समाचारं

वैज्ञानिकसंशोधनसंसाधनाः "जीवितजल" इव भवन्तु तथा च वैज्ञानिकसंशोधनकर्मचारिणः सङ्गृह्य "वैज्ञानिकसंशोधनसंसाधनवसन्त" इति उपक्रमं प्रस्तावयन्तु

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड नेट मोमेंट न्यूज 31 अगस्त(सञ्चारकः वाङ्ग शियिंग्) स्रोततः प्रवाहितजलम् इव वैज्ञानिकसंशोधनसम्पदां कथं एकत्र आनयितुं शक्यते? अद्यैव चाङ्गशा विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य धातुसंशोधनसंस्थायाः निदेशकः लियू जिओचुन् इत्यनेन अस्य प्रश्नस्य उत्तरं दत्तम् यत् वैज्ञानिकसंशोधकानां कृते भेदं विना उद्घाटितं "वैज्ञानिकसंशोधनसंसाधनवसन्तं" निर्मायताम्, व्यापकं शक्तिशालीं च वैज्ञानिकसंशोधनसहकार्यपारिस्थितिकीतन्त्रं निर्मायताम् , तथा संयुक्तरूपेण अस्माकं देशे वैज्ञानिकसंशोधनसम्पदां उचितं आवंटनं प्रदातुं , युवानां वैज्ञानिकानां बौद्धिकसहकारि नवीनतायां योगदानं ददाति।

लियू क्षियाओचुन् इत्यस्य मतेन वैज्ञानिकसंशोधनसमुदाये डीनस्य वा प्रधानाध्यापकस्य वा वैज्ञानिकसंशोधनहार्डवेयरस्य सॉफ्टवेयरसंसाधनस्य च सम्पूर्णशृङ्खला न भवितुम् अर्हति "अतः क्षेत्रान्तरसहकार्यम् अत्यन्तं महत्त्वपूर्णम् अस्ति तथा च "वैज्ञानिकसंशोधनवसन्तस्य" मूलसंकल्पना विभिन्नेषु शोधक्षेत्रेषु वैज्ञानिकसंशोधनसम्पदां समतुल्य आदानप्रदानं भवति, यत् सृजनार्थं संयुक्तबलं निर्माति वृद्धिः भवति ।

२०२२ तमे वर्षे लियू क्षियाओचुन् इत्यनेन "उन्नतसामग्रीसंशोधनसंस्थायाः स्थापनायै १०० वैज्ञानिकान् एकीकृत्य" इति उपक्रमः आरब्धः । वर्तमान समये शेन्झेन् व्यावहारिकसंशोधनसंस्थानं सम्पन्नं जातम् अस्ति तथा च उद्यमानाम्, बाजारस्य आवश्यकतानां च संयोजनाय सहकारीसंशोधनं कर्तुं स्वस्य व्ययेन क्रीतानां प्रायः २ कोटियुआन् सम्पत्तिना सह उच्चस्तरीयं इलेक्ट्रॉनसूक्ष्मदर्शककेन्द्रं बहिः जगति उद्घाटितम् अस्ति

२०२४ तमे वर्षे लियू जिओचुन् इत्यनेन आक्सफोर्ड इन्स्ट्रुमेण्ट् इत्यनेन सह २४०,००० युआन् मूल्यस्य ईबीएसडी-दत्तांश-विशिष्ट-सॉफ्टवेयर-क्रॉस्कोर्ट्-क्रयणार्थं सहकार-सम्झौते हस्ताक्षरं कृतम्, "वैज्ञानिक-संशोधन-संसाधन-वसन्त"-सॉफ्टवेयर-साझेदारी-प्रकरणत्वेन, सहकारि-संशोधनार्थं व्यावसायिक-क्षेत्रेषु वैज्ञानिक-शोधकानां कृते उद्घाटितं भविष्यति it will be worth 100 million yuan.हार्डवेयरसाझेदारी इत्यस्य प्रकरणरूपेण उच्चस्तरीयमूलवैज्ञानिकसंशोधनकार्यस्य कार्यान्वयनस्य उत्पादनस्य च प्रवर्धनार्थं "वैज्ञानिकसंशोधनसंसाधनवसन्त"प्रणाल्यां पञ्च गोलाकारविचलन-सुधारितसंचरण-इलेक्ट्रॉनसूक्ष्मदर्शकाः समाविष्टाः सन्ति