समाचारं

हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य प्रथमछात्रावासात् त्रयः शिक्षाविदः बहिः गतवन्तः! भवन्तः कथं शीर्षस्थं छात्रं "दुष्टं" कुर्वन्ति ? प्रधानाध्यापकः प्रकटयति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्यस्य वर्षस्य आरम्भः अस्ति, युवानां ऊर्जस्विनां च नूतनानां मुखानाम् एकः समूहः भविष्यस्य अनन्तदृष्टिः, ज्ञानस्य इच्छा च सह विश्वविद्यालयपरिसरं प्रविष्टुं प्रवृत्तः अस्ति महाविद्यालयजीवनं कीदृशम् अस्ति ? महाविद्यालयस्य वर्षाणि कथं पश्चातापं विना व्यतीतव्याः? स्नातकपदवीं प्राप्त्वा भवान् कीदृशः व्यक्तिः भविष्यति ? हार्बिन् प्रौद्योगिकीसंस्थायाः अध्यक्षः चीनीयविज्ञान-अकादमीयाः शिक्षाविदः च हान जिएकै अस्मान् "राष्ट्रीयरक्षायाः सप्तपुत्रेषु" अन्यतमं हार्बिन्-प्रौद्योगिकी-संस्थायाः, एकं सशक्तं विज्ञान-इञ्जिनीयरिङ्ग-विद्यालयं प्रसिद्धं च एयरोस्पेस्-विद्यालयं प्रति नीतवान्, तथा च... युवाभिः सह साझां कृतवान् यत् कथं शीर्षप्रतिभाः भवितुम् अर्हन्ति ये प्रेरिताः उत्कृष्टतां च साधयन्ति।

एकस्मात् कक्ष्याः त्रयः शिक्षाविदः बहिः आगताः

अस्य छात्रावासस्य का माया ?

प्रतिवर्षं वयं वार्ताम् पश्यामः यत् छात्रावासस्य सर्वेषां छात्राणां गारण्टी अथवा स्नातकोत्तरविद्यालये प्रवेशः भवति। शो इत्यस्मिन् शीर्षशिक्षकाणां सीमा नूतनस्तरं प्रति उन्नता आसीत् हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यत्र डॉक्टरेट् छात्राणां कृते एकस्मिन् छात्रावासे वस्तुतः त्रयः शिक्षाविदः आसन्! तत्सत्यम् ! इदं "छत" प्रधानाध्यापकः हानः तस्य रूममेट् च अस्ति ।

प्राचार्यः हानः अवदत् यत् एकदा तस्य रूममेट्-सहकारिभिः सह इच्छा आसीत्, छात्रावासस्य सर्वे शिक्षाविदः भविष्यन्ति इति आशां कुर्वन्! अधुना, इच्छा साकारः भवति। अस्य शय्यागृहस्य कीदृशी माधुर्यशक्तिः अस्ति ? प्राचार्यः हानः अवदत् - "पारिस्थितिकीशास्त्रम् अतीव महत्त्वपूर्णम् अस्ति! सर्वेषां एकत्र प्रगतिम् कर्तुं प्रेरयितुं विद्यालये, वर्गे, छात्रावासस्य च उत्तमः पारिस्थितिकी भवितुमर्हति। शीर्षप्रतिभाः भवितुम् आत्मप्रेरणा अपि अतीव महत्त्वपूर्णा अस्ति। तत्कालं पश्चात् पश्यन् यदा त्रयः अस्माकं अध्ययनं कुर्वन्तः आसन्, इदं प्रतीयते स्म यत् सर्वेषां अनन्तशक्तिप्रयोगस्य क्षमता अस्ति” इति ।

"अभ्यस्तं कुरुत" बालकाः

हार्बिन् प्रौद्योगिकीसंस्था प्रसिद्धा अस्ति

अन्तरक्रियाशीलसत्रे "हार्बिन् प्रौद्योगिकीसंस्था स्वछात्रान् कथं लाडयति" इति एकः विडियो xiaosa इत्यस्मै आश्चर्यचकितः अभवत् - हार्बिन् प्रौद्योगिकीसंस्थायाः छात्राः माइनस ३० डिग्री सेल्सियस इत्यत्र उष्णगलियारे कक्षां प्रति लघु-आस्तीनानि धारयन्ति, १०० इण्डोर-अदालतानि "बैडमिण्टन" आनयन्ति freedom", and indoor skiing, ओलम्पिक-विजेतृभ्यः स्केटिङ्ग-क्रीडां शिक्षमाणः, अपि च विवाहे मम अल्मा-मेटर-तः कृत्रिमहीराणि अपि प्राप्तवान्!

