समाचारं

जिक्रिप्टन इंटेलिजेण्ट् टेक्नोलॉजी इत्यस्य उपाध्यक्षः झू लिङ्गः : चेङ्गडु-बाजारस्य विषये आशावादीः जिक्रिप्टन-एक्स्-इत्यस्य उत्पादनं लॉन्ग्क्वैन्यी-आधारे भविष्यति

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं बहुवारं चेङ्गडुनगरं गतः। एकवर्षे यदा अहं यात्रासूचीं पश्यन् आसम् तदा प्रायः सर्वे निङ्गबो-चेङ्गडु-नगरयोः मध्ये गच्छन्ति स्म । चेङ्गडुनगरस्य लॉन्ग्क्वैन्यी-अड्डे जिक्रिप्टन् एक्स्-इत्यस्य उत्पादनं भवति
३० अगस्तदिनाङ्के उद्घाटितस्य २७ तमे चेङ्गडु-अन्तर्राष्ट्रीय-वाहन-प्रदर्शने जिक्रिप्टन्-इंटेलिजेण्ट्-प्रौद्योगिक्याः उपाध्यक्षः झू-लिंग्-इत्यनेन रेड-स्टार-न्यूज-संस्थायाः संवाददातृणा सह साक्षात्कारे उक्तं यत् जिक्रिप्टन्-नगरं चेङ्गडु-नगरस्य उपभोक्तृ-बाजारे विश्वासेन परिपूर्णम् अस्ति जिक्रिप्टनस्य अतिरिक्तं चेङ्गडुनगरे बहवः all ब्राण्ड्कारकम्पनयः एकत्रितुं इच्छन्ति, यत्र geely group, volvo च सन्ति, येषां चेङ्गडुनगरे बहूनां नूतनानां ऊर्जानियोजनानि सन्ति।”.
▲झू लिंग, जिक्रिप्टन इंटेलिजेंट टेक्नोलॉजी के उपाध्यक्ष
अस्य चेङ्गडु-वाहनप्रदर्शनस्य परिमाणं नूतनं उच्चतमं स्तरं प्राप्तवान् इति कथ्यते, यत्र १३० प्रदर्शककम्पनयः, १६०० तः अधिकाः वाहनाः च प्रदर्शिताः आसन्
झू लिङ्गः घटनास्थले संवाददातृभ्यः "अम्वे" कर्तुं आरब्धवान् अद्य जिक्रिप्टनः स्वस्य सर्वाणि मॉडल् चेङ्गडु-आटो-प्रदर्शने आनयत् आलीशान-पञ्च-सीट-एसयूवी-जिक्रिप्टन् 7x-इत्यनेन चेङ्गडु-नगरे विश्वे पदार्पणं कृतम् ।
▲jikrypton 7x चेङ्गडुनगरे वैश्विकं पदार्पणं पूर्वादेशं च प्रारभते
झू लिङ्गः चेङ्गडुनगरे जिक्रिप्टनस्य उपभोक्तृविपण्यस्य विषये अपि अतीव विश्वसिति, यतः सः मन्यते यत् चेङ्गडु सर्वदा जिक्रिप्टनस्य उत्तमविक्रययुक्तेषु क्षेत्रेषु अन्यतमः अस्ति सः तस्य पृष्ठतः कारणानि विश्लेषितवान् चेङ्गडु-नगरस्य विशालः उपभोक्तृसमूहः उपभोगक्षमता च अस्ति इति अतिरिक्तं जिक्री-कारस्य फैशन-बोधः चेङ्गडु-जनानाम् लक्षणानाम् अपि अनुरूपः अस्ति, ये जीवनं अवगच्छन्ति, जीवनस्य गुणवत्तां च अनुसृत्य भवन्ति chengdu for... विपण्यम् अतीव महत्त्वपूर्णम् अस्ति।
"चेङ्गडु-जनाः जीवनं बहु प्रेम्णा पश्यन्ति, तुल्यकालिकरूपेण उच्चगुणवत्तायुक्तं जीवनशैलीं च अनुसृत्य भवन्ति । एतत् जिक्रिप्टन्-उत्पादैः सह सम्यक् भवति, अतः चेङ्गडु-नगरे जिक्रिप्टन्-नगरस्य काराः उत्तमं विक्रीयन्ते" इति झू लिङ्गः अवदत्
