समाचारं

शाण्डोङ्ग मोबाईल रिझाओ लांशान शाखायाः प्रान्तस्य शरदऋतौ प्रमुखपरियोजनानिर्माणस्य उच्चगुणवत्तायुक्तविकासः स्थले प्रचारसभा सुनिश्चित्य सर्वप्रयत्नः कृतः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dazhong.com इति वृत्तपत्रस्य संवाददाता liu hongjun rizhao इत्यस्मात् वृत्तान्तं ददाति
31 अगस्त 2024 दिनाङ्के प्रान्तस्य शरदऋतुस्य उच्चगुणवत्तायुक्तस्य विकासस्य प्रमुखपरियोजनायाः निर्माणस्य स्थले प्रचारसभा विडियोसंयोजनस्य माध्यमेन आयोजिता रिझाओ सिटी शाखास्थलं बाओहुआ न्यू मटेरियल्स् 4× इत्यत्र स्थितम् आसीत् ७००,००० टन/वर्षं निरन्तरं गैल्वेनाइजिंग उत्पादनरेखा परियोजनास्थलम्। शाखास्थलेषु विडियो कनेक्शन्, वायरलेस् नेटवर्क् इत्यादीनां संचारसमर्थनकार्यस्य उत्तरदायित्वं लन्शन् मोबाईलस्य अस्ति ।
1. महत् महत्त्वं दत्त्वा शीघ्रं प्रतिक्रियां ददातु
प्रान्तस्य शरदऋतुस्य उच्चगुणवत्तायुक्तविकासस्य प्रमुखपरियोजनानिर्माणस्य स्थले प्रचारसभायाः संचारसमर्थनकार्यं प्राप्तस्य अनन्तरं लानशान् मोबाईल इत्यनेन तत्क्षणमेव कम्पनीनेतृभिः नेतृत्वे विशेषसमर्थनदलस्य स्थापना कृता यत् तेन शीघ्रं प्रतिक्रियां दत्त्वा प्रासंगिकविभागेभ्यः विविधकार्यव्यवस्थाः कार्यान्विताः। विस्तृतसमर्थनयोजनां विकसितुं, समर्थनकार्यस्य क्रमबद्धप्रगतिः सुनिश्चित्य कार्याणां, समयनोड्स्, उत्तरदायीव्यक्तिनां च विभाजनं स्पष्टीकरोतु।
2. वैज्ञानिक योजना एवं सावधानीपूर्वक संगठन
भूमिपूजनसमारोहस्य विशिष्टापेक्षानुसारं स्थलगतस्थित्या च वैज्ञानिकनियोजनं सावधानीपूर्वकं संगठनं च कुर्वन्तु। अस्मिन् संजालकवरेजस्य, संकेतस्य गुणवत्तायाः, आँकडास्थापनस्य गतिः इत्यादीनां व्यापकं मूल्याङ्कनं अनुकूलनं च अन्तर्भवति । तस्मिन् एव काले स्थलस्थसञ्चारजालस्य स्थिरतां विश्वसनीयतां च सुनिश्चित्य परितः आधारस्थानकानां विस्तारः उन्नयनं च भविष्यति।
3. उन्नतप्रौद्योगिकी तथा सम्पूर्ण उपकरण
अस्य उन्नतप्रौद्योगिक्याः उपकरणानां च पूर्णं लाभं गृहाण। यथा, आपत्कालीनसञ्चारवाहनानां परिनियोजनेन, वायरलेस्-जालस्य अनुकूलनं कृत्वा, द्वय-मार्ग-प्रवेशः अन्ये तान्त्रिक-उपायान् च स्वीकृत्य, स्थले संजाल-कवरेजः, संकेत-गुणवत्ता च सुधरति तस्मिन् एव काले विभिन्नजालसूचकानाम् सामान्यसञ्चालनं सुनिश्चित्य स्थलस्थजालसाधनानाम् वास्तविकसमयनिरीक्षणं त्रुटिनिवारणं च क्रियते।
4. सहकार्यं कृत्वा संयुक्तरूपेण सुनिश्चितं कुर्वन्तु
संचारप्रतिश्रुतिप्रक्रियायां वयं सर्वकारीयविभागैः, रेडियो-दूरदर्शनसंस्थाभिः, माध्यमैः अन्यैः पक्षैः च सह सक्रियरूपेण सहकार्यं कुर्मः । सूचनासाझेदारी, संसाधनपूरकीकरणं, संयुक्तअभ्यासं च माध्यमेन समग्रसमर्थनक्षमतासु आपत्कालीनप्रतिक्रियावेगं च सुधारयितुम्।
5. वास्तविकसमयनिरीक्षणं त्वरितनिष्कासनं च
भूमिपूजनसमारोहे वास्तविकसमयनिरीक्षणस्य, स्थले कर्तव्यस्य च विशेषकर्मचारिणां व्यवस्था भविष्यति। जालस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दत्तव्यं यदा असामान्यताः अथवा आपत्कालः आविष्कृतः भवति तदा आपत्कालीनयोजनानि प्रारब्धाः भविष्यन्ति, संचारजालस्य सुचारुप्रवाहः, क्रियाकलापानाम् सुचारुप्रगतिः च सुनिश्चित्य शीघ्रमेव निबद्धाः भविष्यन्ति।
6. विलक्षणं परिणामं मान्यता च
वैज्ञानिक-कुशल-समर्थन-उपायानां श्रृङ्खलायाः माध्यमेन प्रान्तस्य शरद-ऋतु-उच्च-गुणवत्ता-विकास-प्रमुख-परियोजना-निर्माण-स्थल-प्रवर्धन-सभायां संचार-समर्थन-कार्यस्य उल्लेखनीय-परिणामान् प्राप्तवान् आयोजनस्थले जालकवरेजः व्यापकः आसीत्, संकेतस्य गुणवत्ता उच्चा आसीत्, आँकडाप्रसारणवेगः च द्रुतगतिः आसीत्, येन आयोजनस्य सुचारुप्रगतेः दृढं गारण्टी प्रदत्ता तस्मिन् एव काले चाइना मोबाईलस्य व्यावसायिकक्षमता, कुशलनिष्पादनं च सर्वकारीयविभागैः, मीडिया, स्थलस्थकर्मचारिभिः च अत्यन्तं स्वीकृतम् अस्ति
प्रतिवेदन/प्रतिक्रिया