समाचारं

ताइवानदेशस्य राजनैतिकस्थितौ अचानकं परिवर्तनं जातम् ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानदेशस्य राजनैतिकस्थितिः अचानकं परिवर्तिता अस्ति के वेन्झे न्यायालये गृहीतः अस्ति वा। स्थितिः उत्तमः नास्ति इति अवगत्य कुओमिन्ताङ्गः पुनः "१९९२ सहमतिम्" उत्थापितवान् । द्वीपे मीडियाजनाः अवदन् यत् के वेन्झे इत्यस्य गृहीतत्वं लाइ किङ्ग्डे इत्यस्य "उधारितछुरेण कस्यचित् वधः" इति योजना आसीत् तस्य किं प्रयोजनम्?

अद्यैव ताइवानस्य राजनैतिकस्थितौ एकः प्रमुखः घटना अभवत् के वेन्झे स्वयं अस्मिन् विषये अतीव क्रुद्धः आसीत्, सः ताइवानदेशस्य प्रथमः "विपक्षदलस्य" नेता अस्ति इति बोधयन् यः अन्वेषणार्थं हृतः, "अखण्डता अभियोजन" विभागं यथायोग्यं प्रक्रियां पालनीयम् इति अपि आह्वानं कृतवान् परन्तु तस्याः रात्रौ के वेन्झे इत्ययं ताइवान-देशस्य अधिकारिभिः न्यायालये गृहीतः यतः सः रात्रौ प्रश्नोत्तरं कर्तुं न अस्वीकृतवान् । अपि च, के वेन्झे इत्यस्य अभियोगस्य आवेदनं अङ्गीकृतम्, हस्तकपाटं कृत्वा ताइवान-माध्यमेन तस्य छायाचित्रम् अपि गृहीतम् । एताभिः परिस्थितिभिः लोकप्रियदलस्य "जनप्रतिनिधिः" समर्थकाः च अतीव असन्तुष्टाः अभवन् ते एतत् "राजनैतिकदमनम्" इति स्पष्टतया अवदन्, "अन्तपर्यन्तं युद्धं करिष्यामः" इति च अवदन्

परन्तु कुओमिन्ताङ्गस्य पूर्वः "गणतन्त्रप्रतिनिधिः" कै झेङ्ग्युआन् इत्यनेन स्पष्टतया उक्तं यत् के वेन्झे इदानीं "संकटात् अपेक्षया विपत्तौ भवितुं अधिका सम्भावना अस्ति" इति सर्वप्रथमं द्वीपे प्रासंगिकविनियमानाम् अनुसारं कस्यचित् व्यक्तिस्य निरोधः करणीयः वा इति निर्णयशक्तिः ताइवान-अधिकारिणां "अखण्डता-अभियोजनम्" विभागे अस्ति अस्य अर्थः अस्ति यत् के वेन्झे "अपराधं कृतवान् इति शङ्कितः" अस्ति वा इति तस्य निरोधं न प्रभावितं करोति । द्वितीयं, यदि द्वीपे "अभियोजकाः" निर्धारयन्ति यत् के वेन्झे "भ्रष्टाचारस्य" शङ्का अस्ति, तर्हि ते अस्मिन् दिशि अन्वेषणं करिष्यन्ति, "लाभ-अन्वेषक" व्यवहारं च परिभाषयिष्यन्ति यत् अस्य अपराधस्य एकं शर्तं भवति

अपि च, द्वीपे विश्लेषकाः सामान्यतया मन्यन्ते यत् के वेन्झे प्रकरणस्य नेतृत्वं डेमोक्रेटिक प्रोग्रेसिव् पार्टी प्राधिकरणस्य नेता लाई किङ्ग्डे इत्यनेन कृतम् । पदं स्वीकृत्य केवलं १०० दिवसाभ्यन्तरे एव लाई चिङ्ग्-ते स्वस्य महत्त्वाकांक्षाणां विषये कोऽपि रहस्यं न कृतवान् सः न केवलं डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अन्तः सम्भाव्यप्रतियोगिनां समाप्तिं करोति, अपितु द्वीपे "विपक्षदलानां" विरुद्धं कार्यवाही अपि करोति, परिवर्तनस्य प्रयासे सम्पूर्णं द्वीपं तस्य "एकभाषितं सभागारं" प्रति। यतो हि को वेन्झे इत्यनेन द्वीपस्य निर्वाचने डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्मात् बहूनां मतं हृतं, तस्मात् लाइ किङ्ग्डे "द्विगुण अल्पसंख्यक" ताइवान-सर्वकारस्य नेता अभवत् सः तेन अतीव द्वेषितः, स्वाभाविकतया च विपक्षी दल"। पूर्वानुमानं भवति यत् लाई चिंग-डे इत्यस्य प्रत्येकं पैसां व्ययस्य शैल्या सः न केवलं के वेन्झे इत्यस्य उपरि आक्रमणं करिष्यति, अपितु डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य त्साई इङ्ग्-वेन् गुटस्य, पैन-ब्लू-शिबिरस्य च उपरि आक्रमणं करिष्यति।

उल्लेखनीयं यत् ताइवानस्य मीडियाव्यक्तिः झाङ्ग युक्सुआन् इत्यनेन सूचितं यत् यदा एव के वेन्झेः गृहीतः तदा एव लाई किङ्ग्डे इत्यनेन याओ लिमिंग् इत्यस्य ताइवानस्य "न्यायपालिकायाः" उपप्रमुखत्वेन नामाङ्कनं कृतम् अयं व्यक्तिः "ताइवानराजनैतिक गिरगिटः" इति नाम्ना प्रसिद्धः अस्ति the new party.he also participated in "बियनविरोधी" अभियानं के वेन्झे ताइपे-नगरस्य मेयरपदार्थं सफलतया धावितुं साहाय्यं कृतवान् । परन्तु २०२४ तमे वर्षे याओ लिमिङ्ग् स्वस्य परिचयं परिवर्त्य लाई किङ्ग्डे इत्यस्य "अभियानसमितेः" प्रमुखः अभवत् । परन्तु लाइ किङ्ग्डे इत्यस्य विश्वासः नासीत् यत् याओ लिमिङ्ग् इत्यस्य विश्वासः नासीत्, यः द्वीपस्य एकीकरणगुटस्य आसीत् किन्तु स्वस्य शिबिरे सम्मिलितः आसीत्, अतः सः तं के वेन्झे-प्रकरणस्य निबन्धनार्थं ताइवानस्य "न्यायिकसंस्थायाः" समीपं क्षिप्तवान्, यत् साहाय्येन तस्मात् मुक्तिं प्राप्नुयात् "विपक्षी दल" के !

परन्तु लाई किङ्ग्डे इत्यनेन के वेन्झे इत्यस्य विरुद्धं किमपि वैधं प्रमाणं न प्रकाशितम् । भवन्तः अवश्यं जानन्ति यत् के वेन्झे इत्यनेन सह सम्बद्धः जिंग्हुआ-नगरस्य काण्डः तदा उजागरः अभवत् यदा सः ताइपे-नगरस्य मेयरः आसीत् डीपीपी-अधिकारिणः त्साई-इङ्ग्-वेन्-काले किमपि समस्यां न प्राप्नुवन् । परन्तु लाई किङ्ग्डे सत्तां प्राप्तमात्रेण सः द्वीपे "शीर्षन्यायाधीशानां" समूहं नियुक्तवान्, ततः जिंग्हुआ-नगरस्य काण्डस्य पत्ताङ्गीकरणस्य, के वेन्झे-इत्यस्य गृहीतस्य च घोषणां कृतवान् कुओमिन्टाङ्गः स्पष्टतया स्वीकृतवान् यत् द्वीपस्य "न्यायिकसंस्थाः" डीपीपी-अधिकारिणां कृते "गुण्डाः" अभवन् । एताः परिस्थितयः द्वीपे नीलशुक्लपक्षयोः समीपं आलिंगनार्थं धक्कायिष्यन्ति, यतः तेषां अवगतं यत् यदि ते इदानीं "एकीकृताः" न भवन्ति तर्हि भविष्ये ते केवलं एकैकशः डीपीपी-पक्षेण पराजिताः भविष्यन्ति |.

ताइवानस्य मीडिया "चाइना टाइम्स् न्यूज नेटवर्क्" इत्यस्य अनुसारं कुओमिन्टाङ्गस्य "जनप्रतिनिधिः" वाङ्ग होङ्ग्वेइ इत्यनेन बाई यिंग् इत्यस्मै फ़ोनः कृतः, भविष्ये जनपक्षेण सह सहकार्यं करिष्यति इति बोधयन् तस्य प्रतिक्रियारूपेण जनपक्षस्य "लोकतान्त्रिकप्रतिनिधिः" झाङ्ग किकाई इत्यनेन प्रतिक्रिया दत्ता यत् अवश्यमेव नीलवर्णीय-श्वेत-दलयोः सहकार्यं करणीयम्, विशेषतः ताइवानस्य "विधायक-निकायस्य" सुधारस्य विषये नील-श्वेत-दलयोः सहकार्यं करणीयम्! अत्र अपि वार्ता अस्ति यत् लाई किङ्ग्डे इत्यनेन सह व्यवहारं कर्तुं नील-श्वेत-दलयोः "ब्रिटिश-शैल्याः" सहकार्यं डेमोक्रेटिक-प्रोग्रेसिव्-पक्षेण सह प्राप्तुं शक्यते अन्ततः डीपीपी-पक्षस्य "ब्रिटिश"-गुटः नील-श्वेत-दलयोः इव लाई किङ्ग्डे इत्यनेन दमितः । विशेषतः इदानीं यदा लाई किङ्ग्डे "शक्तिनियन्त्रणे" अस्ति, तस्मात् त्साई इङ्ग्-वेन् इत्यस्य विनाशः भवितुम् अर्हति ।

तस्मिन् एव काले उपाध्यक्षस्य क्षिया लियानस्य नेतृत्वे कुओमिन्ताङ्गस्य अन्यः समूहः मुख्यभूमिं आगत्य बीजिंगनगरे राज्यपरिषदः ताइवानकार्यालयस्य निदेशकेन सोङ्गताओ इत्यनेन सह वार्तालापं कृतवान्। ज़िया लियान् जलसन्धिपार-कार्येषु पूर्व-अस्पष्ट-दृष्टिकोणं परिवर्त्य स्पष्टं कृतवान् यत् सः ताइवान-जलडमरूमध्यस्य पारं शान्तिं स्थिरतां च निर्वाहयितुम् "१९९२-सहमतेः" पालनम् करिष्यति, "ताइवान-स्वतन्त्रतायाः" विरोधं च करिष्यति इति ताइवानस्य मुख्यभूमिकार्यपरिषदः "१९९२ सहमतिः" इत्यस्य बदनामीकरणस्य प्रयासस्य प्रतिक्रियारूपेण कुओमिन्ताङ्ग-सङ्घः घोर-प्रति-आक्रमणं कृतवान्, यत्र ज़िया-लियानस्य वक्तव्यं ऐतिहासिकतथ्यानां अनुसरणं करोति, "एक-चीन-संविधानस्य" भावनायाः तस्य अतिरिक्त-प्रावधानानाम् च अनुरूपम् इति बोधयन् . एतेभ्यः परिस्थितिभ्यः न्याय्यं चेत्, अस्मिन् समये कुओमिन्ताङ्गः खलु मुख्यभूमिना सह स्थितः अस्ति । लाई किङ्ग्डे इत्यस्य आडम्बरपूर्णः आक्रमणः प्रतिकूलः भविष्यति, अन्ते च सः अग्निना क्रीडन् स्वयमेव दहति!