समाचारं

युआन् लोङ्गपिङ्गस्य पौत्री अस्मिन् वर्षे चीनकृषिविश्वविद्यालये प्रवेशं प्राप्नोति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के चीनकृषिविश्वविद्यालये २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां उद्घाटनसमारोहः अभवत् । पत्रे उल्लेखितम् यत् चीनकृषिविश्वविद्यालयस्य अध्यक्षः सन किक्सिन् स्वभाषणे प्रकटितवान् यत् युआन् लॉङ्गपिङ्गस्य पौत्री अपि अस्मिन् वर्षे चीनकृषिविश्वविद्यालये आगता, २०२४ तमस्य वर्षस्य कक्षायाः नवीनशिक्षकाणां मध्ये एकः अस्ति।

सन किक्सिन् इत्यनेन उल्लेखितम् यत् चीनकृषिविश्वविद्यालयस्य ११९ वर्षीय-इतिहासस्य ९,५४३ नूतनाः छात्राः सर्वाधिकं नामाङ्कन-परिमाणं भवन्ति । २०२४ तमस्य वर्षस्य कक्षायां नूतनानां छात्राणां मध्ये बहवः मार्मिकाः कथाः सन्ति इति दृष्ट्वा वयं बहु प्रसन्नाः स्मः।छात्राः स्वप्नैः सह चीनकृषिविश्वविद्यालये आगतवन्तः, मातृभूमिं दृढं कर्तुं अध्ययनस्य स्वप्नं च कृत्वा विशेषतया, अत्र कतिपयानि युग्मानि सन्ति द्विजभगिन्यः भ्रातरश्च ये चीनकृषिविश्वविद्यालये एकत्र प्रवेशिताः आसन् , अद्यापि एकस्मिन् एव वर्गे। सः अवलोकितवान् यत् आयोजनस्थलं "कूल अण्डर द ग्रेन्" इति शब्दैः अलङ्कृतम् अस्ति, यत् "गणराज्यस्य पदकस्य" प्राप्तकर्ता विश्वे संकरतण्डुलानां पिता च युआन् लॉङ्गपिङ्गस्य स्वप्नद्वयेषु अन्यतमम् अस्ति युआन् लोङ्गपिङ्गमहोदयस्य स्वप्नद्वयं वर्तते : प्रथमः स्वप्नः तृणाधः शीतलतायाः आनन्दं लब्धुं उच्चतरं च तण्डुलानां उपजं अनुसृत्य द्वितीयं स्वप्नं संकरतण्डुलैः जगत् आच्छादयितुं; सम्प्रति सम्पूर्णं विश्वं आच्छादयन् संकरतण्डुलस्य स्वप्नः साकारः अभवत्, विश्वस्य ७० तः अधिकेषु देशेषु क्षेत्रेषु च संकरतण्डुलस्य परीक्षणं प्रचारं च कृतम् अस्ति, अनेकेषु आफ्रिकादेशेषु खाद्यसमस्यानां समाधानार्थं प्रमुखा वैज्ञानिकं प्रौद्योगिकी च उपलब्धिः अभवत् तथा दक्षिणपूर्व एशियायाः देशाः ।

सन किक्सिन् इत्यनेन अपि उक्तं यत् यदा वयं अस्मिन् वर्षे स्थले प्रवेशसूचनाः जारीकृतवन्तः तदा वयं छात्रान् पृष्टवन्तः यत् ते चीनकृषिविश्वविद्यालये किमर्थं आवेदनं कृतवन्तः। केचन छात्राः अवदन् यत् एतत् यतोहि ते मध्यविद्यालये पितामहस्य युआन् लॉन्पिङ्गस्य देशे विश्वे च योगदानस्य विषये ज्ञातवन्तः, अतः तेषां कृते पितामहः युआन् लॉन्पिंगः यत् मार्गं स्वीकृतवान् तस्य मार्गं अनुसृत्य यौवनस्य महतीं शक्तिं योगदानं दातव्यं यत् तस्य महती कायाकल्पस्य साक्षात्कारः करणीयः चीनीराष्ट्रम् ।

"तर्हि, अहं भवद्भिः सह किञ्चित् वार्ताम् साझां करोमि। युआन् लॉङ्गपिङ्गमहोदयस्य पौत्री अपि अस्मिन् वर्षे चीनकृषिविश्वविद्यालये आगता, सा च २०२४ तमस्य वर्षस्य कक्षायां अस्माकं नवीनशिक्षकाणां मध्ये एकः अस्ति, सन किक्सिन् इत्यस्य वचनं समाप्तुं पूर्वं तालीवादनस्य तरङ्गः अभवत्।

चीनकृषिविश्वविद्यालयस्य समाचारजालस्य अनुसारं तस्मिन् दिने सर्वे नवीनाः छात्राः प्रत्येकस्य महाविद्यालयस्य सांस्कृतिकशर्टं धारयित्वा व्यवस्थितरूपेण आसनानि गृहीतवन्तः। "तेजं प्राप्य पालं प्रस्थापयतु", "परिश्रमं कुरुत, मिशनं च गृहाण", "अहं 'कष्टं याच्य' इति हृदयेन स्वीकारं करोमि, राष्ट्रियकायाकल्पस्य यात्रायां च देशं सुदृढं करिष्यामि"... बैनराः नाराश्च आयोजनस्थले पङ्क्तिबद्धाः आसन्, वीरयुवकान् विस्फोटयन्ति स्म, नूतनानां छात्राणां नूतनजीवनयात्रायाः आरम्भं कुर्वन्ति स्म।

सन किक्सिन् इत्यस्य अन्तिमः सन्देशः आसीत् यत् सः आशास्ति यत् छात्राः “भावनाभिः सह अभिनवपीढी”, “महत्वाकांक्षायुक्ता अभिनवपीढी”, “दायित्वसमर्पणयुक्ता अभिनवपीढी”, “आत्मविश्वासयुक्ता” नवीनपीढी, “समर्पिता” च भविष्यन्ति ” generation. छात्राणां शैक्षणिकजीवनं सुखदं च सुखी जीवनं च कामयामि।