समाचारं

जिक्र्योन् अगस्तमासे १८,०१५ यूनिट्, जनवरीतः अगस्तमासपर्यन्तं १,२०,००० तः अधिकाः यूनिट् च वितरितवान्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम सूचना १ सितम्बर् दिनाङ्के जिक्रिप्टन् इंटेलिजेण्ट् टेक्नोलॉजी इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासे १८,०१५ यूनिट् वितरणं कृतम्, वर्षे वर्षे ४६% वृद्धिः, मासे मासे १५% वृद्धिः, वर्षे वर्षे च वृद्धिः अभवत् । वर्षे १५% वृद्धिः । जनवरीतः अगस्तमासपर्यन्तं कुलम् १२१,५४० यूनिट्-वितरणं कृतम्, यत् वर्षे वर्षे ८१% वृद्धिः अभवत् । अगस्तमासस्य अन्ते जिक्रिप्टन्-संस्थायाः कुलम् ३१०,००० तः अधिकाः यूनिट्-वितरणं कृतम् अस्ति ।

तदतिरिक्तं जिक्रिप्टन्, जिक्रिप्टन् ००१, ००७ इत्यादीनां पूर्ववर्तीनां २५ मॉडल् नूतनमाडलरूपेण प्रक्षेपणं कृतम् अस्ति । तेषु २०२५ तमस्य वर्षस्य जिक्रिप्टन् ००१ इत्यस्य मूल्यं २५९,०००-७६९,००० युआन्, २०२५ तमस्य वर्षस्य जिक्रिप्टन् ००७ इत्यस्य मूल्यं २०९,९००-२९९,९०० युआन् च अस्ति । २०२५ तमस्य वर्षस्य जी क्रिप्टन् ००७ पूर्ण-स्टैक् स्वविकसित-द्वितीय-पीढीयाः bric-बैटरी-सहितं अधिकतमं चार्जिंग्-दरं ५.५c यावत् भवति, तथा च १०% तः ८०% पर्यन्तं चार्जं कर्तुं केवलं सार्ध-१० निमेषाः भवन्ति तस्मिन् एव काले जिक्रिप्टन ओएस स्मार्टकाकपिट् प्रणाली आधिकारिकतया जिक्रिप्टन एआइ ओएस इत्यत्र उन्नयनं कृतवती, ईवा इत्यस्य उन्नयनं ए.आइ ईवा इत्यत्र कृतम्, यस्मिन् उद्योगस्य सशक्ततमाः प्राकृतिकाः शब्दार्थपरिचयक्षमताः सन्ति, ३० तः अधिकाः सक्रियबुद्धिमत्ताः सेवाः च सन्ति

जिक्रिप्टनस्य प्रथमः उत्पादः प्रमुखः मॉडलः च इति नाम्ना २०२५ तमस्य वर्षस्य जिक्रिप्टन् ००१ प्रथमवारं जिक्रिप्टन् एआइ ओएस तथा हाओहान स्मार्ट ड्राइविंग् २.० इत्यनेन सुसज्जितम् अस्ति, यत् पार्किङ्गस्थानात् पार्किङ्गस्थानपर्यन्तं पूर्णपरिदृश्यं नगरीयस्मार्टड्राइविंग् अनुभवं निरन्तरं आनयति 2025 ji krypton 007 इत्यस्मिन् सम्पूर्णस्य श्रृङ्खलायाः मानकसाधनरूपेण 100 तः अधिकाः कार्यात्मकाः विन्यासाः सन्ति, एतत् स्मार्ट-काकपिट्-तः वाहनचालन-पर्यन्तं पूर्णतया विकसितम् अस्ति अपि च 200,000-वर्गस्य शुद्धविद्युत्कारस्य सर्वाङ्गम्।

तदतिरिक्तं जिक्रिप्टन् ७एक्स् चेङ्गडु ऑटो शो इत्यस्मिन् विश्वे पदार्पणं कृत्वा पूर्वादेशं उद्घाटितवान्, यस्य आरम्भमूल्यं २३९,९०० युआन् आसीत् । जिक्रिप्टनस्य प्रथमपरिवारस्य एसयूवी इति नाम्ना जिक्रिप्टन् ७एक्स् विलासिनी पञ्चसीट् एसयूवी इति रूपेण स्थापिता अस्ति तथा च आधिकारिकतया २० सितम्बर् दिनाङ्के प्रक्षेपणं वितरणं च भविष्यति।

विक्रयोत्तरसेवायाः दृष्ट्या अगस्तमासस्य अन्ते यावत् जिक्री-नगरस्य विश्वे ४५८ भण्डाराः सन्ति, येषु ४२४ घरेलुभण्डाराः, ३४ विदेशेषु च भण्डाराः सन्ति । जिक्रिप्टन् इत्यनेन जिक्रिप्टन्-भण्डारस्य विस्तारः वर्धितः सम्प्रति कुलम् ९२ भण्डाराः सन्ति, तथा च वर्षस्य अन्तः १४० भण्डाराः प्राप्तुं शक्यन्ते, येन उपयोक्तृभ्यः परीक्षण-वाहन-वाहनात् आरभ्य विक्रय-वितरण-विक्रय-पश्चात् एक-विराम-सेवाः प्राप्यन्ते जिक्रिप्टनस्य अनन्यसेवाकेन्द्रस्य विक्रयोत्तरसेवाकार्यं ७५ भण्डारेषु प्रारब्धम् अस्ति, एकविरामविक्रयपश्चात्सेवा च ८०%+ उपयोक्तारः आच्छादितवती अस्ति सम्प्रति जिक्रिप्टन्-नगरे प्रायः ३०० सेवाकेन्द्राणि सन्ति, येन देशे सर्वत्र कारस्वामिनः बुद्धिमान्, चिन्तारहितं, अनन्यसेवानुभवं च प्राप्यन्ते भविष्ये जी क्रिप्टोन् वैश्विकबाजारे स्वस्य चैनलविन्यासं अधिकं सुदृढं करिष्यति तथा च ब्राण्ड्वितरणार्थं अधिकं विकासस्थानं उद्घाटयिष्यति।

ऊर्जापुनर्पूरणसेवानां दृष्ट्या अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं जिक्रिप्टन्-नगरे १,२३० चार्जिंग-स्थानकानि, ६,६२४ चार्जिंग-ढेराणि च निर्मिताः, येषु १५३ घरेलुनगराणि सन्ति तेषु ५६७ चरमचार्जिंगस्थानकानि २,९४७ चरमचार्जिंग-ढेराणि च सन्ति ये ८००v अति-द्रुत-चार्जिंग-मानकं पूरयन्ति, संख्यायां उद्योगे प्रथमस्थानं प्राप्नुवन्ति सम्प्रति जिक्रिप्टन् “सहस्र-स्थानकानि दशसहस्राणि च शुल्कानि” इति योजनां त्वरयति इति अपेक्षा अस्ति यत् अस्य वर्षस्य अन्ते जिक्रिप्टनस्य अति-द्रुत-चार्जिंग-जालस्य समीपे १,००० चार्जिंग-स्थानकानि भविष्यन्ति, २०२६ तमे वर्षे १०,००० चार्जिंग-स्थानकानि च विस्तारितानि भविष्यन्ति .

(फोटो/वेन्दु जिन्यी)