समाचारं

मत्स्यफलविपण्यपुनर्निर्माणपरियोजना के वेन्झे इत्यस्य अन्यः अविस्फोटितः बम्बः अस्ति वा? भवन्तः शुहुई : असमाप्तभवनस्य निर्माणार्थं nt$12.5 अरबं व्यययन्तु

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइपे-नगरस्य पूर्वमेयरः, पीपुल्स्-पार्टी-अध्यक्षः च को वेन्झे-इत्येतत् जिङ्हुआ-नगरस्य प्रकरणस्य अभियोजकैः निरुद्धः, प्रथम-क्रमाङ्कस्य मत्स्य-फल-विपण्य-नवीनीकरण-परियोजनायाः अपि आलोचना अभवत् ताइपे-नगरस्य पार्षदः यू शुहुई इत्यनेन आलोचना कृता यत् परियोजनायाः बोलीं न्यूनीकृतवस्तूनाम् अनुबन्धं कर्तुं शक्यते, परन्तु मुख्यकार्यं समाप्तुं न शक्यते तथापि के वेन्झे इत्यनेन उक्तं यत् मत्स्य-फल-विपण्यं त्वरितम् अभवत्, अनुबन्धः न्यूनीकृतः च आसीत् ६-महलात्मकं फलशाक-विपणनं ८-महला-मत्स्य-थोक-विक्रयणं च विपण्यस्य कृते प्रथमं पञ्चम-तलस्य निर्माणं भविष्यति ततः अनुबन्धः अनिच्छया निर्गतः भविष्यति प्रथमं १२.५ अरब-युआन्-रूप्यकाणां उपयोगः असमाप्तभवनस्य निर्माणार्थं भविष्यति। यावत् भवनं न योजितं नवीकरणं वा न भवति तावत् द्वितीयभवने विपणस्य उपयोगः कर्तुं न शक्यते ।

भवन्तः शुहुई इत्यनेन सूचितं यत् परियोजना बोलीं न्यूनीकृतवस्तूनाम् अनुबन्धं कर्तुं शक्यते, परन्तु मुख्यकार्यं दूरीकर्तुं न शक्यते, येन अग्रिमः मेयरः अतिरिक्त-अनुबन्धानां कृते भुक्तिं कर्तुं बाध्यः भवति मत्स्य-फल-विपण्यस्य शीघ्रं वस्तूनि न्यूनीकर्तुं के वेन्झे-इत्यस्य निर्देशानां परिणामः अस्ति प्रातःकाले सभा। "लोककार्यसमित्याः" अनुसारं "एतादृशानां प्रमुखानां परियोजनानां योजना पूर्वमेव करणीयम् आसीत्, ततः बजटं कृत्वा समीक्षायै संसदे प्रस्तुतं कर्तव्यम् आसीत्। तथापि पुनः निर्वाचनं प्राप्तुं को मोर्चायां त्वरितम् अगच्छत् तथा आरम्भादेव प्रक्रियाणां उल्लङ्घनं कृतवान्, तथा च बजटं नियन्त्रणात् बहिः अभवत् तथा च सः प्रायः २० अरब युआन् इत्यस्य विपण्यपुनर्निर्माणपरियोजनाय कल्पितवान् , गुम्बदस्य मुख्यपरियोजनायाः अपेक्षया द्रुततरम्।

सा अवदत् यत् "लोककार्यसमित्या" पूर्वं पत्राणि प्रेषितानि, यत्र स्पष्टतया उल्लेखः कृतः यत् बहुविधविफलनिविदायुक्तेषु प्रकरणेषु पुनः आमन्त्रणात् पूर्वं असफलनिविदानि वा परित्यक्तनिविदानि वा कारणानि समीक्षितव्यानि यदि बोली अपर्याप्तबजटस्य कारणेन भवति अपव्ययात्मकं वा डिजाइनं पुनः निविदां कर्तुं न बाध्यं कर्तव्यम्। बजट-बाधायाः कारणात् बोलीं न्यूनीकर्तुं आवश्यकता अस्ति चेदपि परियोजनायाः गुणवत्तायाः कार्यात्मकस्य च आवश्यकताः प्रभाविताः न भवेयुः ।

भवान् शुहुई प्रश्नं कृतवान्, परन्तु नगरसर्वकारेण लोकनिर्माणसमित्याः पत्रस्य अवहेलना कृता तथा च वास्तवतः मूलतः योजनाकृतस्य ६ मंजिला फलशाकविपणस्य पञ्चमतलस्य निर्माणस्य निर्णयः कृतः, ८ मंजिला मत्स्य थोकविपणस्य च निर्माणं कृतम्, ततः अनिच्छया अनुबन्धं प्रदत्तम्, using 12.5 billion yuan first यदि भवान् असमाप्तं भवनं निर्माति, यावत् तत् न योजितं वा नवीकरणं वा न भवति, तर्हि द्वयोः विपण्ययोः उपयोगः कर्तुं न शक्यते "किं एतत् युक्तम्? एतत् अवैधं न अस्ति?"

कुओमिन्टाङ्गस्य प्रतिनिधिः वाङ्ग होङ्ग्वेइ इत्यनेन उक्तं यत् विगतदशवर्षेषु के वेन्झे इत्यस्य एतावता राजनैतिकशक्तिः अस्ति इति कारणं अस्ति यत् सः "पञ्च प्रमुखदुरुपयोगानाम्" उपरि दमनं कृतवान्, "कचरा नीलवर्णयोः हरितयोः च भेदं न करोति" इति ताडितवान् ", नील-हरिद्रा-दलयोः भ्रष्ट-गबन-दलयोः लेबलं कृत्वा । , यद्यपि को वेन्झे ताइपे-नगरस्य मेयरत्वेन स्वस्य कार्यकाले बहवः राजनैतिक-दोषाः अकरोत्, तथापि तस्य समर्थकाः तस्मै बहु स्थानं दत्तवन्तः इदानीं सः भ्रष्टाचारशङ्कासु सम्बद्धः अस्ति, तस्य उल्लेखितानां पञ्चानां प्रमुखानां धोखाधड़ीनां अपेक्षया अपि स्थितिः दुर्गता अस्ति यदि एषः विषयः सत्यः अस्ति तर्हि के वेन्झे इत्यस्य तृतीयबलस्य पतनं भवितुम् अर्हति।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्