वास्तविकस्थित्या न्याय्यं चेत् चेङ्गडु-नगरस्य कार-उत्साहिणः देशे महत्त्वपूर्णं स्थानं धारयन्ति । झू लिङ्ग इत्यनेन प्रकटितं यत् जी क्रिप्टोन् दक्षिणपश्चिमक्षेत्रे विशेषतः चेङ्गडु-नगरे सवारसमूहस्य विकासाय क्रियाकलापानाम् आयोजनं निरन्तरं करिष्यति “वयं सवारैः सह अधिकं संवादं करिष्यामः, चेङ्गडु-नगरं च सिचुआन्-नगरस्य दक्षिणपश्चिमे च सर्वेषां सवारानाम् अपि धन्यवादं दातुम् इच्छामः regions for their support to ji krypton,” इति झू लिङ्गः क्रिप्टनस्य समर्थनं साहाय्यं च प्रकाशितवान् ।”
चेङ्गडुनगरस्य जिक्रिप्टनस्य भविष्यस्य विकासं कथं पश्यति? झू लिङ्ग इत्यनेन उक्तं यत् सम्प्रति जिक्रिप्टनस्य अनुसंधानविकासकेन्द्राणि मुख्यतया निङ्गबो, हाङ्गझौ इत्यादिषु स्थानेषु स्थितानि सन्ति, यदा तु जिक्रिप्टनस्य वाहननिर्माणकेन्द्रं निर्माणकेन्द्राणि च मुख्यतया चेङ्गडु, निङ्गबो इत्यादिषु स्थानेषु स्थितानि सन्ति अपस्ट्रीम-डाउनस्ट्रीम-उद्योगैः सह सहकार्यं कर्तुं जिक्रिप्टन् सिचुआन्-चोङ्गकिङ्ग्-क्षेत्रेषु अपि वाहन-उपकरणं स्थापयति, यथा आसनानि, प्लास्टिक-भागाः, आन्तरिक-सज्जा इत्यादयः, चेङ्गडु-नगरस्य स्थानीय-आपूर्तिकर्तृभिः सह अतीव उत्तमः सहकारी-सम्बन्धः अस्ति
झू लिङ्ग इत्यनेन बोधितं यत् लॉन्ग्क्वैन्यी इत्यस्य वर्तमानः वाहननिर्माणसंयंत्रः अतीव विशालः अस्ति, तथा च विश्वे निर्यातिताः सर्वे क्रिप्टन् एक्स् लोङ्ग्क्वैन्यीनगरे एव उत्पाद्यन्ते यतः विदेशेषु विक्रेतारः आपूर्तिकर्ताः च प्रायः चेङ्गडु लॉन्ग्क्वैन्यी-नगरं गन्तुं आकृष्टाः भवन्ति
गतवर्षे jikrypton इत्यस्य प्रथमा विद्युत् suv चेङ्गडुनगरे विमोचिता, यत् चेङ्गडुनगरस्य वाहन-उद्योगे नवीन-ऊर्जा-वाहन-माडलं अधिकं समृद्धं कृतवान्, स्थानीय-वाहन-उद्योग-शृङ्खलायाः आपूर्ति-शृङ्खलायाः च विकासं प्रवर्धितवान्, मुख्य-उद्यमेषु अग्रणीं प्रदर्शनात्मकां च भूमिकां निर्वहति स्म सम्पूर्णं वाहनशृङ्खलां, तथा च समग्रं स्मार्टविद्युत्वाहनउद्योगं उन्नयनं मुक्तसहकार्यं च कृतवान्।
"जिक्रिप्टनस्य उत्पादानाम् सम्प्रति विदेशेषु उत्तमप्रतिष्ठा अस्ति। मूलतः जिक्रिप्टन् सर्वेषु देशेषु क्षेत्रेषु च उच्चस्तरीयः ब्राण्ड् अस्ति। मध्य एशियायां दक्षिणपूर्व एशियायां च मूल्यं समानप्रतिस्पर्धात्मकानां उत्पादानाम् अपेक्षया अधिकं भवति। भविष्ये जिक्रिप्टन् इत्यस्य मूल्यं भविष्यति विदेशेषु उत्पादानाम् प्रक्षेपणं निरन्तरं कुर्वन्ति "जिक्रिप्टन् 7x आगामिवर्षे विदेशेषु विपण्येषु अपि निर्यातः भविष्यति" इति झू लिङ्गः अवदत्।
रेड स्टार न्यूजस्य संवाददाता चाङ्गजुआन् इत्यस्य छायाचित्रप्रतिवेदनम्
क्रमेण सम्पादयतु
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया