समाचारं

"व्यापारयात्रा" ८ दिवसाभ्यन्तरे ८ मासेषु परिणतवती अनेके संचारमाध्यमाः अवदन् यत् अन्तरिक्षयात्रिकाणां अन्तरिक्षे अटनेन नासा-सङ्घटनं लज्जितं जातम् ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

02:35
सीसीटीवी समाचारः : १.अमेरिकन-अन्तरिक्षयात्रीद्वयं अन्तरिक्षयानस्य विफलतायाः कारणेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके मासद्वयाधिकं यावत् अटन्तौ, पृथिव्यां प्रत्यागन्तुं असमर्थौ स्तः नासा-संस्थायाः २४ दिनाङ्के घोषितं यत् बोइङ्ग्-कम्पन्योः "स्टारलाइनर्"-इत्यनेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयमानौ अन्तरिक्षयात्रिकौ बोइङ्ग्-इत्यस्य प्रतियोगिनां "ड्रैगन-"-अन्तरिक्षयानेन पृथिव्यां प्रत्यागन्तुं निश्चयं कृतवान् अस्मिन् विषये बहवः माध्यमाः अवदन् यत् एषा घटना नासा-सङ्घटनं लज्जाजनक-स्थितौ स्थापयति, बोइङ्ग्-संस्थायाः कृते "सार्वजनिक-अपमानः" च अभवत् ।
अनेकाः माध्यमाः सूचितवन्तः यत् अस्य अर्थः अस्ति यत् ययोः अन्तरिक्षयात्रिकयोः मूलतः अन्तरिक्षे ८ दिवसान् यावत् "व्यापारयात्रा" कर्तुं योजना आसीत्, तयोः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके ८ मासाभ्यः अधिकं कार्यं कर्तव्यं भविष्यति
नासा-संस्थायाः कृते जनान् उद्धर्तुं ड्रैगन-अन्तरिक्षयानस्य उपयोगः वस्तुतः अन्तरिक्षस्थानके मूलकार्यव्यवस्थानां श्रृङ्खलां बाधते । अन्तरिक्षयात्रिकाणां नियमितं परिभ्रमणं पूर्णं कर्तुं मूलतः अगस्तमासस्य मध्यभागे ड्रैगन-अन्तरिक्षयानस्य प्रक्षेपणं करणीयम् आसीत् । परन्तु इदानीं सेप्टेम्बरमासे प्रक्षेपणार्थं समायोजितं, अन्तरिक्षं गन्तुं युक्तानां चत्वारि अन्तरिक्षयात्रिकाणां "कमीकरणं" कर्तव्यम् आसीत् यतोहि केवलं चतुर्णां आसनानां मध्ये द्वौ आसनौ अन्तरिक्षस्थानके अटन्तयोः अन्तरिक्षयात्रिकयोः कृते आरक्षितुं आवश्यकम् अस्ति
तदतिरिक्तं एयरोस्पेस् तथा रक्षासंशोधनविशेषज्ञः rand corporation इत्यस्य वरिष्ठः अभियंता jan osberg इत्यस्य मतं यत् एषा घटना अमेरिकादेशं "लज्जितं" करिष्यति यतोहि "starliner" इत्यस्य डिजाइनविषयाणां समाधानं "पूर्वं कर्तव्यम् आसीत्" इति "" ।
एजेन्सी फ्रांस्-प्रेस् इत्यनेन टिप्पणी कृता यत् "स्टारलाइनर्" इति अन्तरिक्षयानस्य विकारः जातः, अतः अन्तरिक्षयात्रिकद्वयं प्रतिद्वन्द्वी अन्तरिक्षयानं गृहीत्वा गृहं प्रत्यागन्तुं बाध्यता अभवत्, एषा बोइङ्ग् इत्यस्य समस्या अस्ति, यत् अन्तिमेषु वर्षेषु नागरिकविमानयानेषु बहुधा सुरक्षादुर्घटनाम् अनुभवति, पुनः पुनः पीडितः च अस्ति क्षतिं प्रति अपमानं योजयति इति न संशयः। वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​अन्येषां च माध्यमानां मतं यत् नासा-संस्थायाः नवीनतमः निर्णयः बोइङ्ग्-कम्पनीयाः कृते "दुष्टतम-क्षणे" अन्यः "सार्वजनिक-अपमानः" अस्ति ।
तदतिरिक्तं cnn इत्यनेन २४ दिनाङ्के ज्ञापितं यत् बोइङ्ग् इत्यस्य "स्टारलाइनर्" इत्यस्य अन्तरिक्षस्थानकात् प्रत्यागमनानन्तरं नासा इत्यनेन निर्णयः करणीयः आसीत् यत् कम्पनीं प्रति मानवयुक्तं अन्तरिक्षविमानस्य आधिकारिकं अनुज्ञापत्रं निर्गन्तुं वा इति, परन्तु वर्तमानकाले, इदं प्रतीयते यत् बोइङ्ग् इत्यस्य "स्टारलाइनर्" इत्यस्य अन्तरिक्षस्थानकात् प्रत्यागमनं कृतम् तस्य मिशन उद्देश्यम्। यदि प्रमाणीकरणं अङ्गीकृतं भवति तर्हि बोइङ्ग् इत्यस्य प्रतिष्ठायाः आर्थिकस्य च अधिकं हानिः भविष्यति ।
२०२४ तमस्य वर्षस्य जूनमासस्य ५ दिनाङ्के बोइङ्ग्-संस्थायाः "स्टारलाइनर्" इति अन्तरिक्षयानं अमेरिकन-अन्तरिक्षयात्रिकद्वयेन सह उड्डीय ततः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्राप्तम् । योजनानुसारं अन्तरिक्षयात्रीद्वयं जूनमासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं युक्तम् आसीत्, परन्तु प्रोपेलरस्य विफलता, हीलियमस्य लीकेज इत्यादीनां समस्यानां कारणात् पुनरागमनस्य तिथिः पुनः पुनः स्थगितवती सम्प्रति तौ २ मासाधिकं यावत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटतः ।
प्रतिवेदन/प्रतिक्रिया