समाचारं

चेङ्गडु-वाहनप्रदर्शने नूतनं ब्लू-पर्वतं पश्यन्तु, आदर्श-एल८-इत्यनेन सह स्पर्धां कुर्वन्तु यत् षड्-सीटर-एसयूवी-इत्येतत् कः उत्तमः अस्ति?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

300,000-वर्गस्य षड्-सीटर-एसयूवी विगतपञ्चवर्षेषु द्रुततरं वर्धमानेषु घरेलु-वाहन-विपण्य-खण्डेषु अन्यतमम् अस्ति यत् वयं प्रायः डैडी-काराः इति वदामः तत् कार-कम्पनीनां विक्रये नूतनं उष्णस्थानं जातम् | आदर्श l8 अनेकेषां जनानां कृते अस्ति, मम धारणानुसारं, एतत् बृहत् षड्-सीटर-एसयूवी-इत्यस्य प्रथम-परिचय-माडलम् अस्ति, यत् आदर्श-इत्यस्य कृते उच्च-विक्रयणं कृतवान् तथापि, वाहन-उद्योगे बहवः जनानां दृष्टौ आदर्श-एल-८ अस्ति न तु सर्वाधिकं आदर्शः विकल्पः यतः तस्य दोषाः सन्ति! के विशिष्टाः पक्षाः लुप्ताः सन्ति ? अद्य वयं चेङ्गडु-वाहनप्रदर्शने आगताः सद्यः लोकप्रियस्य वेइ-ब्राण्ड्-नव-नील-पर्वतस्य निरीक्षणार्थं सन्दर्भरूपेण, वयं मिलित्वा अन्वेषयामः, सर्वोत्तमः “बृहत् षड्-सीटर-एसयूवी” कीदृशः भवितुम् अर्हति ?

ग्रेट् वाल मोटर्स् इत्यत्र आगत्य नूतनः ब्लू माउण्टेन् बूथ् सी इति रूपेण बहूनां उपभोक्तृणां आकर्षणं कृतवान्, अनेके विदेशीयमित्राः चेक-इनं कर्तुं, छायाचित्रं ग्रहीतुं च स्थगितवन्तः । नवीनस्य नीलपर्वतस्य काङ्गलाङ्ग ब्लू वर्णयोजना प्रौद्योगिक्या परिपूर्णा अस्ति यत् एतत् तरङ्गानाम् सूर्यप्रकाशस्य च अपवर्तनस्य कारणेन उत्पन्नं प्राकृतिकं सौन्दर्यं आकर्षयति, येन तत्क्षणमेव वाहनस्य उच्चस्तरीयं भावः वर्धते। अन्तं स्थायित्वं च। नूतनेन नीलपर्वतेन तस्य सौन्दर्यशास्त्रं "प्रकाशितम्" इति वक्तव्यम् ।

आदर्शानां विषये प्रथमं वयं चिन्तयामः यत् रेफ्रिजरेटर्, वर्णटीवी, बृहत् सोफा च परन्तु वास्तविकः अनुभवः कः इति मम भयम् अस्ति। अस्मिन् विषये नूतनः नीलपर्वतः पूर्णतया रेफ्रिजरेटर्, रङ्गटीवी, सोफा इत्यादिभिः विलासपूर्णविन्यासैः सुसज्जितः अस्ति, समग्रगुणवत्ता अपि अधिका अस्ति

वस्तुतः li auto इत्यस्य शीतलकं केवलं “incubator” इति वक्तुं शक्यते । उष्णग्रीष्मकाले परिवारः हिमघटैः सह शीतपेयस्य आनन्दं प्राप्तुम् इच्छति, परन्तु एषा इच्छा साकारं कर्तुं कठिनं यतः तस्य न्यूनतमं तापमानं केवलं ० डिग्रीपर्यन्तं प्राप्तुं शक्नोति तथा च तस्य वास्तविकं हिमीकरणकार्यस्य अभावः भवति तस्य विपरीतम्, नूतनः ब्लू माउण्टन् रेफ्रिजरेटरः सच्चिदानन्देन हिमीकरणकार्येण सुसज्जितः अस्ति, न्यूनतमं तापमानं न्यूनतमं ६ डिग्रीपर्यन्तं प्राप्तुं शक्नोति, तथा च हिमीकरणस्य, शीतकरणस्य, संरक्षणस्य, तापनस्य च चत्वारि प्रकाराणि सन्ति ग्रीष्मकाले शीतलं शीतलं च भवितुम् अर्हति, शिशिरे उदरं उष्णं पोषयितुं च शक्नोति ।

कल्पयतु यत् यदा भवन्तः उष्णदिने बहिः गच्छन्ति तदा भवन्तः गृहे शीतलकात् किञ्चित् आइसक्रीमम् आदाय प्रत्यक्षतया तस्मिन् स्थापयितुं शक्नुवन्ति यत् भवन्तः तत् कदापि मार्गे क्रेतुं स्थानं अन्वेष्टुं शक्नुवन्ति तथा कुत्रापि ! भवन्तः सामान्यतया सुपरमार्केट्-मध्ये क्रियमाणानि जमेन-डम्पलिंग्-आदि-शीघ्र-जम-भोजनानि तस्मिन् स्थापयितुं शक्नुवन्ति, तथा च ग्रीष्मकाले तेषां द्रवणस्य चिन्ता न कर्तुं शक्नुवन्ति यदा भवन्तः तान् प्रत्यक्षतया शीतलकस्य अन्तः स्थापयितुं शक्नुवन्ति, तथा सम्यक् चालयितुं शक्यन्ते, यत् आदर्शात् अधिकं व्यावहारिकम् अस्ति।

तदतिरिक्तं बहवः पुरातनकारस्वामिनः अवदन् यत् आदर्श एल ८ यात्रीकारस्य लघुवर्णटीवीमनोरञ्जनपर्दे चक्षुषः अम्लः असहजः च भविष्यति यदि ते दीर्घकालं यावत् पश्यन्ति, यत् विशेषतया बालकानां कृते अमित्रं भवति। नवीनं ब्लू माउण्टेन् अग्रे केन्द्रीयनियन्त्रणपर्दे, पृष्ठीयमनोरञ्जनपर्दे च अन्तर्भवति एते त्रयः पर्दाः उद्योगस्य प्रथमं tüv rheinland झिलमिलाहट-रहितं प्रमाणीकरणं जितवन्तः सन्ति चित्रस्य गुणवत्ता, एतत् स्ट्रोबोस्कोपिक-प्रभावैः उत्पद्यमानं नेत्र-क्लान्तिं, शुष्कतां, शिरोवेदनां च न्यूनीकरोति, स्वस्थतरं आरामदायकं च दृश्य-अनुभवं प्रदाति तदतिरिक्तं नूतने लन्शान् कारयन्त्रे ८२९५ चिप् अन्तर्निर्मितम् अस्ति, यत् यूआई डिजाइनस्य सौन्दर्यस्य, संचालनस्य सुचारुतायाः च दृष्ट्या समानस्तरस्य नूतनमाडलात् अग्रे अस्ति

आरामस्य दृष्ट्या, यस्य विषये सर्वेषां चिन्ता वर्तते, उभयोः मॉडलयोः द्वितीयपङ्क्तौ विशालाः सोफाः अतीव आरामदायकाः सन्ति, परन्तु तृतीयपङ्क्तौ सवारी-अनुभवस्य अन्तरं ideal l8 इत्यस्य तृतीयपङ्क्तौ स्थानं अद्यापि स्पष्टम् अस्ति लघुपीठिकायाः ​​भावात् न पलायते यदा कदा आपत्कालान् मिलितुं समर्थः। नवीनं नीलपर्वतेन तृतीयपङ्क्तिं विशेषतया अनुकूलितं कृतम्, "नकलीत्रिपङ्क्ति" यथास्थितिं पूर्णतया विदां कृत्वा, एमपीवी-स्तरीयं सवारी-अनुभवं प्राप्तवान्, तथा च येषां परिवारानां कृते केवलं तृतीयपङ्क्तिः आवश्यकी भवति, तेषां कृते उत्तमं सवारी-अनुभवं प्रदत्तम् तदतिरिक्तं, एतत् उद्योगस्य उच्चतमशक्तियुक्तेन 2440w coffee ai sound स्मार्टध्वनिप्रणाल्या अपि सुसज्जितम् अस्ति 7.1.4 ध्वनिविन्यासः प्लस् dolby atmos आदर्शात् अधिकं आदर्शः नूतनं विलासिता केबिनम् अनुभवं आनयति।

स्मार्ट ड्राइविंग् इत्यस्य दृष्ट्या उभयत्र nvidia इत्यस्य orin-x high-computing domain control platform इत्यस्य आधारेण vision + lidar fusion solution इत्यस्य उपयोगः भवति संख्या २५ अस्ति, तथा च नूतने नीलपर्वते संवेदकानां संख्या २७.हार्डवेयरविन्यासस्य दृष्ट्या उभयकारौ अतीव विलासपूर्णौ स्तः, परन्तु हार्डवेयरविन्यासस्य विलासिता केवलं स्मार्टड्राइविंग् इत्यस्य आधारः एव, यत् वास्तवतः निर्धारयति यत् एतत् शक्नोति वा इति हार्डवेयरक्षमतानां पूर्णं उपयोगं कर्तुं अन्ततः प्रत्येकस्य कम्पनीयाः सॉफ्टवेयर-ट्यूनिङ्ग-स्तरस्य उपरि निर्भरं भवति ।

नगरीयक्षेत्रेषु ideal l8 इत्यस्य बुद्धिमान् वाहनचालनस्य प्रदर्शनं किञ्चित् रूढिवादी अस्ति, यथा एकः नवीनः यः अधुना एव चालकस्य अनुज्ञापत्रं प्राप्तवान् अस्ति अपरपक्षे, नूतनस्य नीलपर्वतस्य समग्रं वाहनचालनस्य अनुभवः "पुराणचालकस्य" इव अधिकः अस्ति यातायातजामस्य, लेनपरिवर्तनस्य, ओवरटेकस्य च सामना कर्तुं अधिकं कठिनं भवति विभिन्नेषु परिदृश्येषु, तस्य द्रुतप्रतिक्रियावेगेन, उच्चतरमार्गनियोजनेन, निष्पादनदक्षतायाः च सह, तस्य बुद्धिमान् वाहनचालनस्तरः उद्योगे प्रथमस्थाने भवति

तदतिरिक्तं, नूतने ब्लू माउण्टेन् इत्यस्मिन् प्रयुक्तस्य hi4 बुद्धिमान् विद्युत् संकरचतुर्-ड्राइव-प्रणाल्याः ideal l8 अथवा सम्पूर्णे ideal उत्पादानाम् श्रृङ्खलायां प्रयुक्तायाः विस्तारितायाः-परिधि-शक्तेः अपेक्षया स्पष्टाः लाभाः सन्ति विस्तारिता श्रेणी वस्तुतः नूतनस्य blue mountain hi4 इत्यस्य शक्तिविधासु एकः एव अस्ति विस्तारितायाः परिधिस्य अतिरिक्तं शुद्धविद्युत्, संकरः, नूतनः blue mountain इत्यनेन सुसज्जितः इञ्जिनः प्रत्यक्षतया वाहनस्य चालने भागं ग्रहीतुं शक्नोति, अपि च in the feed state, प्रत्यक्षस्य इञ्जिनचालनस्य शक्ति-अनुभवः ईंधनदक्षता च प्रथमं विद्युत्-उत्पादनार्थं रेन्ज-विस्तारकस्य उपयोगस्य आदर्शात् अधिकं भवति, ततः वाहनस्य दैनिक-उपयोगे प्रतिक्रियायाः उपयोगः करणीयः इति आदर्शात् अधिकः भवति new blue mountain hi4 power system अधिकं बलवत्, शून्यतः 100 सेकण्ड् यावत् त्वरणं केवलं 4.9 सेकण्ड् भवति, तथा च फीड् ईंधनस्य उपभोगः केवलं 6.5l/100km भवति तुलने आदर्श l8 शून्यतः 100 कि.मी official feed fuel consumption data is 7.5l/100km, which is enough इदं ईंधनस्य अपेक्षया 1 लीटर अधिकं भवति अतः यदा परिवारः अवकाशदिनेषु क्रीडितुं बहिः गच्छति तदा नूतनः नीलपर्वतः न केवलं माइलेजचिन्तां परिहरितुं शक्नोति, अपितु शक्नोति run farther and save more गृह अर्थव्यवस्थायाः दृष्ट्या नूतनः नीलपर्वतः तस्मात् अधिकं किफायती अस्ति।

उपर्युक्तस्य आधारेण द्रष्टुं शक्यते यत् आदर्शः एल ८ तथा नूतनः वेइ ब्राण्ड् ब्लू माउण्टन् इत्येतौ वर्तमानकाले विपण्यां विद्यमानानाम् बृहत् षड्-सीटर-एसयूवी-वाहनानां प्रतिनिधिमाडलौ स्तः नूतनः ब्लू माउण्टेन्, विलम्बेन आगतः इति रूपेण, मूल्यं प्राप्तवान् standard ideal l8. it has a refrigerator, color tv, large sofa , बुद्धिमान् वाहनचालनकार्यं पूर्णतया नवीनीकरणं कृतम् अस्ति, तथा च, तत्सह, hi4 इत्यस्य शक्तिप्रणाली, चेसिस् चालनानुभवः, सुरक्षा इत्यादयः अधिकं वर्धिताः, षट्कोणीयरूपेण विकसिताः दोषरहितः योद्धा । भवतः कृते कः कारः अधिकं उपयुक्तः अस्ति? -सीटर एसयूवी!