाभः क्रमशः १.५४ खरब युआन्, १.५८ खरब युआन् च अभवत् । द्वितीयत्रिमासे राजस्वस्य शुद्धलाभस्य च त्रैमासिकवृद्धिः अभवत् । उद्योगस्य दृष्ट्या १९ उद्योगेषु १७ उद्योगेषु लाभप्रदता, ९ उद्योगेषु सकारात्मकराजस्ववृद्धिः, ८ उद्योगेषु सकारात्मकशुद्धलाभवृद्धिः च अभवत्
वर्षस्य प्रथमार्धे सूचीकृतकम्पनयः नवीनप्रौद्योगिकीनां नूतनानां च उत्पादानाम् अनुसन्धानविकासयोः निवेशं निरन्तरं वर्धयन्ति स्म, अनुसन्धानविकासयोः कुलनिवेशः कुलम् ०.७५ खरब युआन् अभवत्, यत् वर्षे वर्षे १.३% वृद्धिः अभवत् अनेकवर्षेभ्यः क्रमशः ।
स्रोतः सिन्हुआ न्यूज एजेन्सी
सम्पादक लियू जुआन
द्वितीय परीक्षण यांग ताओ
झोउ वेन्जुन् इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया