समाचारं

महाविद्यालयप्रवेशपरीक्षायाः १६ तमे वर्षे ताङ्ग शाङ्गजुन् पञ्जीकरणार्थं चीनसामान्यविश्वविद्यालयम् आगतः ।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणचीनसामान्यविश्वविद्यालयस्य नवीनशिक्षकाणां पञ्जीकरणदिवसः १ सितम्बरः अस्ति, यः १६ वर्षाणि यावत् महाविद्यालयप्रवेशपरीक्षां ददाति, सः पूर्वीचाइनासामान्यविश्वविद्यालयस्य सिटीपरिसरस्य चक्षुविद्युत्विज्ञानस्य अभियांत्रिकीविद्यालये पञ्जीकरणार्थम् आगतः।
ताङ्ग शाङ्गजुन् मीडिया संवाददातृभिः परितः महाविद्यालयस्य अधः गत्वा प्रदर्शनफलके स्वनाम हस्ताक्षरं कृतवान् । यदा नवीनः छात्रः पञ्जीकरणं कृतवान् तदा महाविद्यालयः तस्मै नवीनशिक्षकस्य उपहारपुटं दत्तवान्, दक्षिणचीनसामान्यविश्वविद्यालयस्य बिल्ला अपि प्राप्तवान् ।
पञ्जीकरणस्य समाप्तेः अनन्तरं उपस्थितः छात्रक्लबः ताङ्ग शाङ्गजुन् इत्यस्मै रोबोट् दर्शयित्वा तस्मै क्लबे सम्मिलितुं निमन्त्रणं कृतवान् । ताङ्ग शाङ्गजुन् स्थले स्थितैः रोबोट्-इत्यनेन आकृष्टः भूत्वा किञ्चित्कालं यावत् रिमोट्-कण्ट्रोल्-इत्यस्य संचालनं कृतवान् । "मया पूर्वं केवलं ड्रोन्-यानानि एव चालितानि। एते रोबोट् स्वयमेव कियत् जटिलाः परिकल्पिताः इति दृष्ट्वा अहं अनुभवितवान् यत् ते अतीव शक्तिशालिनः सन्ति, मम उपरि बहुस्तराः सन्ति। अहं उच्चविद्यालये एव निवसन् अस्मि, अतः मम ज्ञानं, संज्ञानं च सीमितं स्यात्। कदाचित् अहं महाविद्यालयं गत्वा उत्तमं आरम्भं करिष्यामि भविष्ये अपि केषुचित् क्लबेषु सम्मिलितुं इच्छामि, यत् महत्!”
"अत्रत्याः शिक्षकाः सहपाठिनः च अतीव उत्साहिताः सन्ति! ते मम सामानं वहितुं अपि साहाय्यं कृतवन्तः।"
ताङ्ग शाङ्गजुन् चीनसामान्यविश्वविद्यालये सूचनाइञ्जिनीयरिङ्गविषये मुख्यशिक्षणं प्राप्तवान् । सः पूर्वं चीनराजनीतिविज्ञानविश्वविद्यालयादिविश्वविद्यालयेषु प्रवेशं प्राप्तवान् आसीत्, परन्तु अन्ततः पञ्जीकरणं न कृतवान् । अस्मिन् वर्षे चीनसामान्यविश्वविद्यालये पञ्जीकरणं किमर्थं चयनं कृतवान् इति विषये वदन् ताङ्गशाङ्गजुन् अवदत् यत् "चीनसामान्यविश्वविद्यालयः उत्तमः विद्यालयः अस्ति। अहं व्यक्तिगतरूपेण मन्ये यत् सामान्यप्रमुखः अस्मिन् प्रमुखे उत्तमः भवितुम् अर्हति। मम अनन्तरं अध्ययने अहं द्रष्टुम् इच्छामि यदि अहं मम मेजरं सामान्यं मेजरं परिवर्तयितुं शक्नोमि।”
यदा सः विश्वविद्यालये अध्ययनार्थं गुआङ्गझौ-नगरम् आगतः तदा ताङ्ग-शाङ्गजुन् इत्यनेन उक्तं यत् गुआङ्ग्झौ-नगरं अतीव उत्तमं नगरम् अस्ति, मुक्तं सहिष्णुं च, अवकाशकाले सः स्वगृहनगरं गत्वा अवलोकयितुं शक्नोति अन्नं, जलवायुः, जीवनं च अस्मात् बहु भिन्नं नास्ति।" .
भविष्ये महाविद्यालयजीवनस्य विषये ताङ्ग शाङ्गजुन् अवदत् यत् "अधुना मम केवलं अस्पष्टा अवधारणा अस्ति। महाविद्यालयजीवनस्य विषये अहं शनैः शनैः पदे पदे तस्य अनुभवं करिष्यामि, अनुभविष्यामि च, ततः मम अधिकविशिष्टाः महाविद्यालययोजनाः भविष्यन्ति।
चेक इन कृत्वा ताङ्ग शाङ्गजुन् नवीनशिक्षकाणां स्वागताय विद्यालयस्य समर्पिते बसयाने आरुह्य शिक्षकाणां स्वयंसेवकानां च मार्गदर्शनेन छात्रावासं गतः।
रूपरेखा
१९८९ तमे वर्षे ताङ्ग् शाङ्गजुन् इत्यस्य जन्म गुआङ्ग्क्सी झुआङ्ग स्वायत्तक्षेत्रस्य फाङ्गचेङ्गङ्ग-नगरे कृषकपरिवारे अभवत् । २००९ तमे वर्षात् आरभ्य सः बहुवर्षपर्यन्तं महाविद्यालयस्य प्रवेशपरीक्षां दत्तवान् तथा च चीनराजनीतिविज्ञानविश्वविद्यालयः, ज़ियामेन् विश्वविद्यालयः, शङ्घाई जियाओटोङ्गविश्वविद्यालयः, गुआंगक्सीविश्वविद्यालयः इत्यादिषु विश्वविद्यालयेषु प्रवेशं प्राप्तवान् तथापि "सिंघुआस्वप्नस्य" कारणात् वा न वा सः प्रवेशितः प्रमुखः पसन्दं कृत्वा सः त्यक्त्वा continue reading इति निश्चयं कृतवान् । २०२४ तमे वर्षे १६ तमेवारं महाविद्यालयप्रवेशपरीक्षां दत्तवान् ताङ्ग शाङ्गजुन् दक्षिणचीनसामान्यविश्वविद्यालयस्य सूचनाइञ्जिनीयरिङ्गप्रमुखे ६०१ अंकं प्राप्य प्रवेशं प्राप्तवान्
पाठ/गुआंगझौ दैनिक नवपुष्पनगर संवाददाता: लिन xiahongफोटो/गुआंगझौ दैनिक सिन्हुआचेन्ग संवाददाता: गाओ हेटाओविडियो शूटिंग्/गुआंगझौ दैनिकं नवीनपुष्पनगरस्य संवाददातारः गाओ हेताओ तथा लिन् क्षियाहोङ्गvideo clip/guangzhou दैनिक नवीन पुष्प शहर संपादक: मेंग hanlinगुआंगज़ौ दैनिक नव पुष्प शहर संपादक: हू qunzhi
प्रतिवेदन/प्रतिक्रिया