समाचारं

रूसीमाध्यमविश्लेषणम् : अमेरिकादेशस्य नूतनपरमाणुबम्बस्य प्रति रूसदेशः कथं प्रतिक्रियां दास्यति?

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन सितम्बरमासस्य प्रथमदिनाङ्के समाचारःरूसस्य "इज्वेस्टिया" इति जालपुटे अगस्तमासस्य ३१ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकादेशः एकस्य उन्नतपरमाणुबम्बस्य नमूनायाः परीक्षणं कुर्वन् अस्ति यस्य उपयोगः बहुउद्देश्ययुक्तैः युद्धविमानैः कर्तुं शक्यते अस्य उत्पादस्य परीक्षणं f-35a युद्धविमानेन कृतम् । अमेरिकीपरमाणुशस्त्रशस्त्रागारस्य क्षमतासु अन्तिमेषु वर्षेषु कथं परिवर्तनं जातम्? समुद्रस्य पारं यत् घटते तस्य प्रति रूसदेशः कथं प्रतिक्रियां ददाति ?

अस्मिन् सप्ताहे नूतनस्य अमेरिकीपरमाणुबम्बस्य b61-12 इत्यस्य परीक्षणस्य भिडियो सार्वजनिकमाध्यमेषु प्रादुर्भूतः। नेवाडा-नगरस्य प्रशिक्षणक्षेत्रे एफ-३५ए-युद्धविमानेन प्रथमवारं बम्बस्य वायुनिपातनं सम्पन्नम् । अवश्यं पातिताः बम्बाः परमाणुविस्फोटकयन्त्राणि विना वास्तविकबम्बाः आसन् । एतादृशाः क्रियाकलापाः बी६१-१२ इत्यस्य प्रक्षेपणवाहनस्य, वायुगतिकीशरीरस्य, नियन्त्रण-मार्गदर्शन-प्रणाल्याः च संयुक्तपरीक्षाः सन्ति ।

f-35a इत्येतत् कतिपयेषु युद्धक्षेत्रेषु b61-12 इत्यस्य प्राथमिकं वितरणवाहनं भवितुम् अर्हति, अर्थात् यदा तस्य उपयोगः सामरिकपरमाणुशस्त्ररूपेण भवति ।

२०२२ तमे वर्षे अस्य बम्बस्य परीक्षणं बी-२ए "फैन्टम्" इति सामरिकबम्बविमानस्य उपरि अभवत् ।

अमेरिकी-रणनीतिकपरमाणुबम्बाः नूतनरूपं प्राप्नुवन्ति

२०२३ तमे वर्षात् आरभ्य अमेरिकादेशः स्वस्य शस्त्रागारस्य पुरातनगोलाबारूदस्य स्थाने नूतनं बी६१-१२ इति विमानं स्थापयितुं आरभेत, यत्र महाद्वीपीययुरोपदेशः अपि अस्ति । समग्रतया नूतनानि गोलाबारूदानि अमेरिकीपरमाणुशस्त्रशस्त्रागारस्य क्षमतां महत्त्वपूर्णतया परिवर्तयन्ति ।

प्रथमं तु एतत् आद्यतः न निर्मितं, अपितु पूर्वं निर्मितस्य बी६१ परमाणुबम्बस्य उन्नतसंस्करणं भवति, यस्य अधिकतमं परिवर्तनशीलं उत्पादनं ५०,००० टन भवति यतो हि अमेरिकादेशे १९९० तमे वर्षात् आरभ्य नूतनाः उष्णपरमाणुशिरः न निर्मिताः, अतः नूतनबम्बेषु प्राचीनबम्बशिराणां उपयोगः भवति ।