समाचारं

अविटा ०७ चेङ्गडु ऑटो शो इत्यस्मिन् विश्वे पदार्पणं करोति अथवा सेप्टेम्बरमासे प्रारम्भं कर्तुं शक्नोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के अविटा ब्राण्ड् इत्यस्य तृतीयः मॉडल् अविटा ०७ इत्यनेन आधिकारिकतया चेङ्गडु-वाहनप्रदर्शने विश्वे पदार्पणं कृतम्, ततः परं ५,००० आरएमबी-निक्षेपात् २००० आरएमबी-रूप्यकाणां निक्षेपः कटयितुं शक्यते . अविटा ब्राण्डस्य प्रथमस्य शुद्धविद्युत् श्रेणी-विस्तारितस्य द्वय-शक्ति-प्रतिरूपस्य रूपेण, अविटा ०७ स्मार्ट-नगरीय-विलासिता-एसयूवी-रूपेण स्थिता अस्ति, यत्र भविष्यस्य सौन्दर्यशास्त्रे आधारितं मूल-डिजाइनं, नगरीय-विलासिता-प्रथम-श्रेणी-केबिनम्, ताइहाङ्ग-बुद्धिमान् नियन्त्रण-चेसिस्, हुवावे-इत्यस्य प्रमुखा बुद्धिः, कुन्लुन् बुद्धिमान् श्रेणी विस्तारः इत्यादि समानस्तरस्य प्रौद्योगिकीम् उत्पादक्षमतां च अतिक्रम्य, नगरीयविलासिता-एसयूवी-वाहनानां कृते नूतनं मानदण्डं निर्माय।

अविता प्रौद्योगिक्याः अध्यक्षः चेन् ज़ुओ महोदयः अवदत् यत् "अविता ०७ अतीव नगरीयसौन्दर्यशास्त्रयुक्ता एसयूवी अस्ति। अविता इत्यस्य सुसंगतं विलासिताम् भविष्यस्य च भावः धारयन् अपि एतत् वाहनस्य उपयोगस्य अधिकविविधपरिधिं पूरयितुं शक्नोति। परिदृश्यस्य आवश्यकताः" इति।

नूतनं डिजाइनं नूतनम् अनुभवं सृजति

अविटा ०७ इत्यस्य अक्षदीर्घतानुपातः ०.६१८, विस्तार-उच्चतायाः अनुपातः १.२३, चक्र-उच्चतायाः अनुपातः ०.४८ च अस्ति, यत् वाहन-उद्योगे शीर्ष-स्तरीयं "नव-शिरः-शरीरं" मुद्रां दर्शयति अविता इत्यस्य "भविष्यवादी" डिजाइनस्य आकर्षणं सुसंगतं भवति, यत्र परिवारशैल्या निलम्बितशरीरस्य डिजाइनः भविष्यस्य तश्तरी-पक्षस्य अग्रमुखः, अत्यन्तं ज्ञातुं शक्याः पूर्ण-एलईडी-स्टार-यात्रा-शैल्याः वक्रता-हेडलाइट्स्, उच्च-परिभाषा-इलेक्ट्रॉनिक-पृष्ठीय-साइट्-चक्षुषः च, एकः परिपूर्णः संलयनः च अस्ति डिजाइनस्य प्रौद्योगिक्याः च।

रङ्गस्य दृष्ट्या अविटा ०७ पञ्च प्राकृतिकरूपेण प्रेरिताः काररङ्गविकल्पाः प्रदाति: ग्रेवल ब्लैक, ली व्हाइट्, स्लेट ग्रे, क्रिस्टल ग्रीन, तथा च स्टार पर्पल इत्येतत् अद्भुतं रूपं आनेतुं ८ लेपानां जटिलप्रक्रियायाः उपयोगं करोति gloss इत्येतत् "मूलकारवस्त्रस्य" स्तरेन सह आगच्छति इव अनुभूयते यदा कारस्य विषयः आगच्छति।

केबिन् विलासपूर्णं आरामदायकं च अस्ति

अविटा ०७ इत्यस्य केबिन-डिजाइन-अवधारणा विश्वस्य शीर्ष-विलासिता-प्रथम-श्रेणी-केबिन-तः प्राप्ता अस्ति, भवेत् तत् वर्ण-मेलनम्, विन्यासः, अथवा श्रव्य-दृश्य-वातावरणस्य निर्माणम्, सर्वत्र प्रथम-श्रेणीयाः अनुभवः अस्ति

द्वयवर्णसंयोजनस्य उच्चस्तरीयः भावः शीर्षविमानसेवासु प्रथमश्रेणीयाः केबिनानां सङ्गतिः अस्ति श्वेतस्य भूरेण च "विपरीतता" डिजाइनः गतिशीलः परिष्कृतः च भवति पुटम् । यत् किमपि भवन्तः पश्यन्ति, स्पृशन्ति च तत् सर्वं शैल्या, रसेन च परिपूर्णम् अस्ति।

अविटा ०७ इत्यस्य वर्गे २९४० मि.मी. पृष्ठासनानि अधः कृत्वा सेकेण्ड्-मात्रेषु ३-वर्गमीटर्-शय्याकक्षे परिणमयितुं शक्यन्ते, येन भवन्तः समतलं शयनं कृत्वा उपविष्टुं शक्नुवन्ति, अतः भवन्तः अन्तरिक्षस्य पूर्णं नियन्त्रणं कुर्वन्ति

अद्वितीयं डिजिटल आवरणं काकपिट्, अग्रपङ्क्तौ मानक-द्विगुण-शून्य-गुरुत्वाकर्षण-आसनेषु शयनं कुर्वन्ति, तथा च चतुर्भिः पटलैः सह होङ्गमेङ्ग-प्रौद्योगिकी-पारिस्थितिकीतन्त्रस्य परितः पश्यन् विसर्जनात्मकः अनुभवः भवति अस्य वर्गस्य एकमात्रः एकीकृतः भेदकः असीम-दूरस्थपर्दे दृष्टिगोचरः भवति, तथा च you can listen to 7.1.4 25-चैनल ब्रिटिश ट्रेजर ऑडियो, huawei इत्यस्य elite sound स्थानिक ऑडियो इत्यनेन सह संयुक्तः, संगीतसङ्गीतभवनस्य तुलनीयः निजीः श्रव्य-दृश्य-अनुभवः अस्ति feel the 10 square meters of soft upholstery, vegetable-tanned कारमध्ये nappa चर्म तथा त्वचा-अनुकूल-साबर-छत, 1.1 वर्गमीटर्-सहितं विस्तृत-दृश्य-वितान + विद्युत्-सूर्य-छाया सुनिश्चितं करोति यत् ग्रीष्मकाले सूर्यस्य विषये चिन्ता न कर्तव्या, तथा च भवान् गोपनीयतायां झपकी ग्रहीतुं शक्नोति दृष्टि-श्रवण-स्पर्शयोः सर्वेभ्यः पक्षेभ्यः कार-चालन-अनुभवं भोक्तुं शक्नोति ।

ताइहाङ्ग इंटेलिजेण्ट् कण्ट्रोल् चेसिस् चालयितुं श्रेयस्करम् अस्ति

avita 07 "taihang intelligent control chassis" इत्यनेन सुसज्जितम् अस्ति, यत् इंटेलिजेण्ट् ड्राइविंग् डोमेन्, चेसिस् डोमेन् तथा पावर डोमेन् इत्येतत् उद्घाटयितुं शीर्षस्तरीयं हार्डवेयर विन्यासं स्वविकसितं सॉफ्टवेयर एल्गोरिदम् च स्वीकुर्वति, क्रॉस्-डोमेन् एकीकरणेन अविटा 07 चालयितुं उत्तमं भवति, अधिकं आरामदायकं अधिकं सुरक्षितं च।

हार्डवेयरस्य दृष्ट्या ताइहाङ्ग इंटेलिजेण्ट् कण्ट्रोल् चेसिस् अग्रे डबल विशबोन्स् तथा एच्-आर्म रियर मल्टी-लिङ्क् स्वतन्त्रनिलम्बनस्य उपयोगं करोति, ययोः द्वयोः अपि अधिकशक्तियुक्तानि एल्युमिनियम मिश्रधातुसामग्रीणां उपयोगः भवति, येन अनस्प्रङ्ग् द्रव्यमानं महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते हाइड्रोलिक बुशिंग प्रौद्योगिकी, या स्ववर्गे दुर्लभा अस्ति, निलम्बनं शरीरं च संयोजयति स्पन्दन-संवेदनशील-बिन्दुषु प्रयुक्ता भवति, यत् मार्गे उबड़-खाबड-स्पन्दनानि उत्तमरीत्या पृथक् कर्तुं शक्नोति तथा च सवारी-वाहन-आरामस्य महतीं सुधारं कर्तुं शक्नोति, तथा च संचालन-प्रदर्शनं सुनिश्चितं करोति अविटा ०७ इत्यस्य अग्रे केबिनः पृष्ठस्य च तलः एकीकृतं डाई-कास्टिंग् प्रक्रियां स्वीकुर्वति, यत् न केवलं वजनं न्यूनीकरोति अपितु मरोड़-कठोरता ४७%, मोचन-कठोरता ३६% च वर्धयति उच्चतम-अन्तर्राष्ट्रीय-मानक-एल्क्-परीक्षण-स्थितौ अविता ०७ इत्यस्य एल्क्-परीक्षा-अङ्कः ८२कि.मी./घण्टां अतिक्रान्तवान् ।

हार्डवेयरस्य आधारेण अविटा 07 इत्यनेन सक्रियसमायोजनविन्यासानां संख्या, बुद्धिमान् वायुनिलम्बनम् + सीडीसी गतिशीलनिलम्बननिक्षेपणनियन्त्रणं, तथैव कॉन्टिनेन्टलस्य द्वितीयपीढीयाः ब्रेक-बाय-तार-प्रणाली च reps-गति-इलेक्ट्रॉनिक-स्टीयरिंग्-इत्येतत् अपि योजितम् अस्ति एकः यथार्थतः बुद्धिमान् सक्रियः चेसिसः। इदं स्वयमेव चिन्तयितुं समायोजितुं च शक्नोति, अविटा 07 इत्यस्मै आगामिमार्गस्य स्थितिं पूर्वानुमानं कर्तुं क्षमताम् अयच्छति तथा च वाहनचालनस्य आरामस्य उन्नयनार्थं पूर्वमेव गतिशीलरूपेण समायोजितुं शक्नोति।

अविटा 07 इत्यस्मिन् चेसिस् बुद्धिमान् नियन्त्रणप्रौद्योगिकयः सन्ति, यथा igvc बुद्धिमान् घुमाव सदिश नियन्त्रणप्रणाली, istc बुद्धिमान् स्टीयरिंग टॉर्क नियन्त्रण प्रणाली, जादू कालीन निलम्बन कार्यम्, cst 2.0 पूर्णदृश्य आराम ब्रेकिंग प्रणाली, द्वय-मोटर बुद्धिमान् सहायतायुक्ता यू-मोड़, making avita 07 vita 07 यथार्थतया एकं कारं जातम् यत् चालयितुं श्रेष्ठं, अधिकं आरामदायकं सुरक्षितं च अस्ति।

सीएचएन इत्यस्य सामरिकप्रगतेः प्रथमं प्रतिरूपम्

chn रणनीतिक उन्नतिषु प्रथमस्य मॉडलस्य रूपेण, avita 07 changan automobile, huawei, तथा catl इत्येतयोः सशक्ततमं नवीनतमं च संसाधनं प्रौद्योगिकीश्च एकत्र आनयति: kunlun intelligent range extender, taihang intelligent control chassis, and 5g smart factory hongmeng smart cockpit;catl इत्यस्य shenxing 4c सुपर-चार्जिंग बैटरी तथा shenxing super hybrid बैटरी, avita 07 इत्यस्य वर्गे अग्रणी नगरीयविलासिता suv भवितुं साहाय्यं करोति

अविटा ०७ अग्रणी-पीढीयाः कुन्लुन्-परिधि-विस्तार-प्रणाल्याः सुसज्जितः अस्ति, यत् विस्तारित-परिधि-शक्तेः नूतनं मानकं निर्धारयति । अस्य विश्वस्य २० शक्तिशालिनः प्रौद्योगिकीः सन्ति, येन स्ववर्गे सर्वोच्चतापदक्षतापरिधिविस्तारः, स्ववर्गे न्यूनतमः फीड्-इन्धन-उपभोगः, अस्य वर्गे दीर्घतमं शुद्धविद्युत्-बैटरी-जीवनं, तस्य वर्गे सर्वाधिकं सशक्तं शक्ति-प्रदर्शनं, तथा च best system quietness in its class, bringing users इदं पीढी-अग्रणी बुद्धिमान् श्रेणीविस्तार-अनुभवेन सह आगच्छति, यथार्थतया बुद्धिमान्-परिधि-विस्तारस्य नूतन-युगे श्रेणी-विस्तार-प्रौद्योगिकीम् उन्नयनं करोति

पूर्वविक्रयः आरएमबी ५,००० निक्षेपार्थं २००० आरएमबी-रूप्यकाणां भुक्तिं कृत्वा आरभ्यते

३० अगस्तदिनाङ्के अविटा ०७ आधिकारिकतया पूर्वविक्रयणं आरब्धवान् अतः परं ५,००० युआन् निक्षेपात् २००० युआन् इत्यस्य अभिप्रायनिक्षेपं कटयितुं शक्यते । अविटा 07 नवीन ऊर्जा मध्यस्तरीयविलासिता एसयूवी मूल्यस्य आज्ञाकारी ऊर्ध्वतां धारयति यस्य पञ्च प्रमुखाः लाभाः सन्ति: सौन्दर्यस्य छतम्, विलासिता छत, स्मार्ट ड्राइविंग छत, चेसिस छत, विस्तारित श्रेणी छत च। योजनायाः अनुसारं उपयोक्तृणां विविधानां पूर्णपरिदृश्यानां च वाहनानां आवश्यकतानां पूर्तये अविटा ०७ शुद्धविद्युत्-विस्तारित-परिधि-द्वयवाहनानां आधिकारिकरूपेण सितम्बरमासे प्रारम्भः भविष्यति

नवीनपरिधिभिः नूतनविन्यासैः च, अविटा ०७ द्वयशक्तियुक्तस्य मॉडलस्य विमोचनेन सह, अविटा ब्राण्ड् वैश्विकप्रयोक्तृभ्यः नूतनविलासितां अधिकविविधविकल्पान् च आनयिष्यति, चीनदेशे नूतनविलासितामापदण्डं निर्धारयिष्यति, अधिकमाडलं च आनयिष्यति, अग्रे ब्राण्ड्-विक्रय-वृद्ध्यर्थं शीघ्रं चैनलं उद्घाटयति।