समाचारं

पोस्टर अवलोकन丨पञ्चवर्षपर्यन्तं क्रमशः बहुराष्ट्रीयकम्पनीभिः सह शण्डोङ्गः "शिखरस्य" सवारीं कथं करोति?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त दिनाङ्के किङ्ग्डाओ अन्तर्राष्ट्रीयसम्मेलनकेन्द्रे बहुराष्ट्रीयकम्पनीनेतृणां पञ्चमः किङ्ग्डाओ शिखरसम्मेलनस्य समाप्तिः अभवत् । अस्मिन् शिखरसम्मेलने ३७ देशेभ्यः क्षेत्रेभ्यः च ४५१ बहुराष्ट्रीयकम्पनीनेतारः आमन्त्रिताः, शिखरसम्मेलनस्य कालखण्डे कुलम् १६३ निवेशव्यापारपरियोजनासु हस्ताक्षरं कृतम्, यत्र १२.९ अरब अमेरिकीडॉलरस्य निवेशराशियुक्ताः १२१ निवेशपरियोजनाः, अनुबन्धाः अस्य राशिः ४०.४ अब्ज अमेरिकीडॉलर् अस्ति ।
२०१९ तः बहुराष्ट्रीयकम्पनीनेतृणां किङ्ग्डाओ शिखरसम्मेलनं पञ्चवर्षेभ्यः क्रमशः आयोजितम् अस्ति ।
बहुराष्ट्रीय उद्यमाः "सी" स्थाने स्थित्वा विकासे स्वस्य मुक्तदृष्टिकोणं विश्वासं च दर्शयन्तु
२८ अगस्तदिनाङ्के प्रातः ७:३० वादने बहुराष्ट्रीयनिगमनेतृणां पञ्चमस्य किङ्ग्डाओ-शिखरसम्मेलनस्य उद्घाटनात् अद्यापि ९० निमेषाः अवशिष्टाः सन्ति। किङ्ग्डाओ अन्तर्राष्ट्रीयसम्मेलनकेन्द्रस्य स्वागतभवने स्विस-ओर्लिकॉन्-समूह-चीन-सङ्घस्य अध्यक्षः वाङ्ग-जुन्, आल्स्टोम्-चीन-सङ्घस्य अध्यक्षः गेङ्ग-मिंग्, सुरबाना-जुरोङ्ग-समूह-चीन-सङ्घस्य अध्यक्षः झाङ्ग-की च त्रयः बहुराष्ट्रीय-कम्पनीनेतारः धीरेण रेड कार्पेट्-उपरि गतवन्तः तथा माइक्रोफोनस्य समीपम् आगतः। अस्मिन् शिखरसम्मेलने स्थापितं प्रथमं अतिथिसाक्षात्कारचैनलम् अस्ति यत् ९० निमेषाः, ९ अतिथयः, १८ प्रश्नाः च अभवन् प्रत्येकस्मिन् प्रश्नोत्तरे अतिथयः चीनीयविदेशीयमाध्यमेन सह स्वभावनाः लाभं च साझां कृतवन्तः, शाण्डोङ्गस्य च प्रति स्वसम्मानं दर्शयन्तः चीनदेशः निवेशविश्वासः दृढनिश्चयः च।
साक्षात्कारे अतीव रोचकः दृश्यः अभवत् । चीनसर्वकारस्य मैत्रीपुरस्कारस्य विजेता, बेल्जियमराज्यस्य विदेशव्यापारमन्त्रालये चीनदेशस्य पूर्ववरिष्ठसल्लाहकारः च फैन् केर्गोवः संवाददातृभिः साक्षात्कारं कुर्वन् अचानकं पृष्ठतः एकं टिप्पणं बहिः कृतवान् "एतत् मम प्रथमवारं शाण्डोङ्ग-नगरम् आगमनं न भवति। अहं प्रायः भवतः प्रान्ते गच्छामि। एतावन्तः स्थानानि सन्ति यत् मया तेषां नाम लिखितव्यम्। अहं जिनान्, यान्ताई, ज़िबो, वेइफाङ्ग, बिन्झौ च गतः। फैन् केगोफ् इत्यनेन उक्तं यत्, शाण्डोङ्ग-नगरस्य अद्यतनतमे यात्रायां सः जिनान्-जिबो-नगरयोः गत्वा तत्रत्यानि कारखानानि दृष्टवान् ।
"२०२६ तः पूर्वं अस्माकं निवेशं दुगुणं कर्तुं योजना अस्ति।" वाङ्ग जुन् पत्रकारैः सह उक्तवान् यत् २०११ तमे वर्षे ओर्लिकॉन् समूहेन जिनान्, शाण्डोङ्ग् इत्यत्र शाखा स्थापिता सः अन्तिमेषु वर्षेषु शाण्डोङ्गस्य व्यवसायस्य विस्तारेण विकासेन च अतीव सन्तुष्टः आसीत् सः शाण्डोङ्गस्य क्षमताम् अपि दृष्टवान् भविष्यस्य विषये अधिकं आशावादी अस्ति।
"शाण्डोङ्गस्य उच्चस्तरस्य मुक्तता प्रेरणादायकः अस्ति, तथा च वयं शाण्डोङ्गे अधिकनिवेशसहकार्यस्य प्रतीक्षां कुर्मः "मुक्तप्रबन्धनं, मुक्तचिन्तनं, मुक्तसञ्चालनं च पूर्वं ओर्लिकोनस्य शताब्दीपुराणस्य अभिनवविकासस्य उद्योगनेतृत्वस्य च अनुभवः अस्ति अतिथयः साक्षात्कारस्य समये सैदं स्वीकुर्वन्ति स्म। अस्मिन् शिखरसम्मेलने अनेकेषां बहुराष्ट्रीयकम्पनीनां कृते प्रस्तुतेषु मूलविषयेषु "मुक्तता" अपि अन्यतमः अस्ति ।
तदतिरिक्तं उद्घाटनसमारोहात् बहुराष्ट्रीयकम्पनीविकासमञ्चात् आरभ्य निवेशविनिमयसहकार्यसमागमपर्यन्तं क्रियाकलापानाम् एकां श्रृङ्खला सर्वेषु भाषणं संवादसत्रं च समाविष्टम् अस्ति शिखरसम्मेलने बहुराष्ट्रीयकम्पनीनां स्वराः पूर्णतया श्रुताः प्रसारिताः च, नूतना उत्पादकता, "डबलकार्बन" लक्ष्याणि, हरितविकासः इत्यादयः विषयाः उच्चावृत्तिशब्दकोशाः अभवन् बहुराष्ट्रीयकम्पनीनां नेतारः सहभागिनः अतिथयः च "सी" स्थाने स्थित्वा "नायकः" भवितुम् अनुमन्यमानाः न केवलं मुक्तं मनोवृत्तिं दर्शयति, अपितु भविष्यस्य विकासे आत्मविश्वासं विश्वासं च प्रदर्शयति।
उच्च ऊर्जायुक्तं मञ्चं स्थापयन्तु, परस्परं लाभप्रदं विजय-विजयं च "द्विपक्षीयं दौर्गन्धं" स्थापयन्तु।
"अस्माभिः द्वितीयवारं किङ्ग्डाओ-नगरस्य एरोसोल्-कारखाने निवेशं वर्धयितुं निर्णयः कृतः।" एस्ट्राजेनेका इत्यस्य किङ्ग्डाओ इन्हेलेशन एरोसोल् कारखाने तस्य निवेशः एरोसोल् उत्पादनस्य आपूर्तिस्य च आधारपरियोजनायाः उपयोगः उत्पादनक्षमतायाः अधिकविस्तारार्थं विश्वस्तरीयस्य स्मार्ट ग्रीन औषधकारखानस्य निर्माणं निरन्तरं कर्तुं च भवति। एस्ट्राजेनेका इत्यनेन मार्च २०२३ तमे वर्षे नूतनकिङ्ग्डाओ-उत्पादन-आपूर्ति-आधारे आधिकारिकतया निवेशस्य घोषणायाः अनन्तरं एषा द्वितीया पूंजीवृद्धिः अस्ति ।परियोजनायाः सञ्चितनिवेशराशिः ७५० मिलियन अमेरिकी-डॉलर्-पर्यन्तं वर्धिता अस्ति
एस्ट्राजेनेका कृते बहुराष्ट्रीयकम्पनीनेतृणां किङ्ग्डाओ शिखरसम्मेलनं निःसंदेहं तेषां कृते चीनं शाण्डोङ्गं च अवगन्तुं महत्त्वपूर्णं खिडकी अस्ति, तथा च तेषां कृते चीनं शाण्डोङ्गं च चयनं कर्तुं महत्त्वपूर्णं मञ्चम् अपि अस्ति। "एकः पुरातनः मित्रः यः क्रमशः चतुर्वर्षेभ्यः पारराष्ट्रीयनेतृणां किङ्ग्डाओ शिखरसम्मेलने भागं गृहीतवान्, एस्ट्राजेनेका चीनदेशे निर्माणं वर्धयति तथा च चीनदेशे अस्य महत्त्वपूर्णस्य अन्तर्राष्ट्रीयविनिमयस्य सहकार्यस्य च मञ्चस्य माध्यमेन स्वस्य क्षेत्रीयं उपस्थितिं गभीरं करोति। अन्तर्राष्ट्रीयव्यापारस्य अध्यक्षः चीनस्य अध्यक्षः च वाङ्ग लेइ इत्यनेन उक्तं यत् भविष्ये एस्ट्राजेनेका जीवनस्य सर्वेषां वर्गानां भागिनानां सह कार्यं करिष्यति यत् शेडोङ्ग इत्यस्य जैवऔषधउद्योगे नवीनतां त्वरयितुं नूतनानां उत्पादकतायां च सफलतां प्राप्तुं निरन्तरं सहायतां करिष्यति, तथा च एस्ट्राजेनेका इत्यस्य वैश्विकजालस्य उपयोगं कृत्वा... चीनं पश्चिमं च संयोजयन्ति क्षेत्रीयनवाचारपरिणामान् प्रवर्धयन्ति go global.
उच्चस्तरीयमञ्चैः सशक्ताः बहुराष्ट्रीयकम्पनयः, शाण्डोङ्गस्य विभिन्नक्षेत्राणि च परस्परलाभस्य, विजय-विजयस्य च परिणामस्य "द्विपक्षीयं दौर्गन्धं" प्राप्तवन्तः यत्र शिखरसम्मेलनं कृतम् आसीत् तत्र किङ्ग्डाओ-नगरं उदाहरणरूपेण गृहीत्वा किङ्ग्डाओ-नगरे उच्चगुणवत्ता-विकासविषये किङ्ग्डाओ-अन्तर्राष्ट्रीय-नगर-साझेदार-संवादः आयोजितः, किङ्ग्डाओ-नगरस्य बहुराष्ट्रीय-कम्पनीनां च मध्ये सहकार्यं गभीरं कर्तुं उपक्रमाः प्रस्ताविताः संवादे ४०० तः अधिकाः अतिथयः आकृष्टाः, येषु २६ विदेशेषु वैश्विकउपाध्यक्षाः अपि च ततः अधिकाः आसन् । शिखरसम्मेलनस्य कालखण्डे किङ्ग्डाओ इत्यनेन चीननिर्यात-ऋणबीमानिगमः, जापानस्य मिजुहोबैङ्कः, जेडी डॉट कॉम च इत्यनेन सह रणनीतिकसहकार्यसम्झौतेषु हस्ताक्षरं कृतम्, यथा एस्ट्राजेनेका, दक्षिणकोरियायाः जीएस ग्रीन एनर्जी इत्यादीनां १० विदेशीयनिवेशपरियोजनानां सह अनुबन्धः कृतः, यत्र कुलनिवेशः १.४४ अरब अमेरिकी डॉलरः;शाण्डोङ्ग पोर्ट इटोचु इत्यनेन सह अनुबन्धाः हस्ताक्षरिताः सन्ति, यत्र किङ्ग्डाओ लौह अयस्कस्य अन्तर्राष्ट्रीयस्थानांतरणपरियोजना, शेवरॉन् किङ्ग्डाओ प्रोपेन आयातः च सन्ति, येषां कुलमूल्यं ५.१ अरब अमेरिकी डॉलरः अस्ति
फलप्रदपरिणामानां पृष्ठतः व्यापारिकवातावरणं सर्वोत्तमम् “ट्रम्पकार्ड” अस्ति ।
"हालस्य वर्षेषु शाण्डोङ्ग-प्रान्तीय-किङ्ग्डाओ-नगरपालिकासरकारैः सक्रियरूपेण 'एकं कार्यं कुशलतया कृत्वा' सुधारं, अनुकूलितं सरकारीसेवाः, सरलसेवाप्रक्रियाः, परियोजना-अनुमोदनस्य उद्यम-पञ्जीकरणस्य च दृष्ट्या प्रशासनिकदक्षतायां अधिकं सुधारः कृतः। आल्स्टॉम् इत्यनेन यथार्थतया कृतम् अस्ति felt "एताः नीतयः वास्तविकं साहाय्यं आनयन्ति" इति आल्स्टोम् चीनस्य अध्यक्षः गेङ्ग मिङ्ग् इत्यनेन पोस्टर न्यूज इत्यनेन सह अनन्यसाक्षात्कारे उक्तं यद्यपि आल्स्टोम् इत्यस्य स्वस्य च प्रथमवारं शिखरसम्मेलने भागं गृह्णाति तथापि ततः परं आल्स्टोम् इत्यनेन शिखरसम्मेलने भागं गृहीतम् 1998. टोङ्ग् इत्यनेन किङ्ग्डाओ-नगरे त्रीणि भौतिककम्पनयः स्थापिताः । शाडोङ्ग-किङ्ग्डाओ-नगरयोः व्यावसायिकवातावरणे परिवर्तनं व्यक्तिगतरूपेण अनुभवित्वा सः शिखरसम्मेलने भागं ग्रहीतुं अपेक्षाभिः परिपूर्णः अस्ति, शाण्डोङ्ग्-नगरे निवेशं निरन्तरं कर्तुं च विश्वसिति
एस्ट्राजेनेका, यः शिखरसम्मेलने त्रयः वर्षाणि यावत् अनुबन्धं कृत्वा वर्षद्वये ७० कोटि अमेरिकी-डॉलर्-अधिकं निवेशं कृतवान्, सा शाण्डोङ्ग-नगरे निवेशं निरन्तरं कुर्वन् अस्ति, शाण्डोङ्ग-व्यापारवातावरणे परिवर्तनस्य विषये अपि आशावादी अस्ति तस्मिन् वर्षे अनुबन्धे हस्ताक्षरं कृतम्, तस्मिन् वर्षे भूमिः प्राप्ता, तस्मिन् वर्षे निर्माणानुज्ञापत्रं च प्राप्तम् २०२४ तमस्य वर्षस्य जुलैमासपर्यन्तं एस्ट्राजेनेका किङ्ग्डाओ-उत्पादन-आपूर्ति-आधार-कारखानम् व्यापक-मुख्यनिर्माण-पदे प्रविष्टः अस्ति, केचन कारखानानि च सीमां स्थापितानि सन्ति .अस्य वर्षस्य समाप्तेः पूर्वं सर्वेषां कारखानानां टोपीकरणं भविष्यति इति अपेक्षा अस्ति।
मीडिया इत्यनेन सह साक्षात्कारे वाङ्ग लेई इत्यनेन प्रशंसितं यत् यदा एस्ट्राजेनेका किङ्ग्डाओ-नगरे निवसति तदा आरभ्य "किङ्ग्डाओ-गतिः" कम्पनीयां कुशलसेवा अभवत् मन्त्रः ।
यथा शाण्डोङ्ग-प्रान्तीय-दल-समितेः मुख्य-जिम्मेदार-सहचराः अस्य शिखर-सम्मेलनस्य उद्घाटन-भाषणे अवदन्, शाण्डोङ्ग-नगरं विपण्य-उन्मुखं, कानूनी-अन्तर्राष्ट्रीय-प्रथम-श्रेणी-व्यापार-वातावरणं निर्माय निरन्तरं करिष्यति, बहुराष्ट्रीय-कम्पनीनां बहुमतस्य निवेशार्थं व्यापक-सेवाः प्रदास्यति | शाण्डोङ्ग्-नगरे, तथा च सर्वेभ्यः शाण्डोङ्ग-नगरे निवेशं कर्तुं अनुमतिं ददातु, यथार्थतया गृहमिव अनुभूयते तथा च मैत्री सुवर्णवत् सुवर्णा अस्ति।
शाण्डोङ्गः बहुराष्ट्रीयकम्पनीभिः सह चीनीयशैल्या आधुनिकीकरणे "नवावकाशान्" साझां कर्तुं कार्यं कुर्वन् अस्ति तथा च उच्चगुणवत्तायुक्तविकासाय "नवीनसंसाधनानाम्" संयुक्तरूपेण अन्वेषणं करोति।
पोस्टर न्यूजस्य संवाददाता शीन् झेण्डोङ्ग्, झाओ पेङ्गचेङ्ग्, डु होङ्गक्सियाओ इत्यनेन किङ्ग्डाओतः समाचारः कृतः
प्रतिवेदन/प्रतिक्रिया