समाचारं

अद्य फुटबॉलः : न्यूकास्ले युनाइटेड् बनाम टोटनहम् हॉटस्पर्, फियोरेंटिना विरुद्ध मोन्जा

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूकासल यूनाइटेड बनाम टोटनहम हॉटस्पर

न्यूकास्ले युनाइटेड् इत्यस्य हाले एव समाचाराः : १.न्यूकास्ले युनाइटेड् ४ वारं आङ्ग्ललीग् चॅम्पियनशिपं ६ वारं च एफए कपं जित्वा अस्ति । अस्मिन् दलेन चेल्सी-क्लबस्य लुईस्-हॉल-क्लबः, शेफील्ड्-युनाइटेड्-क्लबस्य ओसुला-क्लबः, नॉटिङ्घम्-वनस्य फ्राकोटिमोस्-क्लबः च अन्तर्ऋतुकाले हस्ताक्षरं कृतम् । बोर्नमाउथस्य केली माफीं दत्तवती। मर्फी युवादलेभ्यः अपि पदोन्नतः अभवत् । दलस्य स्थितिः वस्तुतः उत्तमः अस्ति । गृहे एव दलस्य उत्तमक्षमता अस्ति, विगत १० गृहक्रीडासु ७ विजयाः ३ सममूल्यताः च निरन्तरं स्कोरिंग् निर्वाहयितुं, विजयस्य सम्भावना च ७०% यावत् अधिका अस्ति परन्तु ज्ञातव्यं यत् एतत् दलं सप्ताहस्य मध्यभागे एव आङ्ग्ललीगकपस्य क्रीडां समाप्तवान् अस्ति तथा च शारीरिकभण्डारस्य दृष्ट्या निश्चितं हानिम् अस्ति

टोटनह्याम हॉटस्पर् इत्यस्य ताजाः समाचाराः : १.टोटनह्याम् इत्यनेन आङ्ग्ललीगचैम्पियनशिपं २ वारं, एफए कपं ८ वारं, लीगकपं ४ वारं च प्राप्तम् । अस्मिन् दलेन बोर्न्माउथ्-नगरस्य सोलान्के, लीड्स्-युनाइटेड्-क्लबतः आर्ची-ग्रे, बर्न्ले-नगरस्य ओडोबर्ट्, ड्जुर्गार्डेन्-नगरात् बर्ग्वाल् च अन्तर्ऋतुकाले हस्ताक्षरं कृतम् । लीगस्य अन्तिमपरिक्रमे तेषां गृहे एवरटनं ४-० इति स्कोरेन विजयः प्राप्तः, तेषां २ लीगपरिक्रमेषु १ विजयः १ बराबरी च अस्ति, येन तेषां स्कोरिंगस्य क्रमः निरन्तरं वर्तते। दलस्य अपराधः स्थिरः अस्ति, सर्वेषु स्पर्धासु विगतदशक्रीडासु क्रमशः गोलानि कृतवान्, तथा च औसतदक्षता प्रतिक्रीडायां २.६ गोलानि यावत् भवति परन्तु ज्ञातव्यं यत् गतपञ्चक्रीडासु सर्वेषु स्पर्धासु दलस्य रक्षा बहु दुर्बलतां प्राप्तवती अस्ति, केवलं एकं स्वच्छपत्रं धारयति, प्रतिक्रीडायां औसतेन १.८ गोलानि अपि स्वीकृतवती अपि च, दलस्य नूतनः सहायकः सोलङ्के अस्मिन् समये क्रीडितुं न शक्नोति।