समाचारं

सत्रस्य प्रथमः पाठः, "मम कथा केन्द्रीय-अक्षेण सह" साझाकरणम्।

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विद्यालयस्य प्रथमदिने डोङ्गचेङ्ग-मण्डलस्य गेक्सिन्ली-प्राथमिकविद्यालयेन बीजिंग-नगरस्य केन्द्रीय-अक्षं परिसरे "स्थानान्तरितम्" । yongding gate, jingshan, wanning bridge... छात्राः बीजिंग-नगरस्य मध्य-अक्षस्य प्रतिष्ठित-बिन्दुषु विद्यालये प्रविश्य नूतनं सेमेस्टरं आरभन्ते। बीजिंग-नगरस्य केन्द्रीय-अक्ष-संस्कृतेः लघु-प्रसारकाः इति नाम्ना छात्राः उद्घाटन-समारोहे “बीजिंग-नगरस्य केन्द्रीय-अक्ष-सहितं मम कथा” इति साझां कृतवन्तः ।
२०१६ तमे वर्षे एव विद्यालयेन बीजिंग-केन्द्रीय-अक्ष-पाठ्यक्रमस्य आरम्भः कृतः, अद्यापि तस्य समृद्धिः, सुधारः च अस्ति । पादचालन-अध्ययन-प्रक्रियायां छात्राणां भिन्नाः लाभाः अनुभवाः च आसन् । "मम गृहं योङ्गडिङ्ग् गेट् इत्यस्य पार्श्वे एव निवसति, अहं च प्रायः योङ्गडिङ्ग् गेट् इत्यस्य समीपे मम मातापितृभिः सह व्यायामं करोमि। विद्यालयेन आयोजितेषु केन्द्रीयअक्षस्य अध्ययनक्रियाकलापेषु अहं तस्य पृष्ठतः इतिहासस्य विषये ज्ञातवान्" इति द्वितीयवर्षस्य छात्रः जू सिमियाओ अवदत्। डौ रुन्जिङ्ग् प्रतिसप्ताहं स्वमातापितरौ केन्द्रीय-अक्षे प्राचीनभवनं द्रष्टुं नेति, गच्छन् शिक्षते । अधुना एव गतस्य ग्रीष्मकालीनावकाशस्य समये छात्रः वाङ्ग जिंग्युन् बीजिंग-नगरस्य मध्य-अक्षे शताब्दपुराणस्य ब्राण्ड्-मध्ये गतः “अस्य प्राचीनस्य बीजिंग-नगरस्य विशिष्टतां मया वास्तवमेव अनुभूतम्” इति
चतुर्थश्रेणीयाः छात्राः ग्रीष्मकालस्य अवकाशे एकं आव्हानं सम्पन्नवन्तः यत् ते स्वस्य रङ्गब्रशस्य उपयोगेन ७.८ किलोमीटर् यावत् केन्द्रीयअक्षं आकर्षयन्ति स्म । "एषः केन्द्रीयः अक्षः अनेकानि प्रसिद्धानि भवनानि एकत्र आनयति, यत्र मातापितृणां बाल्यकालस्य स्मृतयः सन्ति, अत्रैव वयं निवसेम। अहम् आशासे यत् अस्माकं अल्पप्रयत्नेन सर्वे केन्द्रीयअक्षं अधिकतया अवगन्तुं शक्नुवन्ति इति चतुर्थवर्षस्य छात्रः चेन् यूनुओ अवदत्।
मध्य-अक्षस्य समीपे बहवः प्राथमिक-माध्यमिक-विद्यालयस्य छात्राः चेतनतया मध्य-अक्ष-संस्कृतेः प्रसारकाः अभवन् । "विश्वधरोहरस्य सफलानुप्रयोगस्य वार्ता प्राचीनवीथिषु गल्ल्याः च वसन्तवायुः इव अस्ति। प्रत्येकं इष्टकं प्रत्येकं टाइलं च सहस्रवर्षस्य कथां कथयति इव। संस्कृतिसञ्चयः कालस्य साक्षी च अस्ति ..." dengshikou प्राथमिकविद्यालयस्य उच्चगुणवत्तायुक्तस्य शिक्षासंसाधनमेखलायाः उद्घाटनसमारोहे छात्राः काव्यानि पाठयित्वा "केन्द्रीयअक्षस्य गीतं" प्रस्तुतवन्तः। डोङ्गचेङ्ग लेखकसङ्घस्य उपाध्यक्षः याङ्ग जियान्ये डोङ्गचेङ्गजिल्लाविशेषशिक्षाविद्यालये गत्वा "केन्द्रीयअक्षे प्रेम" इति पुस्तकस्य निर्माणकथायाः परिचयं कृतवान् डोङ्गचेङ्ग-मण्डलस्य शिजिया-प्रयोगात्मकविद्यालयः, बीजिंग-चोङ्ग्वेन्-प्राथमिकविद्यालयः च चित्रैः ग्रन्थैः च सह सजीवनाटकानाम् व्याख्यानां च उपयोगेन सर्वेषां शिक्षकाणां छात्राणां च भव्यस्य व्यवस्थितस्य च बीजिंग-केन्द्रीय-अक्षस्य, प्राचीन-आधुनिक-कालस्य मिश्रणस्य अनन्त-आकर्षणस्य च प्रशंसाम् अकरोत्
प्रतिवेदन/प्रतिक्रिया