समाचारं

विद्यालयस्य आरम्भः अत्र अस्ति तथा च तापः कठिनः अस्ति! पैवो वायुः विद्यालयान् उष्णतरं कर्तुं शक्नोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासः आगच्छति छात्राः विद्यालयस्य आरम्भार्थं सज्जाः भवन्ति। अस्मिन् समये शीतलन-तापन-प्रकल्पः शान्ततया प्रमुखेषु विश्वविद्यालयेषु प्रविश्य परियोजनायाः चरमकालः प्रविष्टः । "डबलकार्बनलक्ष्य" नीतेः उन्नत्या परिवर्तनस्य प्रमुखलक्ष्येषु अन्यतमत्वेन विद्यालयाः अपि वायु ऊर्जा इत्यादीनां पर्यावरणसौहृदं कुशलं च शीतलनतापनप्रणालीं स्वीकुर्वितुं आरब्धाः सन्ति
उत्तम-उत्पाद-गुणवत्तायाः, व्यावसायिक-सेवानां, ब्राण्ड्-प्रतिष्ठायाः च कारणेन पावर-एयर-एनर्जी-संस्थायाः देशे सर्वत्र दशसहस्राणि उच्चगुणवत्तायुक्तानि परिसर-शीतलन-तापन-प्रकरणाः सम्पन्नाः सन्ति, प्रमुखेषु महाविद्यालयेषु विश्वविद्यालयेषु च वायु-ऊर्जा-उपकरणानाम् स्थापनार्थं प्राधान्य-ब्राण्ड्-रूपेण अभवत्
70000㎡
जिलिन रेलवे व्यावसायिक तथा तकनीकी महाविद्यालय के शीतलन एवं तापन परियोजना
परियोजना नाम : जिलिन रेलवे व्यावसायिक तथा तकनीकी महाविद्यालय के शीतलन तथा ताप परियोजना
तापनक्षेत्रम् : ७०,००० वर्गमीटर्
उत्पाद उपकरणम् : paiwo 60 hp वाणिज्यिक अति-कम तापमान तापन तथा शीतलन इकाई
जिलिन् रेलवे व्यावसायिक-तकनीकी-महाविद्यालयस्य तापन-परियोजनायाः कुल-निर्माणक्षेत्रं ७०,००० वर्गमीटर् अस्ति उच्चतरं उच्चतरं च, अपशिष्टवायुः, सिण्डरः च पर्यावरणाय हानिकारकः भवति । बहुविधतापनस्रोतानां तुलनां कृत्वा वायु ऊर्जातापनस्य पर्यावरणसंरक्षणं, ऊर्जाबचनं, उच्चदक्षता, उच्चस्थिरता इत्यादयः बहवः लाभाः सन्ति इति विचार्य विद्यालयेन वायु ऊर्जातापनं प्रति स्विच् कर्तुं निर्णयः कृतः
परियोजनास्थापनम्
जिलिन रेलवे व्यावसायिक एवं प्राविधिक महाविद्यालय 70,000m2 ताप परियोजना
विद्यालयस्य भवनस्य स्थितिः जलवायुविशेषता च आधारीकृत्य स्थले निरीक्षणानन्तरं पैवो इत्यनेन 60p वाणिज्यिकं अति-निम्नतापमानशीतलन-तापन-एककेन सुसज्जितम् विद्यालयस्य शिक्षकानां छात्राणां च शिक्षणवातावरणं गृहीत्वा एतत् इकाई स्थापिता शिक्षणभवनस्य छतौ, तथा च स्थापनायाः समये सावधानताः गृहीताः आसन् स्पन्दन-शब्द-विरोधी-उपचाराः विद्यालये शिक्षकानां छात्राणां च सामान्यवर्गान् प्रभावितं विना यूनिटस्य स्थिरं संचालनं सुनिश्चितयन्ति, येन उच्चगुणवत्तायुक्तं शिक्षणवातावरणं निर्मीयते।
परियोजना तापनऋतुपरीक्षां उत्तीर्णा अस्ति विद्यालयस्य शिक्षकाः छात्राः च वायु ऊर्जासाधनस्य संचालनप्रभावेण अतीव सन्तुष्टाः सन्ति तापन-एककं स्थिरं भवति, उपकरणं न्यून-शब्देन कार्यं करोति, आन्तरिक-तापमानं च नित्यं भवति दिनभरि २३°c परिमितम्, माङ्गं पूरयति । सम्पूर्णे तापनऋतौ संचालनेन न केवलं तापनव्ययस्य रक्षणं भवति, अपितु श्रमव्ययस्य अपि रक्षणं भवति ।
पैवो इत्यस्य लाभाः
जिलिन रेलवे व्यावसायिक एवं प्राविधिक महाविद्यालय 70,000m2 ताप परियोजना
परियोजनायां प्रयुक्ता पैवो वाणिज्यिक अति-कम-तापमान-शीतलन-तापन-एककम् विशेषतया गम्भीर-शीत-क्षेत्राणां कृते डिजाइनं कृतम् अस्ति, अस्य उत्पादस्य द्वय-उपयोगः, द्वय-शीतलन-तापनं च अस्ति, तथा च -35°c-अति-निम्न-तापमानयोः स्थिररूपेण कार्यं करोति तीव्रशीतस्य कुशलतापनस्य च भयं न भवति, तस्य संचालनेन अपशिष्टवायुः अपशिष्टजलं वा न उत्पाद्यते , येन विद्यालयस्य समग्रवातावरणं बहुधा सुधरति तथा च सम्पूर्णे शिक्षकाणां छात्राणां च कृते उष्णं आरामदायकं च शिक्षणवातावरणं सुनिश्चितं भवति विद्यालयः ।
पैवो वायु ऊर्जायाः अधिकाः लाभाः सन्ति
▶एकं यन्त्रं चतुर्णां ऋतुनां तापमानं नियन्त्रयितुं शक्नोति, शीतलीकरणाय तापनार्थं च द्विप्रयोजनीयं, विविधस्थानानां कृते उपयुक्तम्
▶गम्भीर शीतल क्षेत्र, -35°c पर स्थिर संचालन
▶शोरं अङ्गीकारयितुं बहुशः शोरनिवृत्तिप्रौद्योगिकयः
▶बुद्धिमान् नियन्त्रणीयश्च, विशेषकर्मचारिणां कर्तव्यनिष्ठायाः आवश्यकता नास्ति
▶समग्रप्रक्रियायां सावधानीपूर्वकं सेवा, चिन्तानां निवारणम्
अन्तिमेषु वर्षेषु पैवो इत्यनेन देशे सर्वत्र उच्चगुणवत्तायुक्तानां तापनशीतलनमाडलपरियोजनानां बहूनां निर्माणं कृतम्, तथा च विपण्यां प्रशंसितसमीक्षाः प्राप्ताः पावरफुल् परिसरविपण्ये गहनतां निरन्तरं करिष्यति तथा च छात्राणां परिसरवातावरणस्य रक्षणार्थं विद्यालयं अधिकं "उष्णं" कर्तुं सुरक्षिततरं, अधिक ऊर्जा-बचत-अधिक-कुशलं वायु-ऊर्जा-समाधानं उपयोक्तुं प्रतिबद्धः अस्ति
प्रतिवेदन/प्रतिक्रिया