हार्बिन् प्रौद्योगिकीसंस्था स्वछात्रान् किमर्थम् एवं लाडयति ? प्राचार्यः हानः प्रतिवदति यत् छात्राणां प्रति एषः "प्रेम" "कोडलिंग्" नास्ति सर्वं छात्रान् अधिकं आरामेन, सुखेन, निस्वार्थतया च अध्ययनं कर्तुं भवति। हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यत्र भवान् उत्तमं भोजनं कर्तुं मज्जितुं च शक्नोति, परन्तु यदि भवान् कठिनतया अध्ययनं न करोति तर्हि तत् कर्तुं न शक्नोति! इदं यथा मातापितरौ स्वसन्ततिषु “अभ्यस्तौ” भवन्ति!

"अविलक्षण" पटस्य एकः खण्डः

कियत् कर्तुं शक्नोषि ?

प्रधानाध्यापकः हानः "अविलक्षणस्य" ट्यूबलर-वस्त्रस्य एकं खण्डम् आनयत्, तस्य उपयोगितायाः कारणात् जिओ सा प्रेक्षकाः च स्तब्धाः अभवन् । क्षियाओसा इत्यस्य वस्त्रेण सह "यातना" कृत्वा प्रधानाध्यापकः हानः अधिकं दुःखितः अभवत् ।

एतत् निष्पद्यते यत् एतत् चन्द्रमृत्तिकायाः ​​खननार्थं प्रयुक्तं कोरपुटम् अस्ति यत् एतत् बहुलकतन्तुतः बुनितम् अस्ति, अतीव दृढं च भवति, दशसहस्राणि न्यूटन-तनावं च सहितुं शक्नोति हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य अस्य उच्चप्रौद्योगिक्याः अपि "एर्बिन्" इति लक्षणं भवति तस्य कार्यसिद्धान्तः किञ्चित् सॉसेजस्य सदृशः अस्ति यत् हार्बिन् जनाः प्रायः द्रव्यं ददति ।

एयरोस्पेस् स्तरस्य प्रवेशसूचना

किं त्वया दृष्टम् ?

यदा प्रवेशसूचना साधारणं कागदखण्डं न भवति, अपितु वायु-अन्तरिक्ष-स्तरीय-वैज्ञानिक-प्रौद्योगिकी-कला-खण्डं भवति तदा किं भवन्तः तत्क्षणमेव चयनं कृत्वा ताराणां समुद्रस्य च यात्रां कर्तुं प्रवृत्ताः इति अनुभविष्यन्ति वा? अस्मिन् वर्षे हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य प्रवेशसूचने न केवलं कागदखण्डः, अपितु भविष्यस्य प्रौद्योगिक्याः प्रकाशेन प्रकाशमानं टाइटेनियममिश्रधातुस्य “कुंजी” अपि आसीत् इयं साधारणधातुः न, अपितु उच्चबलं, न्यून/उच्चतापप्रतिरोधं, अन्तरिक्षयानेषु प्रयुक्ता च उत्तमस्थिरता चयुक्ता "अन्तरिक्षधातुः" अस्ति!

राष्ट्रपतिः हानः अवदत् यत् हार्बिन् प्रौद्योगिकीसंस्थायाः वर्षेषु प्रवेशसूचनासु उच्चप्रौद्योगिकीसामग्रीणां उपयोगः कृतः, टाइटेनियममिश्रधातुकुंजीभ्यः आरभ्य मंगलग्रहे अवतरितुं "सुपरकोटिङ्ग्स्" यावत्, अपि च सूचनायां प्रयोगशालायां उत्पादितानां हीराणां जडितानां प्रयोगः कृतः अस्ति कठोर-कोर-प्रौद्योगिकीशैली" शीर्ष विश्वविद्यालयानाम्!

आगामिवर्षं हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यत्र राष्ट्रपतिहानस्य ४०तमं वर्षं भविष्यति छात्रात् शिक्षकपर्यन्तं प्रधानाध्यापकपर्यन्तं सः मन्यते यत् “प्रधानाध्यापकः” एव सर्वाधिकं तनावपूर्णा भूमिका अस्ति। अद्यतनजगति वैज्ञानिकप्रौद्योगिकीनवाचारयोः श्रृङ्खलापरिवर्तनं जातम्, वैज्ञानिकप्रौद्योगिकीप्रतियोगिता च महाशक्तीनां मध्ये क्रीडायाः मुख्यं युद्धक्षेत्रं सीमा च अभवत् कथं शीर्ष नवीनप्रतिभानां संवर्धनं करणीयम् ये सृजनात्मकाः युद्धप्रवर्तकाः च सन्ति? एषः प्रश्नः विश्वविद्यालयस्य अध्यक्षैः उत्तरं दातव्यम्। सः सर्वेभ्यः युवाभ्यः उच्चाभिलाषान् स्थापयित्वा यत्र मातृभूमिः आवश्यकः तत्र तत्र गन्तुं आह्वयत्।

(स्रोतः सीसीटीवी न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया