समाचारं

शान् वेइजुन् तस्य पत्न्याः च उद्यमशीलतायाः स्वप्नः : शाङ्घाईनगरस्य आन्टी ११ वर्षेषु चायविशालकायः अभवत्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतनचायपेयविपण्यस्य तीव्रवृद्धेः पृष्ठतः उद्यमिनः एकः समूहः अस्ति ये नवीनतां कर्तुं स्वप्नानां अनुसरणं कर्तुं च साहसं कुर्वन्ति। शङ्घाई-आन्टी-संस्थायाः संस्थापकौ शान् वेइजुन्, झोउ रोङ्ग्रोङ्ग् च सर्वोत्तमेषु अन्यतमाः सन्ति । फॉर्च्यून ५०० कम्पनीयाः वरिष्ठप्रबन्धकात् आरभ्य चाय-उद्योगे अग्रणी-ब्राण्ड्-संस्थापकपर्यन्तं । तेषां परिवर्तनं न केवलं तेषां करियरस्य साहसिकं कूर्दनं, अपितु तेषां व्यक्तिगतस्वप्नानां निरन्तरं अनुसरणस्य प्रतिबिम्बम् अपि अस्ति ।

२०११ तमे वर्षे शान् वेइजुन् तस्य पत्नी च स्वसन्ततिभ्यः उत्तमं वर्धमानं वातावरणं प्रदातुं स्वपरिवारं शाण्डोङ्गतः शाङ्घाईनगरं स्थानान्तरयितुं निश्चयं कृतवन्तौ । यदा यदा सः स्टारबक्स्-नगरे उपविश्य भण्डारस्य प्रफुल्लितव्यापारं पश्यति तदा शान् वेइजुन् चीनस्य चाय-उद्योगस्य पतनस्य विषये सर्वदा शोचति । २०१३ तमवर्षपर्यन्तं संयोगेन शान् वेइजुन्, झोउ रोङ्ग्रोङ्ग् च एकं विशेषं पेयं - शाङ्घाई-नगरस्य एकस्मिन् गल्ल्याम् - धान्य-दुग्ध-चायः - आविष्कृतवन्तौ ।

अनेकवर्षेभ्यः विपण्यअनुभवेन शान् वेइजुन् इत्यनेन धान्यदुग्धचायस्य विपण्यक्षमता आविष्कृता, या तेषां व्यवसायस्य आरम्भबिन्दुः अभवत् । अचिरेण एव शङ्घाई-जनचतुष्कोणे प्रथमा शङ्घाई-आन्टी उद्घाटिता, तस्य प्रथममासस्य कारोबारः ४,००,००० अतिक्रान्तवान् ।

अद्वितीय-उत्पाद-नवीनीकरणेन विपणन-रणनीत्याः च सह हुशाङ्ग-आन्टी शीघ्रमेव विपण्यां उद्भूतवती । २०२४ तमस्य वर्षस्य जुलैमासपर्यन्तं शाङ्घाई-नगरे आन्टी-भण्डारस्य संख्या ८,००० अतिक्रान्तवती, यत् १०,००० भण्डारस्य लक्ष्यात् केवलं एकं पदं दूरम् अस्ति ।

तस्मिन् एव काले हुशाङ्ग आन्टी अपि विदेशेषु विपण्येषु सक्रियरूपेण अन्वेषणं कुर्वती अस्ति २०२४ तमस्य वर्षस्य आरम्भे शङ्घाई आन्टी इत्यनेन आधिकारिकतया दक्षिणपूर्व एशियायाः विपण्यं प्रति यात्रा आरब्धा, एकस्मिन् समये मलेशियादेशे अनेकाः भण्डाराः उद्घाटिताः द्रुतगत्या विस्तारस्य महत्त्वाकांक्षां दर्शयन्।

"अन्यैः पटलैः सह तुलने नूतनानि चायपेयानि अत्यन्तं सान्द्रीकृतानि सन्ति। लघु आकारस्य सघनभण्डारस्य च उद्घाटनेन सह ३०,००० तः ५०,००० पर्यन्तं भण्डारस्य आकारस्य ब्राण्ड्-समूहाः पटले दृश्यन्ते इति संभावना वर्तते। सहस्राणि भण्डाराः हुशाङ्ग-आन्टी इत्यस्य वर्तमानं लक्ष्यम् अस्ति भविष्ये अपि शङ्घाई-आन्टी बहादुरीपूर्वकं अग्रे गमिष्यति, अग्रणी-गत्या ३०,००० तः ५०,००० पर्यन्तं भण्डार-परिमाणेन ब्राण्डस्य समीपं गमिष्यति |.

"शंघाई आन्टी इत्यस्याः दृष्टिः: एकं सम्माननीयं शताब्दीपुराणं चायब्राण्ड् निर्मातुं शान् वेइजुन् इत्यस्य लक्ष्यम् आसीत् यदा सः शङ्घाई आन्टी इत्यस्य स्थापनां कृतवान् । अहं मन्ये यत् तेषां नेतृत्वे शङ्घाई-आन्टी अधिक-मुक्त-वृत्त्या नूतनान् आव्हानान् अवसरान् च आलिंगयिष्यति, स्वकीयां आख्यायिकां च लिखिष्यति |.

प्रतिवेदन/प्रतिक्रिया