समाचारं

गुआङ्गडोङ्ग-नगरस्य झोङ्गशान्-नगरस्य वीथिषु बहुभिः जनाभिः हेलिकॉप्टरं धक्कायमानं विमानसेवा-कम्पनी प्रतिक्रियाम् अददात्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झांग क्यूई

अगस्तमासस्य ३१ दिनाङ्के गुआङ्गडोङ्ग-नगरस्य झोङ्गशान्-नगरस्य वीथिषु बहवः जनाः हेलिकॉप्टरं अग्रे धृत्वा नागरिकानां जिज्ञासां उत्पन्नवन्तः । सितम्बर्-मासस्य प्रथमे दिने शेन्झेन्-पूर्व-सामान्य-विमानन-कम्पनी, या उड्डयन-मिशनं कृतवती, सा जिमु-न्यूज-सञ्चारमाध्यमेन अवदत् यत् यतः यत्र हेलिकॉप्टरः आयोजने भागं गृहीतवान् तत् स्थलं उड्डयन-अवरोहण-मानकानां पूर्तिं न करोति, तस्मात् सा केवलं उड्डयनं अवतरितुं च शक्नोति इति आयोजनस्थलस्य समीपे चौराहे, तथा च चौराहात् आयोजनस्थलं प्रति गन्तुं गन्तुं च जनानां आवश्यकता भवति, एतत् उड्डयनयोजनायाः अन्तः अस्ति।

झोङ्गशान्-नगरे कश्चन मार्गे हेलिकॉप्टरस्य प्रचारं करोति (साक्षात्कारस्य विडियोस्य स्क्रीनशॉट्)

सितम्बर्-मासस्य प्रथमे दिने एकः प्रत्यक्षदर्शी वाङ्ग-महोदयः जिमु-न्यूज-सञ्चारमाध्यमेन अवदत् यत् अगस्त-मासस्य ३१ दिनाङ्के प्रातःकाले सः दृष्टवान् यत् बहवः जनाः यान्जियाङ्ग-मार्गे, क्षियाओलान्-नगरे, झोङ्गशान्-नगरे, हेलिकॉप्टरं उपरि धक्कायन्ते स्म, ततः हेलिकॉप्टरं मुक्तक्षेत्रे धकेलितम् ततः उड्डीयत। यावत् सः अवगच्छत्, एतत् हेलिकॉप्टरम् अपि पूर्वं झोङ्गशान्-नगरे आविर्भूतम् आसीत् ।

वाङ्गमहोदयेन गृहीतस्य भिडियोमध्ये ज्ञातं यत् न्यूनातिन्यूनं दश जनाः हेलिकॉप्टरं एकत्र अग्रे धकेलन्ति स्म, तेषु बहवः वर्दीधारिणः, धडस्य उपरि "रेनवुड् ग्रुप्" "ईस्टर्न् जनरल् एविएशन" इत्येतयोः लोगो मुद्रितम् आसीत्, पञ्जीकरणसङ्ख्या च आसीत् ख-70सीएफ।

प्रथमदिनाङ्के प्रातःकाले जिमु न्यूजस्य एकः संवाददाता रेनवुड् ग्रुप् इत्यस्य सहायककम्पनी रेनवुड् एविएशन ग्रुप् कम्पनी लिमिटेड् इत्यनेन सह सम्पर्कं कृतवान् एकः कर्मचारी अवदत् यत् हेलिकॉप्टरं तेषां कम्पनीयाः अस्ति, शेन्झेन् ईस्टर्न् जनरल् एविएशन कम्पनी इत्यस्य अपि अधिकारः अस्ति तस्य प्रयोगाय ।

कर्मचारी हेलिकॉप्टरस्य प्रचारं कुर्वन्ति (स्रोतः पूर्वी सामान्य नेविगेशन कम्पनी)

शेन्झेन् पूर्वी सामान्यविमानकम्पनीयाः एकः कर्मचारी जिमु न्यूज इत्यस्मै अवदत् यत् हेलिकॉप्टरेण ३१ अगस्तदिनाङ्के ज़ोङ्गशान्-नगरस्य जिओलान्-नगरे नूतनभवनस्य उद्घाटने भागं गृहीत्वा स्थिरं प्रदर्शनं कृतम्। यतो हि आयोजने बहुवस्तूनि आसन् तथा च स्थानं उड्डयनस्य अवरोहणस्य च मानकानि न पूरयति स्म, पूर्वीयसामान्यविमाननस्य कर्मचारिणः पूर्वमेव स्थलस्य सर्वेक्षणं कृत्वा आयोजनस्य समीपे एकस्मिन् चौराहे विमानं अवतरितुं निर्णयं कर्तुं पूर्वं प्रासंगिकविभागैः सह संवादं कृतवन्तः क्षेत्र। उड्डयन-अवरोहण-स्थानात् आयोजनस्थलं प्रति गन्तुं गन्तुं च कर्मचारिभिः विमानं धक्कायितुं आवश्यकं भवति, यत् उड्डयनयोजनायाः अन्तः अस्ति । एतत् उड्डयनं सम्बन्धिताधिकारिभ्यः सूचितम् अस्ति।