समाचारं

सः केवलं १८ वर्षीयः अस्ति, कथं तस्य समीपे एतावता मलिनाः सूचनाः सन्ति?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदिवसीयं पदार्पण-अनुभव-कार्डस्य अवधिः समाप्तः भवति? यु युहानः यूथ् इत्यत्र प्रवेशं त्यक्त्वा एकदा निजीसन्देशानां विषयवस्तुकारणात् विवादं जनयति स्म

प्रातःकाले पदार्पणं कृतवान्, मध्याह्ने पतितः, रात्रौ च समूहं त्यक्तवान् ।

यद्यपि प्रथमवारं मया दृष्टं तथापि शि फेङ्गजुन् इत्यस्य तृतीयपीढीसमूहे एतत् घटितम् इति आश्चर्यं नास्ति।

नायकः यु युहानः २००६ तमे वर्षे जन्म प्राप्य अनुजः top youth league इत्यस्य मुखं मुख्यनर्तकी च इति कथ्यते ।

दिनद्वयं पूर्वं यदा अहं युवालीगस्य प्रथमयुद्धस्य विषये लिखन् आसीत् तदा अहं तस्य विषये किञ्चित् उत्थापितवान्। वस्तुतः सः दिवसः संयोगेन सः दिवसः आसीत् यदा तस्य एकान्ते औसतव्यक्तित्वं प्रकाशितम्, अन्यैः सह गपशपं कुर्वन् सः वस्तुतः एकस्याः महिलाकलाकारस्य अश्लीलस्वरं वदति स्म

परन्तु तस्मिन् समये यू युहानस्य स्वस्य मुखात् हस्तात् च गपशप-अभिलेखाः आगताः इति कोऽपि पुष्टिं न कृतवान् ।

परन्तु ततः परं यु युहानस्य विषये सूचना न स्थगितवती, रिकार्डिङ्ग् अपि मुक्ताः इति मया अपेक्षितं नासीत् स्वरः कदापि जनान् वञ्चयितुं न शक्नोति।

अतः यु युहानः किं कृतवान् ?

प्रथमं सः एकस्याः महिलाकलाकारस्य विषये अश्लीलरूपेण उक्तवान्;

टीएफ-परिवारस्य अन्येषां सदस्यानां पृष्ठभागे छूरापातं कुर्वन्तु। तृतीयपीढीयाः पदार्पणस्य सदस्यः अपि झू झिक्सिन् तेषु अन्यतमः अस्ति ।

यु युहाङ्गः झाङ्ग जुन्हाओ इत्यस्मै "मुखे थप्पड़ मारयतु" इति सामग्रीं कृत्वा एकं भिडियो प्रेषितवान् यत् "किं त्वं इच्छसि यत् अहं भवन्तं थप्पड़ं मारयामि?"

सः झाङ्ग जुन्हाओ इत्यस्मै उत्तरं दत्त्वा अवदत् यत् सः अवश्यमेव झू झिक्सिन् इत्यस्य उपरि थप्पड़ं मारयिष्यति इति।

झाङ्ग जुन्हाओ कोऽस्ति इति विषये लोकविज्ञानस्य आवश्यकता न भवेत्।

यः प्रथमः त्रिपीढीसमूहे अपमानं प्राप्नोत् सः न केवलं प्रशिक्षुत्वेन प्रेम्णा छायाचित्रं गृहीतवान्, अपितु हस्तपिष्टान् खादन्तः दरिद्राः इति उपहासं अपि कृतवान्

तदतिरिक्तं वरिष्ठभ्रातायुगस्य युवालीगः, वाङ्ग युआन् च एतयोः जनायोः अभिप्रायः अपि आसीत् ।

सः झाङ्ग जुन्हाओ इत्यनेन सह तत्कालीनस्य युवासमूहस्य उपहासं कुर्वन् विडियो साझां कृतवान् सः अपि गुप्तरूपेण स्वस्य पृष्ठतः वाङ्ग युआन् इत्यस्य विषये शिकायतवान्;

यदि सम्यक् स्मरामि तर्हि यदा युयुहानः प्रशिक्षणकाले तस्य परिवारेण साक्षात्कारं कृतवान् तदा सः अवदत् यत् तस्मै वरिष्ठभ्राता वाङ्ग युआन् सर्वाधिकं रोचते इति।

एतौ मुखौ, एकस्य पृष्ठतः, जनान् आघातेन परस्परं पश्यितुं शक्नोति ।

यु युहानस्य विषये एतानि प्रकाशनानि यु युहानस्य जालपुटात् प्राप्तानि इति कथ्यते, यस्य १,३०,००० अनुयायिनः सन्ति, तस्य अनुयायिनः अपि विनिवृत्ताः अभवन् । कोऽपि पोस्ट् कृतवान्, एकस्य युवानस्य मूर्तिस्य कृते यः अधुना एव पदार्पणं कृतवान्, तस्य करियरं मूलतः समाप्तम् अस्ति।

अन्यैः अधः धक्कायमानस्य व्यवहारः यु युहानस्य अपि अभवत् सः सर्वदा अन्येषां विषये एव वदति स्म, किम्? अधुना अन्येषां तस्य आलोचनायाः वारः अस्ति।

विद्यालये यु युहानस्य सहपाठिनः अवदन् यत् सः कनिष्ठ उच्चविद्यालयस्य प्रथमश्रेण्यां यदा आसीत् तदा सः शपथवाक्यैः परिपूर्णः आसीत्;

ये प्रशंसकाः यु युहानस्य दीर्घकालं यावत् अनुसरणं कृतवन्तः ते अपि तेषां रक्षितानि स्क्रीनशॉट्-पत्राणि अपि स्थापितवन्तः, येन पुष्टिः कृता यत् यू युहानः न केवलं अश्लीलरूपेण वक्तुं रोचते, अपितु बहुसंख्यया अप्रासंगिक-वीडियो अपि पश्यति, तानि च सङ्गणकस्य सहचरेभ्यः अग्रे प्रेषयति

न, सः केवलं १८ वर्षीयः अस्ति? कथं बहुवर्षेभ्यः उद्योगे ये सन्ति तेषां अपेक्षया कृष्णवर्णीयसामग्री अधिका अस्ति ?

यदा एतादृशं महत् कार्यं जातम् तदा कम्पनी अवश्यमेव प्रतिक्रियां ददाति, शि फेङ्गजुन् इत्यस्य बहिः आगत्य अग्निम् अवरुद्धुं बहुकालं न व्यतीतवान्: सः यू युहानस्य विवादानाम् प्रतिक्रियारूपेण एकं वक्तव्यं प्रकाशितवान्, यत् यू युहानः सम्मुखीभवति इति प्रचण्डं मानसिकं मनोवैज्ञानिकं च दबावं, तथा च कम्पनीं प्रति बहुवारं समूहात् निवृत्त्यर्थं प्रस्तावम् अयच्छत्, तथा च नेटिजन्स्-जनाः गोपनीयतायाः अन्येषां मिथ्यासामग्रीणां प्रसारणं त्यक्त्वा येषां कृते संलग्नाः सन्ति तेषां कृते क्षमायाचनां अभिव्यक्तुं च आह्वानं कृतवान्

अन्त्यं यत् यू युहानः समूहं त्यक्तवान्, युवालीगः पञ्चसदस्यसमूहरूपेण कार्यं कुर्वन् आसीत् ।

यु युहानः अपि स्वस्य वेइबो-नाम परिवर्त्य स्वस्य प्रथमरात्रौ स्थापितं ब्लॉग्-पोस्ट् विलोपितवान् ।

नेटिजनः - सः घरेलुमनोरञ्जनस्य इतिहासे प्रथमः व्यक्तिः अपि अस्ति यः "एकदिवसीयमूर्ति-अनुभव-कार्डं" प्राप्य स्वस्य मूर्ति-वृत्ति-जीवनं विमाने एव व्यतीतवान्

किं कृपणम् ? एकरात्रे एव अहं शिखरात् अगाधं यावत् पतितः ।

यदा एव सः पदार्पणं कृत्वा सर्वदा स्वप्नदृश्ये मञ्चे स्थितवान् तदा एव सः स्वस्य शौकिया अवस्थां प्रति पातितः अभवत्, मूर्तिस्य कोटं च उद्धृतवान्

किन्तु स्वयंप्रयुक्तं खलु। वार्ताभङ्गस्य अतिरिक्तं यु युहाङ्गेन प्रभावितानां विविधकम्पनीनां प्रशंसकाः केचन प्रमाणानि प्रकाशयितुं आरब्धवन्तः यत् यु युहानः स्वसहयोगिनः बहिष्कृतवान् इति

यथा, यदा सः तुआन्झोङ्ग्-नगरे आसीत् तदा सः स्पष्टतया निम्नवृत्ते अन्येषां प्रशिक्षुणां विषये पिकी आसीत्;

अन्यत् उदाहरणं भवति यत् सीपी उपयोगी इति ज्ञात्वा, काले काले अहं मम सङ्गणकस्य सहचराः सीपी विषये अनुमानं कर्तुं कर्षयिष्यामि।

अपि च, सर्वाधिकं थप्पड़ं प्राप्तुं अर्हति स्म झू झिक्सिन् प्रशिक्षणकाले यु युहानस्य कृते स्पष्टतया अतीव उत्तमः आसीत् । अतः यदा युयुहान-झाङ्ग-जुन्हाओ-योः मध्ये गपशप-अभिलेखाः बहिः आगताः तदा झू झिक्सिन्-प्रशंसकाः तस्य अनुजस्य कृते दुःखिताः अभवन् ।

झू झिक्सिन् इत्यस्य जूतायां भवितुं वास्तवमेव दुःखदं सः हृदये एकः उत्तमः भ्राता, सङ्गणकस्य सहचरः च अस्ति, परन्तु सः तस्य पृष्ठतः एतावत् अवनतिं कर्तुं न अपेक्षितवान्।

सत्यं वक्तुं शक्यते यत् तेषां प्रशिक्षणव्यवस्था अतीव शुद्धा इति अहं मन्ये। तेषां चयनं युवावस्थायां कम्पनीद्वारा कृतम्, ते च एकत्र प्रशिक्षणकाले स्वप्नानां कृते परिश्रमं कृतवन्तः, पदार्पणं कृतवन्तः वा न वा, ते सर्वे पार्श्वे पार्श्वे युद्धं कुर्वन्तः सहचराः आसन्

परन्तु कतिपयानां बालकानां मध्ये निन्दा, यिन-याङ्गः च भविष्यति इति मया न अपेक्षितम्? न जानाति।

यतः यदा एकमात्राः प्रशंसकाः दुर्गते भवन्ति तदा अपि tfboys इत्यस्य त्रयः एकान्तरूपेण स्वकार्यस्य प्रचारार्थं परस्परं आशीर्वादं प्रेषयिष्यन्ति।

किं न प्रथमपीढीयाः द्वितीयपीढीयाः च समूहानां प्रयत्नानाम् कारणेन टीएफ-परिवारः घरेलुमनोरञ्जनस्य बृहत्तमः मूर्तिप्रशिक्षणस्य आधारः अभवत्?

प्रशंसकाः कथं एतत् न जानन्ति स्म ? अधुना यावत् यू युहानस्य अवशिष्टाः प्रशंसकाः वाङ्ग जुङ्काई इत्यस्य वेइबो इत्यत्र टिप्पणीं कर्तुं गमिष्यन्ति, वाङ्ग जुन्काई इत्यनेन यु युहानस्य वक्तुं साहाय्यं कर्तुं प्रार्थयिष्यन्ति।

परन्तु युहानः तत् न जानाति स्म, अतः सः स्वस्य वरिष्ठभ्रातुः, दलस्य सदस्यानां च पृष्ठभागे छूरेण प्रहारं कृतवान् । यतः भवन्तः मूर्तिः भवितुम् इच्छन्ति, तस्मात् भवन्तः यस्मिन् क्षणे प्रशिक्षुः भवन्ति तस्मिन् क्षणे भवन्तः मूर्तिरूपेण स्वस्य आग्रहं कुर्वन्तु ।

यथा कथ्यते यत् भवन्तः प्रथमं सत्पुरुषः भवितुम् शिक्षन्तु यदि भवतः चरित्रं सद्भावः नास्ति तर्हि भवन्तः कियत् अपि सुन्दराः भवेयुः तथापि तत् व्यर्थं भविष्यति। भ्रातरः कुतः आगताः इति मा विस्मरन्तु ।