समाचारं

गाजा-पट्ट्यां पोलियो-टीकाकरणस्य परिस्थितयः सृज्यन्ते इति हमास-सङ्घः तत्कालं युद्धविरामस्य आह्वानं करोति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) मीडिया कार्यालयेन ३१ अगस्त दिनाङ्के स्थानीयसमये एकं वक्तव्यं प्रकाशितं यत्,गाजा-पट्ट्यां आगामिनि पोलियो-टीकाकरण-अभियानस्य कृते सुरक्षित-वातावरणस्य आवश्यकता वर्तते |.

गाजा पट्टी (दत्तांश मानचित्र) २.

वक्तव्ये उक्तं यत्,गाजा-पट्ट्यां पोलियो-टीकाकरणस्य प्रथमचक्रं सितम्बर्-मासस्य प्रथमदिनाङ्कात् आरभ्यते ।तावत्पर्यन्तं गाजापट्टिकायाः ​​स्वास्थ्याधिकारिणः, डब्ल्यूएचओ, यूनिसेफ्, यूएनआरडब्ल्यूए, भागिनश्च १० वर्षाणाम् अधः ६४०,००० तः अधिकेभ्यः स्थानीयबालेभ्यः नूतनं मौखिकपोलियो प्रकारस्य २ टीकं प्रदास्यन्ति।

वक्तव्ये एतदपि उक्तं यत् गाजापट्टिकायाः ​​विविधसमुदायेषु, वीथिषु, शरणार्थीशिबिरेषु अन्येषु स्थानेषु टीकाकरणार्थं बहुसंख्याकाः कर्मचारीः गमिष्यन्ति।टीकाकरणं महत्त्वपूर्णं आवश्यकं च तत्क्षणं युद्धविरामस्य आवश्यकता वर्तते,टीकाकरणकार्यक्रमः सुचारुरूपेण सम्पन्नः भवतु इति सुनिश्चितं कुर्वन्तु, तत्सहकालं च सुनिश्चितं कुर्वन्तु यत् गाजापट्टिकायां बालकाः तेषां परिवाराः च टीकाकरणकेन्द्रेषु गत्वा जोखिमे न स्थापिताः भविष्यन्ति।

उपर्युक्तस्य वक्तव्यस्य प्रति इजरायल्-देशः अद्यापि प्रतिक्रियां न दत्तवान् ।