समाचारं

१९५,८०० युआन् तः आरभ्य बीजिंग हुण्डाई इत्यस्य नूतनस्य सांता फे इत्यस्य किं परिवर्तनं कृतम्?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पञ्चमपीढीयाः सांताफे इत्यस्य कुलम् ५ मॉडल्-प्रक्षेपणं कृतम् अस्ति, यस्य मूल्यं १९५,८०० युआन् तः २६८,८०० युआन् पर्यन्तं भवति । तस्वीरं बीजिंग मॉडर्न इत्यस्य सौजन्येन
चीनयुवा दैनिकग्राहकसमाचारः (चीनयुवादैनिक·चीनयुवादैनिकसंवादकः वाङ्ग जिंगहुई) चीनीयबाजारे प्रवेशं कृत्वा प्रथमेषु कारब्राण्डेषु अन्यतमः इति नाम्ना बीजिंगहुण्डाई "विकासस्य अवसरानां" अतीव संवेदनशीलः भावः अस्ति तथा च अग्रे गच्छति।
२०२४ तमे वर्षे चेङ्गडु-अन्तर्राष्ट्रीय-वाहन-प्रदर्शने "बहिः-प्रकाशः मध्यम-बृहत्-एसयूवी" इति रूपेण स्थितः पञ्चम-पीढीयाः सांताफे-इत्यस्य आधिकारिकरूपेण प्रारम्भः कृतः, यस्य मूल्यं १९५,८००-२६८,८०० इत्येव आसीत् युआन् ।
"शेङ्गडा इत्यस्य २० वर्षाणाम् अधिकं ऐतिहासिकं धरोहरं वर्तते, पञ्च पुनरावृत्तयः च गतः। जन्मतः आरभ्य उपयोक्तृभिः तस्य व्यापकसमर्थनं विश्वासः च अस्ति। वर्तमानस्य सञ्चितवैश्विकविक्रयः ५७ लक्षं यूनिट् अतिक्रान्तवान् इति स्थायी उपनिदेशकः वु झोटाओ अवदत् बीजिंग हुण्डाई इत्यस्य महाप्रबन्धकः, "बीजिंग हुण्डाई इत्यस्य प्रमुखः एसयूवी उत्पादः इति नाम्ना सांता फे आधिकारिकतया २०१२ तमे वर्षे चीनीयबाजारे प्रवेशं कृतवान्, यत् बीजिंग हुण्डाई इत्यस्य सम्पूर्णं एसयूवी परिवारस्य मैट्रिक्सस्य निर्माणे सहायतां कृतवान्। एतेन चतुर्वर्षेभ्यः क्रमशः दशलाखं यूनिट् उत्पादनं विक्रयं च प्राप्तम्, बीजिंग हुण्डाई ब्राण्ड् इत्यस्य ऊर्ध्वगामिनी प्रगतिम् त्वरयन्।"
संवाददाता ज्ञातवान् यत् पञ्चम-पीढीयाः सांता फे हुण्डाई-संस्थायाः नूतनं "अधिकं कृते उद्घाटितम्" डिजाइन-अवधारणां स्वीकुर्वति, तथा च समग्र-निर्माणं लोकप्रियस्य वर्ग-पेटी-निर्माणस्य प्रति अस्ति, पुरातनस्य मॉडलस्य सुव्यवस्थित-आकारं परित्यजति, तथा च समग्र-मान्यता पुरातनं मॉडलम्। कारस्य अग्रभागे आयताकारविन्यासानां बहूनां संख्यां स्वीकुर्वन्ति, विवरणेषु "h" तत्त्वानां बहूनां संख्यां भवति, यत् अतीव ज्ञातुं शक्यते ।
शक्तिस्य दृष्ट्या नूतनं कारं 2.0t+8at संयोजनेन सुसज्जितम् अस्ति, यस्य अधिकतमं अश्वशक्तिः 247ps, अधिकतमं टोर्क् 353n·m च अस्ति अस्य प्रदर्शनं अस्य वर्गे अग्रणीस्तरं प्राप्तवान् अस्ति हल्के ऑफ-रोड् इत्यस्य उत्पादस्थापनं पूरयितुं पञ्चमपीढीयाः सांता फे एच् टीआरएसी चतुःचक्रचालकप्रणाल्याः सज्जः अस्ति अग्रे पृष्ठे च कर्षणं बहुविधं बुद्धिपूर्वकं आवंटयितुं शक्यते -भूभागप्रबन्धनप्रणालीविन्यासे अन्तः हिमः, पङ्कः, रेतः च ७ वाहनचालनविधयः सन्ति ।
उद्योगस्य अन्तःस्थैः सूचितं यत् बीजिंग हुण्डाई इत्यस्य नूतनस्य प्रमुखस्य एसयूवी इत्यस्य रूपेण पञ्चम-पीढीयाः सांता फे इत्यस्य पूर्णतया नवीनीकरणं कृतम् अस्ति, यत्र हार्ड-कोर-ऑफ-रोड्-डिजाइनः अपि च उच्च-स्तरीयः आरामदायकः च वाहनचालनस्थानं च अस्ति मध्यतः बृहत्पर्यन्तं एसयूवी-विपण्ये बीजिंग-हुण्डाई-संस्थायाः अग्रणीस्थानं समेकितं भविष्यति ।
"२०२४ हुण्डाई इत्यस्य '२०२५ नवीनयोजनायाः' कार्यान्वयनार्थं प्रमुखं वर्षम् अस्ति तथा च बीजिंग हुण्डाई इत्यस्य 'युवा प्रमुखवर्षम्' इति एकादश-पीढीयाः सोनाटा इत्यनेन सह मिलित्वा द्वयात्मकाः प्रमुखाः "उत्पादरूपान्तरणस्य" "ब्राण्ड्-नवीनीकरणस्य" च साकारीकरणाय बीजिंग-हुण्डाई-इत्यस्य कृते ठोससमर्थनं प्रददति
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया