समाचारं

अगस्त १ विशेष · लांग आइलैंड वर्ष |

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ एवं चित्र |
मम सैन्यजीवने तुओजीद्वीपे तेषां दिवसानां विषये मम सदैव गहनः अविस्मरणीयः च भावः आसीत् ।
१९८४ तमे वर्षे जुलैमासे अहं जिनानसेनाविद्यालयात् स्नातकपदवीं प्राप्तवान्, नूतनं कार्यं आरभ्यत इति । मम स्पष्टतया स्मरणं यत् स्नातकपदवीदिने जिनानसैन्यक्षेत्रस्य सेनापतिः रावशौकुन् स्वयमेव स्नातकसमारोहे उपस्थितः भूत्वा अस्मान् प्रोत्साहयति स्म यत् सैन्य-अकादमीयाः उत्तमपरम्पराः शैली च अस्माकं नूतनेषु कार्येषु अग्रे सारयितुं स्वव्यापारं च कर्तुं शक्नुमः |. एतेन निर्देशेन मम सैन्यजीवने अनन्तप्रेरणा अभवत् ।
तस्मिन् वर्षे अगस्तमासे अहं नेइचाङ्गशान्-दुर्गक्षेत्रे २७ तमे गैरिसन-रेजिमेण्ट्-इत्यस्य चतुर्थ-कम्पनीयां नियुक्तः अभवम्, द्वितीय-पलटनस्य पलटन-नेतृत्वेन च कार्यं कृतवान् अहम् अस्य असाइनमेण्ट्-आदेशस्य विषये बहु न चिन्तितवान्, अतः अहं पेङ्ग्लै-नगरात् समुद्रस्य पारं अवरोहण-यानं गृहीत्वा एकदर्जन-सहपाठिभिः सह सेनायाः प्रतिवेदनं कृतवान् ये नेइचाङ्गशान्-दुर्गक्षेत्रे नियुक्ताः आसन् अवतरणयाने प्रथमवारं समुद्रं दृष्ट्वा अहं बहु नवीनः, उत्साहितः च अभवम् । परन्तु तदनन्तरं यत् प्रबलवायुः तरङ्गः च आसीत् अहं नौकायां वमनं कृत्वा समुद्ररोगी अभवम्, येन समुद्रस्य सौन्दर्यस्य प्रशंसा न कृता । कतिपयघण्टानां अशान्तिं कृत्वा अन्ततः वयं गन्तव्यस्थानं तुओजी-नगरं, चाङ्गदाओ-मण्डलं प्राप्तवन्तः । रेजिमेण्ट्-राजनैतिकविभागस्य कैडर-विभागस्य अधिकारी याङ्ग-शेन्की अस्मान् अभिवादयितुं घाटम् आगत्य एकैकशः स्वस्व-कम्पनीषु प्रेषितवान्
यद्यपि चाङ्गशानद्वीपस्य पञ्चसु उत्तरद्वीपेषु तुओजीद्वीपः बृहत्तमः द्वीपः अस्ति तथापि द्वीपे प्रवेशात् पूर्वं मया कल्पितस्य अपेक्षया अस्य द्वीपस्य जीवनपर्यावरणं कठिनतरम् अस्ति द्वीपस्य मौसमः दुष्टः अस्ति, वायुः नास्ति, तरङ्गाः च त्रीणि पादाः सन्ति, परिवहनं च असुविधाजनकम् अस्ति । सौभाग्येन तुओजीद्वीपे द्वीपे नवजलं वर्तते, मुख्यभूमितः तस्य आपूर्तिः कर्तुं आवश्यकता नास्ति । परन्तु नवजलस्य गुणवत्ता आश्चर्यजनकः अस्ति : नवनीतजलं कदाचित् चायं अपि पक्वीकर्तुं न शक्नोति । द्वीपे विद्युत्प्रदायस्य अपि समस्या अस्ति रात्रौ ९:३० वादनस्य अनन्तरं सेनाविद्युत्संस्थानं कार्यं स्थगयति, प्रकाशार्थं वयं केवलं मोमबत्तयः वा मट्टीतेलदीपाः वा उपयोक्तुं शक्नुमः । यद्यपि परिस्थितयः एतावत् कठिनाः सन्ति तथापि ग्राम्यक्षेत्रात् बहिः आगतः सैनिकस्य कृते कष्टं किमपि नास्ति । अहं गुप्तरूपेण एकान्ततां सहितुं, पदे पदे स्वकार्यं सम्यक् कर्तुं च निश्चयं कृतवान् ।
तस्मिन् समये सेनायाः कार्यकर्तानां समूहः स्वकार्यं त्यक्तुं प्रवृत्तः आसीत्, युवालीगराजनैतिकविभागस्य कार्यकर्ताविभागे सञ्चिकानां क्रमणं कर्तुं जनशक्तिः नासीत् नेता सैन्य-अकादमी-स्नातकस्य मम कृते आडम्बरं गृहीत्वा कार्ये साहाय्यार्थं अस्थायीरूपेण मां कैडर-एकके स्थानान्तरितवान् । अस्मिन् समये अहं केवलं १७ दिवसान् यावत् पलटननेतारूपेण कार्यं कृतवान् आसीत् । राजनैतिकविभागे मया बहवः उत्तमाः नेतारः, उत्तमभ्रातरः च मिलिताः ते सर्वे मम कार्ये जीवने च सावधानीपूर्वकं परिचर्याम् अकरोत् । रेजिमेण्टस्य उपराजनैतिकआयुक्तः झाङ्ग योङ्गलियाङ्गः शाण्डोङ्ग-नगरस्य पिंगडु-नगरस्य अस्ति सः लम्बोदरः, साहसी, सौहार्दपूर्णः च अस्ति । राजनैतिकविभागस्य निदेशकः लु शुझी समर्पितः कर्मठः च अस्ति सः अहं च प्रथमदृष्ट्या पुरातनमित्रवत् अनुभूतवन्तौ। उपनिदेशकः झाङ्ग योङ्गजुन्, संगठनखण्डप्रमुखः कै होङ्गली, संवर्गखण्डाधिकारिणः याङ्ग शेन्की, लियू जियानजुन् इत्यादयः अपि मम कार्ये जीवने च बहु साहाय्यं कृतवन्तः।
सञ्चिकानां आयोजनं अतीव सरलं कार्यं दृश्यते, परन्तु तत् सम्यक् कर्तुं सुकरं नास्ति । भवन्तः सावधानाः धैर्यं च धारयितुं प्रवृत्ताः भवेयुः। अतः अहं प्रायः अतिरिक्तसमयं कार्यं कृत्वा अर्धरात्रे तैलं दहामि। अहं प्रत्येकं सूचनां प्रपत्रं च सूक्ष्मतया पूरयामि, सम्यक् परीक्षयामि च। यतः यदा सैन्यकार्यकर्तृणां स्थानीयक्षेत्रे स्थानान्तरणं भवति तदा तेषां सञ्चिकाः स्थानान्तरितसैन्यकार्यकर्तृषु स्थानीयसर्वकारस्य प्रथमानुभूतिः भवन्ति, अतः ते प्रमादं कर्तुं वा किमपि त्रुटिं कर्तुं वा न शक्नुवन्ति।
दशदिनाधिकं यावत् राजनैतिकविभागे सञ्चिकानां आयोजनं कृत्वा राजनैतिकविभागस्य निदेशकः लु शुझी स्थानान्तरितवान्, अहं च पुस्तकानां सामग्रीनां च व्यवस्थितौ सहायतां कर्तुं अगच्छम्। मया संकलिताः पुस्तकानि सामग्रीश्च मानकीकृताः, वैज्ञानिकरूपेण वर्गीकृताः, हस्तलेखः च सुव्यवस्थितः इति ज्ञात्वा सः अतीव आश्चर्यचकितः अभवत् । सः मम सावधानं गम्भीरं च कार्यशैलीं बहु प्रशंसितवान् । अस्य कारणात् यदा चतुर्थकम्पन्योः सेनापतिः राजनैतिकविभागम् आगत्य मां कम्पनीं प्रति प्रत्यागन्तुं पृष्टवान् तदा निदेशकः लुः मां राजनैतिकविभागे कार्यं कुर्वन् एव स्थापयितुं स्वस्य अभिप्रायं प्रकटितवान् अचिरेण एव अहं आधिकारिकतया युवालीगस्य राजनैतिकविभागे स्थानान्तरितः अभवम्, राजनैतिकविभागस्य सचिवत्वेन च कार्यं कृतवान् । तदानीम् एषः अपवादः आसीत् । यतः, तस्मिन् समये सेनायाः नियमाः आसन् यत् सैन्यविद्यालयस्य स्नातकाः एकवर्षात् न्यूनं यावत् तृणमूलस्तरस्य कार्यं कृत्वा एजन्सीयां प्रवेशं कर्तुं न शक्नुवन्ति इति
संस्थायाः विश्वासः मह्यं महत् प्रोत्साहनं दत्तवान्, अहं केवलं प्रयत्नशीलेन कार्येण एव तत् प्रतिदातुं शक्नोमि । उत्तमं कार्यं कर्तुं अहं मूलतः सर्वान् शौकान् त्यक्त्वा कार्ये एव ध्यानं दत्तवान् । अहं नेतारनिर्दिष्टं प्रत्येकं कार्यं सम्झौतां न करिष्यामि, तत् च सम्यक् न करिष्यामि। अतः पश्चात् ७ तमे डाकिन् गैरिसनविभागस्य राजनैतिकविभागस्य कार्यकर्ताखण्डे तथा दुर्गमण्डलस्य राजनैतिकविभागस्य संवर्गविभागे च सेना-विभाग-रेजिमेण्ट्-स्तरस्य कार्यकर्तानां अभिलेखागारस्य आयोजने प्रायः आर्धं यावत् सहायतार्थं मम समर्थनं कृतम् a year अस्मिन् काले चाङ्गदाओ-नगरे एषः अपि मम अनुभवः आसीत् ।
मम विकासस्य प्रगतेः च विषये राजनैतिकविभागस्य नेतारः अतीव चिन्तिताः सन्ति। राजनैतिकविभागस्य उपनिदेशकः झाङ्ग योङ्गजुन् मया सह बहुवारं वार्तालापं कृत्वा मम अध्ययनं सुदृढं कर्तुं, स्वस्य गुणवत्तां सुधारयितुम्, स्वाध्ययनपरीक्षां दातुं च मां प्रोत्साहयति स्म तस्य प्रोत्साहनेन समर्थनेन च सः अहं च शाण्डोङ्गविश्वविद्यालयस्य प्रशासनिकप्रमुखस्य स्वाध्ययनपरीक्षायै आवेदनं कृतवन्तौ । सः मम पुस्तकानि क्रेतुं, अध्ययनसामग्री ऋणं ग्रहीतुं च उत्साहेन साहाय्यं कृतवान्, वयं मिलित्वा परीक्षां दातुं पेङ्ग्लै-नगरं गतवन्तः, प्रायः अस्माकं विरक्तसमये शिक्षण-अनुभवानाम् आदान-प्रदानं च कृतवन्तः
यद्यपि अहं स्वगृहनगरात् दूरम् अस्मि तथापि राजनैतिकविभागः विशालः सुखी च परिवारः अस्ति, येन संस्थायाः उष्णतां भ्रातृत्वं च गभीरं अनुभवति। निर्देशकः लु भयभीतः आसीत् यत् अस्माकं सदृशाः युवानः द्वीपे सुरक्षिताः न अनुभविष्यन्ति, अतः सः मम, याङ्ग शेन्की, लियू जियान्जुन् इत्यादीनां एकलजनानाम् प्रतिसप्ताहं अतिरिक्तभोजनाय स्वगृहम् आगन्तुं पृष्टवान् यद्यपि निर्देशकस्य लु इत्यस्य प्रेमिका मा सुहुआ सैन्यकार्यकर्तृणां परिवारात् आगता, २७ रेजिमेण्ट् मुख्यालयस्य गोपनीयविभागस्य प्रमुखा अस्ति तथापि सा अस्मान् स्वस्य लघुभ्रातरः इव व्यवहारं करोति, विचारशीलः, पालनीयः च अस्ति सा सर्वदा स्वयं भोजनं पचति, पचति च। तस्मिन् समये परिस्थितयः कठिनाः आसन् वयं मूंगफलीः, हरितप्याजैः सह स्क्रैम्ब्ल्ड् अण्डानि, हरितमरिचैः सह खण्डितं शूकरमांसम् अपि पिबितुं शक्नुमः, शाण्डोङ्गप्रान्तस्य यांताईतः कतिपयानि गिलासानि अपि पिबितुं शक्नुमः, भावः च आसीत् वचनात् परम् । अस्य उष्णपरिवारस्य भागः भूत्वा अहं प्रसन्नः अस्मि।
१९८४ तमे वर्षे अन्ते मम पिता तुओजीद्वीपे मम दर्शनार्थम् आगतः । निर्देशकः लु मम पिता आगच्छति इति श्रुत्वा तं व्यक्तिगतरूपेण ग्रहीतुं घाटं गन्तव्यम् इति। सः अवदत् - "मम पितुः कृते द्वीपम् आगन्तुं सुलभं नास्ति। सः तं गृहीतुं घाटं गन्तव्यः।" विभागः तस्य सह गन्तुं आगतः। तदनन्तरं दिनेषु राजनैतिकविभागस्य सहकारिणः क्रमेण मम पितुः मनोरञ्जनं, तस्य सह दैनन्दिनजीवनस्य विषये गपशपं कृत्वा, सेनायाः कार्यस्य जीवनस्य च परिचयं कृतवन्तः याङ्ग शेन्की अपि स्वपितरं बहुवारं तुओजीद्वीपं गत्वा स्थानीयरीतिरिवाजानां, रीतिरिवाजानां च विषये ज्ञातुं गतः । मम पिता अतीव प्रसन्नः अभवत् यत् मम एतावन्तः उत्तमाः नेतारः सहकारिणः च सन्ति ये सेनायाः मम चिन्तां कुर्वन्ति । गच्छन् सः निर्देशकस्य लु इत्यस्य हस्तं गृहीत्वा अवदत्, "मम बालकं भवद्भ्यः त्यक्त्वा अहं बहु निश्चिन्तः अनुभवामि। तुओजीद्वीपे अयं सप्ताहः मम गर्वितः सुखदः च दिवसः अभवत्!
टोन्जी-नगरस्य जिंगकोउ-ग्रामस्य महिलासङ्घस्य निदेशिका झू गुइझी मित्रवतः, हंसमुखी, उत्साही, निश्छलता च अस्ति, वयं सर्वे तां स्नेहेन झू भगिनी इति वदामः। सा सैन्यस्य समर्थनार्थं राष्ट्रियप्रतिरूपः अस्ति, एकदा बीजिंगनगरस्य ग्रेट् हॉल आफ् द पीपुल् इत्यत्र पुरस्कारं प्राप्तवती । झू भगिनी सर्वदा सेनायां अस्मान् द्रष्टुं आगच्छति यदा तस्याः किमपि कार्यं नास्ति, प्रायः अस्मान् किञ्चित् स्वादिष्टं भोजनं च आनयति । कदाचित् मम पतिः समुद्रे मत्स्यपालनात् आगत्य अस्मान् तस्याः गृहं आहूय समुद्रीभोजनं कृत्वा स्वसन्ततिवत् व्यवहारं करिष्यति यदि सैनिकाः किमपि कष्टं प्राप्नुवन्ति स्म तर्हि सा उत्साहेन तेषां समाधानार्थं यथाशक्ति प्रयतते स्म । सेनाप्रमुखानाम् अनुसारं झू भगिनी दशवर्षेभ्यः अधिकं यावत् सैनिकानाम् चिन्तां, परिचर्या च कृतवती, सेनाकार्यकर्तृणां सैनिकानाम् च समूहान् प्रेषयति प्रत्येकं वारं यदा अहं झू-भगिन्याः अस्माकं परिचर्यायाः विषये चिन्तयामि तदा तत् मम मनसि सर्वदा एतावत् कृतज्ञतां जनयति यत् अहं तत् विमोचयितुं न शक्नोमि ।
शिबिरं लोहनिर्मितं सैनिकाः प्रवहन्ति जलम् | १९८५ तमे वर्षे मम गृहनगरं प्रत्यागत्य ज्ञातिजनानाम् दर्शनार्थं सेना सैनिकानाम् संख्यां दशलाखं न्यूनीकर्तुं आरब्धा नेई चाङ्गशान-दुर्गक्षेत्रं सैन्यस्तरात् द सेवेन्थ् डाकिन्-स्तरं यावत् सुव्यवस्थितं कृत्वा संकुचितं कृतम् गैरिसनविभागः तटीयरक्षारेजिमेण्ट् १ इति न्यूनीकृतः, तुओजी शिमाबारा गैरिसन २० सप्तमः रेजिमेण्ट् प्रथमतटरक्षारेजिमेण्टस्य तोपबटालियनरूपेण न्यूनीकृतः अस्मिन् समये मम विचाराः किञ्चित् उतार-चढावम् अनुभवन्ति स्म । निर्देशकः लु मम कृते मम कार्यं समये एव अकरोत्। सः अवदत् यत् - "भवन्तः अद्यापि युवानः सन्ति, सैन्यविद्यालये अध्ययनं कृतवन्तः, सेनायाः महतीं उपलब्धयः च अभवन् । तथापि तत्कालीनसामान्यनिरस्त्रीकरणवातावरणात् भवन्तं कम्पनीयां प्रशिक्षकरूपेण सेवां दातुं योजनां कुर्वन् अस्ति , अन्ततः वयं तस्मिन् एव काले स्थानान्तरणलक्ष्येषु समाविष्टाः अभवम ।
१९८६ तमे वर्षे मेमासस्य अन्ते अहं सेनाद्वारा निर्गतं इण्टर्न्शिप् परिचयपत्रं गृहीत्वा हुबेईप्रान्ते अनलुनगरपालिकदलसमितेः प्रचारविभागाय प्रतिवेदनं दत्तवान् सेनायाः राजनैतिकविभागे मया प्राप्तस्य प्रशिक्षणस्य कार्यानुभवस्य च कारणात् नगरपालिकदलसमितेः प्रचारविभागे मम प्रशिक्षणकाले उत्तमं कार्यं कृत्वा उत्कृष्टं परिणामं प्राप्तवान्, यत् प्रचारविभागस्य नेताभिः बहु स्वागतं कृतम् अहं तस्मिन् एव वर्षे डिसेम्बरमासे अनलुनगरपालिकदलसमितेः प्रचारविभागे सफलतया स्थानान्तरितवान्। १९९१ तमे वर्षे प्रचारविभागस्य प्रचारविभागस्य प्रमुखत्वेन नियुक्तिः अभवत् १९९४ तमे वर्षे सः प्रचारविभागस्य उपमन्त्रीरूपेण नियुक्तः अभवत् तथा च २००४ तमे वर्षे सः पार्टीसचिवः, निदेशकः च अभवत् अनलु निर्माण ब्यूरो इति संस्था।
इदानीं यद्यपि अहं सैन्यवर्दीं उद्धृत्य प्रायः ४० वर्षाणि यावत् तुओजीद्वीपं त्यक्तवान् तथापि तीव्रः कष्टप्रदः, उग्रः, रोमाञ्चकारी च सैन्यवृत्त्या मम जीवनस्य अद्भुतः अनुभवः प्राप्तः पूर्वघटनानां श्रृङ्खला, जीवनस्य एकः कालः, दृश्यानि च सर्वे हृदये उलझिताः सन्ति, येन ते अविस्मरणीयाः भवन्ति ।
(सहचराः एकत्र समागच्छन्ति, वामतः दक्षिणतः: चेन् सिक्सियाङ्ग, लु शुझिटियन, जिओयाओ गु किङ्ग्जुन्)
(सहचराः एकत्र एकत्रिताः भवन्ति, वामतः दक्षिणतः : कै होङ्गली, लियू जियान्जुन्, ज़ौ रेनलियाङ्ग, लु शु, ज़िटियन जिओयाओ, झांग योंगजुन्, शि ज़िउफेङ्ग)
(२०१२ तमे वर्षे लिखितम्, अगस्त २०२४ तमे वर्षे संशोधितम्)
लेखकस्य विषये : तियान जिओयाओ, पुरुषः, हुबेई-प्रान्तस्य अनलु-नगरस्य । १९६२ तमे वर्षे सितम्बरमासे जन्म प्राप्य १९७९ तमे वर्षे अक्टोबर्मासे सेनायाः सदस्यः अभवत् ।सः ६७ तमे सेनायाः २०१ तमे डिविजनस्य ६०७ तमे रेजिमेण्टस्य प्रत्यक्षतया अन्तर्गतं ८२ तमे रिकोइल्स् राइफलकम्पनीयाः सैनिकः अस्ति in july 1984. सः क्रमशः नेइचाङ्गशानदुर्गक्षेत्रे २७ तमे गैरिसनरेजिमेण्टस्य चतुर्थकम्पन्योः पलटननेता, रेजिमेण्टस्य राजनैतिककार्यालयस्य सचिवरूपेण च कार्यं कृतवान् १९८६ तमे वर्षे डिसेम्बरमासे स्वस्य करियरं परिवर्त्य अधुना निवृत्तः अस्ति ।
यिदियनद्वीपे स्वप्नानि अन्विष्यन्
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया