समाचारं

सुनिङ्गः हानिम् परिवर्तयति, गृहोपकरणानाम् उपरि न अपितु निवेशस्य उपरि अवलम्ब्य

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



सुनिङ्ग् इत्यनेन वर्षस्य प्रथमार्धे लाभः प्राप्तः, परन्तु तस्य मुख्यव्यापारस्य रक्तनिर्माणकार्यम् अद्यापि आव्हानानां सामनां करोति

३० अगस्तदिनाङ्के suning.com(अतः परं "सूनिङ्ग" इति उच्यते)२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं विमोचयन्तु। घोषणा दर्शयति यत् वर्षस्य प्रथमार्धे कम्पनी सूचीकृतकम्पनीनां भागधारकाणां कृते १५ मिलियन युआन् शुद्धलाभं प्राप्तवती, यस्य द्वितीयत्रिमासे सूचीबद्धकम्पनीनां भागधारकाणां कृते शुद्धलाभः ११२ मिलियन युआन् आसीत्, इति १२ त्रैमासिकेषु प्रथमः एकत्रिमासिकः लाभः ।
परन्तु वर्षस्य प्रथमार्धे सुनिङ्गस्य अशुद्धलाभः -५३० मिलियन युआन् आसीत् यद्यपि गतवर्षस्य समानकालस्य तुलने ७३.१०% संकुचितः अभवत् तथापि अद्यापि लाभप्रदतां न प्राप्तवती । २०१४ तः suning.com इत्यस्य दशवर्षेभ्यः क्रमशः अशुद्धलाभहानिः अभवत्, तस्य मुख्यव्यापारः च दीर्घकालं यावत् अलाभकारी अस्ति । आँकडानुसारं विगतदशवर्षेषु सुनिङ्गस्य सञ्चितहानिः ८५ अरब युआन् अतिक्रान्तवती, यस्मात् २०२१ तमे वर्षे ४४.६६९ अरब युआन् यावत् अधिका अभवत् ।
विगतवर्षद्वये सुनिङ्गः हानिकारकभण्डारं बन्दं कृत्वा अप्रदर्शनव्यापाराणां सम्पत्तिनां च विनिवेशं कर्तुं प्रतिबद्धः अस्ति, तस्य हानिः क्रमेण संकुचिता अस्ति २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनात् न्याय्यं चेत्, तस्य शुद्धलाभहानिः ४.०९० अरब युआन् आसीत्, यत् २०२२ तमे वर्षे १६.२२ अरब युआन् इत्यस्मात् ७४.७९% न्यूनता अभवत् ।
विभिन्नवित्तीयसूचकानाम् निकटतया अवलोकनेन ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे सुनिङ्गस्य लाभप्रदता मुख्यतया वित्तीयसम्पत्त्याः मूल्ये निवेश-आयस्य च परिवर्तनस्य उपरि निर्भरं भवति, यदा तु परिचालन-आयः अद्यापि न्यूनः भवति तस्मिन् एव काले सहकैरेफोर् इतिव्यापारेण सह सम्बद्धाः त्रयः कम्पनयः दिवालियापनपदे प्रविष्टाः सन्ति, ते च कम्पनीयाः समेकितविवरणेषु न समाविष्टाः सन्ति।
अन्येषु शब्देषु यद्यपि सुनिङ्ग् इत्यनेन लाभप्रदता प्राप्ता तथापि तस्य मुख्यव्यापारस्य रक्तनिर्माणकार्यं अद्यापि आव्हानानां सम्मुखीभवति ।
लाभः अमुख्यव्यापारात् आगच्छति

अर्धवार्षिकप्रतिवेदनस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे सुनिङ्गस्य परिचालन-आयः २५.७८३ अरब युआन् आसीत्, यत् वर्षे वर्षे २४.२६% न्यूनता अभवत्
प्रतिवेदने स्पष्टीकृतं यत् वर्षस्य प्रथमार्धे यत्र कम्पनी स्थिता आसीत् तस्य गृहोपकरण-उद्योगस्य समृद्धिः दुर्बलः आसीत्, गृहोपभोगे समायोजनं, दुर्बल-अचल-सम्पत्त्याः च स्थूल-कारकैः प्रभावितः, गृह-उपकरणस्य खुदरा-विपण्ये वर्षे- न्यूनता अभवत् वर्षे, तथा च चैनल् स्पर्धा भयंकरः आसीत् । तस्मिन् एव काले अपर्याप्ततरलतायाः कारणात् केषाञ्चन वस्तूनाम् आपूर्तिशृङ्खलानां विशेषतः उपभोक्तृविद्युत्सामग्रीणां अभावः निरन्तरं वर्तते, अतः विक्रयणं प्रभावितं भवति
यद्यपि समग्रराजस्ववृद्धिः दुर्बलः अस्ति तथापि सुनिङ्गः अपि युगपत् परिचालनव्ययस्य विविधव्ययस्य च नियन्त्रणं कुर्वन् अस्ति, येन परिचालनलाभानां कृते किञ्चित्पर्यन्तं स्थानं प्राप्तम्, परन्तु अद्यापि हानिः लाभे परिणतुं पर्याप्तं नास्ति
परिचालनलाभं प्रभावितं कुर्वन्तः अनेकाः कारकाः सुनिङ्गस्य अन्येषां वित्तीयसूचकानाम् विचारं कुर्वन्तः वयं द्रष्टुं शक्नुमः यत् "उचितमूल्ये परिवर्तनात् हानिः" तथा "सम्पत्त्याः हानिः" च क्रमशः ४६.६३% तथा ८०.१९% इत्येव सुधारः अभवत्, यदा तु निवेशस्य आयः ५.५६६ अरब युआन् आसीत् , वर्षे वर्षे २८२.०४ % वृद्धिः अभवत् । एतेषां विषयाणां उत्कृष्टप्रदर्शनेन परिचालनलाभे ९२.६५% वृद्धिदरः समर्थितः ।
प्रतिवेदनानुसारं प्रतिवेदनकालस्य कालखण्डे सुनिङ्गस्य व्यापारिकवित्तीयसम्पत्त्याः अन्येषां च गैर-चालूवित्तीयसम्पत्त्याः मूल्ये परिवर्तनं जातम्, तथा च सम्पत्तिक्षतिहानिराशिः न्यूनीभूता, येन उचितमूल्ये परिवर्तनात्, सम्पत्तिक्षतिः च हानिषु सुधारः अभवत् हानिः, निवेशस्य आयस्य च वृद्धिः अभवत् ।
निवेशस्य स्थितिः अग्रे विश्लेषणात्, suning’s investment in...चीन यूनिकॉम(६०००५०.श) २.प्रतिभूतिनिवेशात् आयः प्रायः ३० कोटियुआन् आसीत् । तस्मिन् एव काले जियाङ्गसु सुशाङ्ग् बैंक् कम्पनी लिमिटेड्, यस्मिन् सुनिङ्ग् इत्यस्य ३०% भागाः सन्ति, तस्य प्रतिवेदनकालस्य मध्ये ४.४७५ अरब युआन् इत्यस्य परिचालनलाभः प्राप्तः, येन निवेशस्य महती राशिः प्राप्ता
२०२४ तमस्य वर्षस्य प्रथमार्धे सुनिंग् इत्यस्य मुख्याः वित्तीयसूचकाः स्रोतः : suning.com २०२४ अर्द्धवार्षिकप्रतिवेदनम्

वजनक्षयः निरन्तरं भवति

अगस्तमासस्य २७ दिनाङ्के सुनिङ्ग् इत्यनेन घोषितं यत् सः रसदसम्पत्त्याः विक्रयं करिष्यामि इति । घोषणा दर्शयति यत् तस्याः सहायककम्पनी जियाङ्गसु सुनिंग लॉजिस्टिक्स् कम्पनी लिमिटेड् तिअन्टियन एक्स्प्रेस् इत्यस्मिन् स्वस्य इक्विटीयाः १००% भागं तथा च तिआन्टियन एक्स्प्रेस् इत्यत्र जियांगसु सुनिङ्ग् लॉजिस्टिक्स् इत्यस्य सर्वान् दावान् झेजियांग रोङ्ग्युए एक्स्प्रेस् इत्यस्मै स्थानान्तरयितुं योजनां करोति।
स्थानान्तरणस्य मूल्यं एककोटियुआन् अस्ति । यदा सुनिङ्ग् २०१६ तमस्य वर्षस्य अन्ते २०१७ पर्यन्तं तिआन्टियन एक्स्प्रेस् इत्यस्य अधिग्रहणं कृतवान् तदा तस्य मूल्यं ४.२५ अरब युआन् अभवत् ।
२०२१ तमे वर्षे तिअन्टियन एक्स्प्रेस् इत्यस्य निरन्तरहानिकारणात् सुनिंग् इत्यस्य परिचालनं स्थगितम्, सुनिङ्गस्य रसदव्यापारस्य ध्यानं प्रमुखानां उपकरणानां व्यावसायिकवितरणं, स्थापनां, विक्रयपश्चात् सेवां च प्रति अपि स्थानान्तरितम् अस्ति अद्यैव सुनिङ्गस्य प्रभारी प्रासंगिकः व्यक्तिः मीडियाभ्यः अवदत् यत् कम्पनी सम्प्रति गृहउपकरणस्य 3c इत्यस्य मूलव्यापारे दृढतया केन्द्रीभूता अस्ति, कम्पनीयाः ऋणभारस्य समाधानं निरन्तरं कुर्वती अस्ति, गैर-मुख्यव्यापार-इकायानां स्लिमिंग्-डाउनं च कार्यान्वितं करोति।
सुनिङ्ग् इत्यनेन प्रथमवारं स्वव्यापारस्य विनिवेशः न कृतः । निरन्तरहानिवर्षेषु सुनिङ्गः स्वस्य वित्तीयस्थितौ सुधारं कर्तुं, सम्बन्धितसम्पत्त्याः विक्रयणं कृत्वा स्वस्य सम्पत्तिसंरचनायाः अनुकूलनं कर्तुं च प्रयतते२०१५ तमे वर्षे सुनिङ्ग् इत्यनेन विडियो टर्मिनल् पीपीटीवी कम्पनीयां ६८.०८% भागः २.५९ अरब युआन् इत्येव विक्रीतम्; स्वामित्वं तदनुरूपं च भूमिप्रयोगाधिकारं षट् पूर्णस्वामित्वयुक्तानां सहायककम्पनीनां स्थापनायां निवेशितः, येषां विक्रयः २०१८ तमे वर्षे पञ्चसु रसदकम्पनीषु १००% इक्विटीं कृतवान्, सुनिङ्गः २०२२ तमे वर्षे विक्रीतवान् ३०% छूटेन लाइफ् प्लाजा इत्यस्मै बीजिंग सनिंग् इति कैपिटालैण्ड् इत्यस्मै विक्रीतम् । अद्यतनीपर्यन्तं सुनिङ्गः तिआन्टियन् एक्स्प्रेस् इति विक्रयं करोति स्म ।
तदतिरिक्तं २०१९ तमस्य वर्षस्य जूनमासे सुनिङ्ग् इत्यनेन कैरेफोर् चीनदेशस्य कार्यभारः स्वीकृतः तदा आरभ्य कैरेफोर् इत्यस्य हानिः सुनिङ्ग इत्यस्य उपरि अधिकं प्रभावं कृतवान् । अस्मिन् प्रतिवेदनकाले कैरेफोर्...(शंघाई) ९.आपूर्तिश्रृङ्खला प्रबन्धन कं, लिमिटेड, हाइको कैरेफोर वाणिज्यिक कं, लिमिटेड तथा शंघाई जियायुआन वाणिज्यिक कं, लिमिटेड लेनदारैः दिवालियापनार्थं दाखिलाः कृताः आसन्, ते अधुना सुनिङ्गस्य समेकितविवरणेषु समाविष्टाः न सन्ति। २०२३ तमे वर्षे उपर्युक्तत्रयकम्पनीनां परिचालनआयः सुनिङ्गस्य कुलराजस्वस्य १% तः न्यूनं भविष्यति ।

अद्यापि उपकरणविक्रयणस्य प्रयासः

यथा यथा सुनिङ्गः अन्यव्यापाराणां विनिवेशं कृतवान् तथा तथा गृहोपकरणस्य 3c इत्यस्य मुख्यव्यापारः स्पष्टः अभवत् ।
२०२४ तमस्य वर्षस्य प्रथमार्धे सुनिङ्ग् इत्यनेन स्वस्य मुख्यव्यापारस्य रक्तनिर्माणक्षमतासु सुधारं कर्तुं प्रयत्नः कृतः, ऑनलाइन, अफलाइन, आपूर्तिशृङ्खला च बहुधा प्रयत्नः कृतः
यदा सुनिङ्गः निरन्तरं क्षीणं करोति, हानिकारकभण्डारं च बन्दं करोति, तदापि सुनिङ्गः अद्यापि अफलाइनपरिदृश्यानां अन्वेषणं न त्यक्तवान् । रिपोर्टिंग् अवधिमध्ये सुनिङ्ग् इत्यनेन "गृहदृश्यसमाधानैः" अनेकाः नूतनाः बृहत्-स्तरीयाः भण्डाराः उद्घाटिताः, नवीनीकरणं, उन्नयनं च कृतम् यथा suning.com max तथा pro इत्यादीनां क्रेतृणां संख्या तथा प्रतिग्राहकं यूनिट्-मूल्यानि अन्येषां भण्डाराणां अपेक्षया अधिकानि आसन् सकललाभमार्जिनम् अन्यभण्डारस्य तुलने स्तरः १.६२% वर्धितः ।
ज्ञातव्यं यत् सुनिङ्गः भण्डारस्य कृते ग्राहक-अधिग्रहण-चैनेल्-विस्तारार्थं लाइव-प्रसारणं, तत्क्षण-वितरणं च इत्यादीनां स्थानीय-जीवन-मञ्चानां अपि उपयोगं करोतिमेइतुआन्मञ्चेन "प्रमुख-उपकरणानाम् कृते टेकअवे, २ घण्टेषु यावत् शीघ्रं वितरितं स्थापितं च" प्रारब्धम्, अपि च douyin इत्यस्य स्थानीयजीवनशैली-मञ्चे गृह-उपकरण-3c-उद्योगे top1-व्यापारी अपि अभवत् भण्डारविक्रये मञ्चः १८.८% आसीत् ।
आपूर्तिश्रृङ्खलायाः दृष्ट्या अपि सुनिङ्गः गृहसाधनानाम् कृते समर्पितानां उत्पादानाम् अनुपातं वर्धयित्वा स्वस्य विक्रयसंरचनायाः अनुकूलनं कुर्वन् अस्ति । रिपोर्ट् कृतानां आँकडानां अनुसारं वर्षस्य प्रथमार्धे सुनिङ्ग् इत्यस्य अनन्यपदार्थविक्रयः २५.६% अभवत्, यत् २०२३ तः १.६% वृद्धिः अभवत् । अनेन तस्य मुख्यव्यापारस्य सकललाभमार्जिनस्तरः अपि वर्षे वर्षे १.३३% वर्धितः ।
व्ययस्य न्यूनीकरणं दक्षतासुधारः च अद्यापि एकस्मिन् समये प्रगतिशीलः अस्ति, तथा च सुनिंग् "स्वमेखलां कठिनं कर्तुं" अनुकूलतां प्राप्तवान्: अद्यापि सख्तं व्ययनियन्त्रणं कार्यान्वयति, प्रबन्धनदक्षतायां सुधारं च करोतिवर्षस्य प्रथमार्धे कुलव्ययस्य वर्षे वर्षे २४.२३% न्यूनता अभवत् ।
यद्यपि गृहउपकरणस्य खुदरा-उद्योगः अचल-सम्पत्-विपणेन प्रभावितः अस्ति तथा च गृहक्रयणस्य इच्छायाः न्यूनतायाः कारणेन नूतन-क्रयण-मागधाः दमिताः, तथापि "पुराण-नवस्य"-नीतेः लाभांशस्य आरम्भः अपि अभवत् अतः सुनिङ्ग इत्यनेन सर्वकारीयसहायतायाः निर्दिष्टगृहउपकरणखुदरा मञ्चरूपेण स्वस्य विश्वासः बहु वर्धितः, यतः एतत् विश्वासं करोति यत् एतेन अस्मिन् वर्षे उत्तरार्धे घरेलुगृहसाधनविपण्ये उपभोगः प्रत्यक्षतया उत्तेजितः भविष्यति तथा च गृहउपकरणविपण्ये उपभोगगतिः सक्रियः भविष्यति .