समाचारं

अमेरिकादेशस्य कप्तानः, कर्तव्यात् मुक्तः

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी नौसेना ३० अगस्त दिनाङ्के स्थानीयसमये एकं वक्तव्यं प्रकाशितवती यत् मार्गदर्शित-क्षेपणास्त्र-विध्वंसकस्य uss john mccain इत्यस्य कप्तानः cameron ast इत्ययं ast इत्यस्य कमाण्ड-क्षमतायां "विश्वासस्य हानिः" इति कारणेन स्वकर्तव्यात् मुक्तः अभवत् एस्टोर् २०२३ तमस्य वर्षस्य अक्टोबर्-मासात् अस्मिन् भूमिकायां कार्यं करिष्यति ।
वक्तव्ये उक्तं यत् "जॉन् मेक्केन्" इदानीं अमेरिकी-नौसेनायाः पञ्चम-बेडा-युद्धक्षेत्रे निर्धारित-मिशनं कुर्वन् अस्ति । अस्मिन् वर्षे मार्चमासे वाशिङ्गटन-नगरस्य एवरेट्-नगरात् एतत् युद्धपोतं त्यक्त्वा एप्रिल-मासे मध्यपूर्वदेशम् आगतं । वक्तव्ये उक्तं यत् एस्टोर् इत्यस्य निवृत्तिः जॉन् एस मेक्केन् इत्यस्य मिशनं वा कार्यसूचीं वा न प्रभावितं करिष्यति।
अमेरिकीमाध्यमानां समाचारानुसारं एस्टोर् इत्यनेन पूर्वं एकस्य फोटो इत्यस्य कारणेन विवादः उत्पन्नः आसीत् । अस्मिन् वर्षे एप्रिलमासे अमेरिकी-नौसेना सामाजिकमाध्यमेषु राइफलस्य उपयोगेन एस्टोर्-इत्यस्य छायाचित्रं प्रकाशितवती यत् पश्चात् नेटिजन्स्-इत्यनेन दर्शितं यत् तस्मिन् फोटो-मध्ये एस्टोर्-राइफल-व्याप्तिः सम्यक् संस्थापनपद्धतेः विपरीतम् अस्ति पश्चात् अमेरिकी-नौसेना तत् चित्रं विलोपितवती ।

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया